Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
II. Dukanipāta
XVI. Kodha Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Suttas 179-278

 


[95]

Sutta 179

[179.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Kodho ca||
upanāho ca.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 


 

Sutta 180

[180.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Makkho ca||
palāso ca.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 


 

Sutta 181

[181.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Issā ca||
macchariyañ ca.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 


 

Sutta 182

[182.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Māyā ca||
sāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 


 

Sutta 183

[183.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Ahirikañ ca||
anottappañ ca.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 


 

Sutta 184

[184.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

A-k-kodho ca||
anupanāho ca.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 


 

Sutta 185

[185.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Amakkho ca||
apaḷāso ca.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 


 

Sutta 186

[186.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Anissā ca||
amacchariyañ ca.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 


 

Sutta 187

[187.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Amāyā ca||
asāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 


 

Sutta 188

[188.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Hiri ca||
ottappañ ca.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 


 

Sutta 189

[189.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato dukkhaṃ viharati.|| ||

Katame dvīhi?|| ||

Kodhena ca||
upanāhena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharatī" ti.|| ||

 


 

Sutta 190

[190.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato dukkhaṃ viharati.|| ||

Katame dvīhi?|| ||

Makkhena ca||
paḷāsena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharatī" ti.|| ||

 


 

Sutta 191

[191.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato dukkhaṃ viharati.|| ||

Katame dvīhi?|| ||

Issāya ca||
macchariyena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharatī" ti.|| ||

 


 

Sutta 192

[192.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato dukkhaṃ viharati.|| ||

Katame dvīhi?|| ||

Māyāya ca||
sāṭheyyena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharatī" ti.|| ||

 


 

Sutta 193

[193.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato dukkhaṃ viharati.|| ||

Katame dvīhi?|| ||

Ahirikena ca||
anottappena ca.|| ||

[96] Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharatī" ti.|| ||

 


 

Sutta 194

[194.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato sukhaṃ viharati.|| ||

Katame dvīhi?|| ||

A-k-kodhena ca||
anupanāhena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharatī" ti.|| ||

 


 

Sutta 195

[195.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato sukhaṃ viharati.|| ||

Katame dvīhi?|| ||

Amakkhena ca||
apaḷāsena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharatī" ti.|| ||

 


 

Sutta 196

[196.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato sukhaṃ viharati.|| ||

Katame dvīhi?|| ||

Anissāya ca||
amacchariyena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharatī" ti.|| ||

 


 

Sutta 197

[197.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato sukhaṃ viharati.|| ||

Katame dvīhi?|| ||

Amāyāya ca||
asāṭheyyena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharatī" ti.|| ||

 


 

Sutta 198

[198.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato sukhaṃ viharati.|| ||

Katame dvīhi?|| ||

Hiriyā ca||
ottappena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharatī" ti.|| ||

 


 

Sutta 199

[199.1][pts][olds] "Dve'me bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

Katame dve?

Kodho ca||
upanāho ca.|| ||

Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭantī" ti.|| ||

 


 

Sutta 200

[200.1][pts][olds] "Dve'me bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

Katame dve?|| ||

Makkho ca||
palāso ca.|| ||

Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭantī" ti.|| ||

 


 

Sutta 201

[201.1][pts][olds] "Dve'me bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

Katame dve?|| ||

Issā ca||
macchariyañ ca.|| ||

Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭantī" ti.|| ||

 


 

Sutta 202

[202.1][pts][olds] "Dve'me bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

Katame dve?|| ||

Māyā ca||
sāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭantī" ti.|| ||

 


 

Sutta 203

[203.1][pts][olds] "Dve'me bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

Katame dve?|| ||

Ahirikañ ca||
anottappañ ca.|| ||

Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭantī" ti.|| ||

 


 

Sutta 204

[204.1][pts][olds] "Dve'me bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame dve?|| ||

A-k-kodho ca||
anupanāho ca.|| ||

Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭantī" ti.|| ||

 


 

Sutta 205

[205.1][pts][olds] "Dve'me bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame dve?|| ||

Amakkho ca||
apaḷāso ca.|| ||

Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭantī" ti.|| ||

 


 

Sutta 206

[206.1][pts][olds] "Dve'me bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame dve?|| ||

Anissā ca||
amacchariyena ca.|| ||

Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭantī" ti.|| ||

 


 

Sutta 207

[207.1][pts][olds] "Dve'me bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame dve?|| ||

Amāyāya ca||
asāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭantī" ti.|| ||

 


 

Sutta 208

[208.1][pts][olds] "Dve'me bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame dve?|| ||

Hirī ca||
ottappañ ca.|| ||

Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭantī" ti.|| ||

 


 

Sutta 209

[209.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katame dvīhi?|| ||

Kodhena ca||
upanāhena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye" ti.|| ||

 


 

Sutta 210

[210.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katame dvīhi?|| ||

Makkhena ca||
paḷāsena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye" ti.|| ||

 


 

Sutta 211

[211.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katame dvīhi?|| ||

Issāya ca||
macchariyena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye" ti.|| ||

 


 

Sutta 212

[212.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katame dvīhi?|| ||

Māyāya ca||
sāṭheyyena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye" ti.|| ||

 


 

Sutta 213

[213.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katame dvīhi?|| ||

Ahirikena ca||
anottappena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye" ti.|| ||

 


 

Sutta 214

[214.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katame dvīhi?|| ||

A-k-kodhena ca||
anupanāhena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||

 


 

Sutta 215

[215.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katame dvīhi?|| ||

Amakkhena ca||
apaḷāsena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||

 


 

Sutta 216

[216.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katame dvīhi?|| ||

Anissāya ca||
amacchariyena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||

 


 

Sutta 217

[217.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katame dvīhi?|| ||

Amāyāya ca||
asāṭheyyena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||

 


 

Sutta 218

[218.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katame dvīhi?|| ||

Hiriyā ca||
ottappena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||

 


 

Sutta 219

[219.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katame dvīhi?|| ||

Kodhena ca||
upanāhena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjatī" ti.|| ||

 


 

Sutta 220

[220.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katame dve?|| ||

Makkhena ca||
paḷāsena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjatī" ti.|| ||

 


 

Sutta 221

[221.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katame dve?|| ||

Issāya ca||
macchariyena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye" ti.|| ||

 


 

Sutta 222

[222.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katame dve?|| ||

Māyāya ca||
sāṭheyyena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjatī" ti.|| ||

 


 

Sutta 223

[223.1][pts][olds] "Dvīhi bhikkhave dhammehi idh'ekacco kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katame dvīhi?|| ||

Ahirikena ca||
anottappena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjatī" ti.|| ||

 


 

Sutta 224

[224.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Katame dvīhi?|| ||

A-k-kodhena ca||
anupanāhena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjatī" ti.|| ||

 


 

Sutta 225

[225.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Katame dvīhi?|| ||

Amakkhena ca||
apaḷāsena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjatī" ti.|| ||

 


 

Sutta 226

[226.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Katame dvīhi?|| ||

Anissāya ca||
amacchariyena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjatī" ti.|| ||

 


 

Sutta 227

[227.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Katame dvīhi?|| ||

Amāyāya ca||
asāṭheyyena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjatī" ti.|| ||

 


 

Sutta 228

[228.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Katame dvīhi?|| ||

Hiriyā ca||
ottappena ca.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato idh'ekacco kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjatī" ti.|| ||

 


 

Sutta 229

[229.1][pts][olds] "Dve'me bhikkhave dhammā akusalā.|| ||

Katame dve?|| ||

Kodho ca||
upanāho ca.|| ||

Ime kho bhikkhave dve dhammā akusalā" ti.|| ||

 


 

Sutta 230

[230.1][pts][olds] "Dve'me bhikkhave dhammā akusalā.|| ||

Katame dve?|| ||

Makkho ca||
palāso ca.|| ||

Ime kho bhikkhave dve dhammā akusalā" ti.|| ||

 


 

Sutta 231

[231.1][pts][olds] "Dve'me bhikkhave dhammā akusalā.|| ||

Katame dve?|| ||

Issā ca||
macchariyañ ca.|| ||

Ime kho bhikkhave dve dhammā akusalā" ti.|| ||

 


 

Sutta 232

[232.1][pts][olds] "Dve'me bhikkhave dhammā akusalā.|| ||

Katame dve?|| ||

Māyā ca||
sāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā akusalā" ti.|| ||

 


 

Sutta 233

[233.1][pts][olds] "Dve'me bhikkhave dhammā akusalā.|| ||

Katame dve?|| ||

Ahirikañ ca||
anottappañ ca.|| ||

Ime kho bhikkhave dve dhammā akusalā" ti.|| ||

 


 

Sutta 234

[234.1][pts][olds] "Dve'me bhikkhave dhammā kusalā.|| ||

Katame dve?|| ||

A-k-kodho ca||
anupanāho ca.|| ||

Ime kho bhikkhave dve dhammā kusalā" ti.|| ||

 


 

Sutta 235

[235.1][pts][olds] "Dve'me bhikkhave dhammā kusalā.|| ||

Katame dve?|| ||

Amakkho ca||
apaḷāso ca.|| ||

Ime kho bhikkhave dve dhammā kusalā" ti.|| ||

 


 

Sutta 236

[236.1][pts][olds] "Dve'me bhikkhave dhammā kusalā.|| ||

Katame dve?|| ||

Anissā ca||
amacchariyañ ca.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 


 

Sutta 237

[237.1][pts][olds] "Dve'me bhikkhave dhammā kusalā.|| ||

Katame dve?|| ||

Amāyā ca||
asāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā kusalā" ti.|| ||

 


 

Sutta 238

[238.1][pts][olds] "Dve'me bhikkhave dhammā kusalā.|| ||

Katame dve?|| ||

Hiri ca||
ottappañ ca.|| ||

Ime kho bhikkhave dve dhammā kusalā" ti.|| ||

 


 

Sutta 239

[239.1][pts][olds] "Dve'me bhikkhave dhammā sāvajjā.|| ||

Katame dve?|| ||

Kodho ca||
upanāho ca.|| ||

Ime kho bhikkhave dve dhammā sāvajjā" ti.|| ||

 


 

Sutta 240

[240.1][pts][olds] "Dve'me bhikkhave dhammā sāvajjā.|| ||

Katame dve?|| ||

Makkho ca||
palāso ca.|| ||

Ime kho bhikkhave dve dhammā sāvajjā" ti.|| ||

 


 

Sutta 241

[241.1][pts][olds] "Dve'me bhikkhave dhammā sāvajjā.|| ||

Katame dve?|| ||

Issā ca||
macchariyañ ca.|| ||

Ime kho bhikkhave dve dhammā sāvajjā" ti.|| ||

 


 

Sutta 242

[242.1][pts][olds] "Dve'me bhikkhave dhammā sāvajjā.|| ||

Katame dve?|| ||

Māyā ca||
sāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā sāvajjā" ti.|| ||

 


 

Sutta 243

[243.1][pts][olds] "Dve'me bhikkhave dhammā sāvajjā.|| ||

Katame dve?|| ||

Ahirikañ ca||
anottappañ ca.|| ||

Ime kho bhikkhave dve dhammā sāvajjā" ti.|| ||

 


 

Sutta 244

[244.1][pts][olds] "Dve'me bhikkhave dhammā anavajjā.|| ||

Katame dve?|| ||

A-k-kodho ca||
anupanāho ca.|| ||

Ime kho bhikkhave dve dhammā anavajjā" ti.|| ||

 


 

Sutta 245

[245.1][pts][olds] "Dve'me bhikkhave dhammā anavajjā.|| ||

Katame dve?|| ||

Amakkho ca||
apaḷāso ca.|| ||

Ime kho bhikkhave dve dhammā anavajjā" ti.|| ||

 


 

Sutta 246

[246.1][pts][olds] "Dve'me bhikkhave dhammā anavajjā.|| ||

Katame dve?|| ||

Anissā ca||
amacchariyañ ca.|| ||

Ime kho bhikkhave dve dhammā anavajjā" ti.|| ||

 


 

Sutta 247

[247.1][pts][olds] "Dve'me bhikkhave dhammā anavajjā.|| ||

Katame dve?|| ||

Amāyā ca||
asāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā anavajjā" ti.|| ||

 


 

Sutta 248

[248.1][pts][olds] "Dve'me bhikkhave dhammā anavajjā.|| ||

Katame dve?|| ||

Hiri ca||
ottappañ ca.|| ||

Ime kho bhikkhave dve dhammā anavajjā" ti.|| ||

 


 

Sutta 249

[249.1][pts][olds] "Dve'me bhikkhave dhammā dukkh'udrayā.|| ||

Katame dve?|| ||

Kodho ca||
upanāho ca.|| ||

Ime kho bhikkhave dve dhammā dukkh'udrayā" ti.|| ||

 


 

Sutta 250

[250.1][pts][olds] "Dve'me bhikkhave dhammā dukkh'udrayā.|| ||

Katame dve?|| ||

Makkho ca||
palāso ca.|| ||

Ime kho bhikkhave dve dhammā dukkh'udrayā" ti.|| ||

 


 

Sutta 251

[251.1][pts][olds] "Dve'me bhikkhave dhammā dukkh'udrayā.|| ||

Katame dve?|| ||

Issā ca||
macchariyañ ca.|| ||

Ime kho bhikkhave dve dhammā dukkh'udrayā" ti.|| ||

 


 

Sutta 252

[252.1][pts][olds] "Dve'me bhikkhave dhammā dukkh'udrayā.|| ||

Katame dve?|| ||

Māyā ca||
sāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā dukkh'udrayā" ti.|| ||

 


 

Sutta 253

[253.1][pts][olds] "Dve'me bhikkhave dhammā dukkh'udrayā.|| ||

Katame dve?|| ||

Ahirikañ ca||
anottappañ ca.|| ||

Ime kho bhikkhave dve dhammā dukkh'udrayā" ti.|| ||

 


 

Sutta 254

[254.1][pts][olds] "Dve'me bhikkhave dhammā sukhudrayā.|| ||

Katame dve?|| ||

A-k-kodho ca||
anupanāho ca.|| ||

Ime kho bhikkhave dve dhammā sukhudrayā" ti.|| ||

 


 

Sutta 255

[255.1][pts][olds] "Dve'me bhikkhave dhammā sukhudrayā.|| ||

Katame dve?|| ||

Amakkho ca||
apaḷāso ca.|| ||

Ime kho bhikkhave dve dhammā sukhudrayā" ti.|| ||

 


 

Sutta 256

[256.1][pts][olds] "Dve'me bhikkhave dhammā sukhudrayā.|| ||

Katame dve?|| ||

Anissā ca||
amacchariyañ ca.|| ||

Ime kho bhikkhave dve dhammā sukhudrayā" ti.|| ||

 


 

Sutta 257

[257.1][pts][olds] "Dve'me bhikkhave dhammā sukhudrayā.|| ||

Katame dve?|| ||

Amāyā ca||
asāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā sukhudrayā" ti.|| ||

 


 

Sutta 258

[258.1][pts][olds] "Dve'me bhikkhave dhammā sukhudrayā.|| ||

Katame dve?|| ||

Hiri ca||
ottappañ ca.|| ||

Ime kho bhikkhave dve dhammā sukhudrayā" ti.|| ||

 


 

Sutta 259

[259.1][pts][olds] "Dve'me bhikkhave dhammā dukkha-vipākā.|| ||

Katame dve?|| ||

Kodho ca||
upanāho ca.|| ||

Ime kho bhikkhave dve dhammā dukkha-vipākā" ti.|| ||

 


 

Sutta 260

[260.1][pts][olds] "Dve'me bhikkhave dhammā dukkha-vipākā.|| ||

Katame dve?|| ||

Makkho ca||
palāso ca.|| ||

Ime kho bhikkhave dve dhammā dukkha-vipākā" ti.|| ||

 


 

Sutta 261

[261.1][pts][olds] "Dve'me bhikkhave dhammā dukkha-vipākā.|| ||

Katame dve?|| ||

Issā ca||
macchariyañ ca.|| ||

Ime kho bhikkhave dve dhammā dukkha-vipākā" ti.|| ||

 


 

Sutta 262

[262.1][pts][olds] "Dve'me bhikkhave dhammā dukkha-vipākā.|| ||

Katame dve?|| ||

Māyā ca||
sāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā dukkha-vipākā" ti.|| ||

 


 

Sutta 263

[263.1][pts][olds] "Dve'me bhikkhave dhammā dukkha-vipākā.|| ||

Katame dve?|| ||

Ahirikañ ca||
anottappañ ca.|| ||

Ime kho bhikkhave dve dhammā dukkha-vipākā" ti.|| ||

 

§

[98]

Sutta 264

[264.1][pts][olds] "Dve'me bhikkhave dhammā sukha-vipākā.|| ||

Katame dve?|| ||

A-k-kodho ca||
anupanāho ca.|| ||

Ime kho bhikkhave dve dhammā sukha-vipākā" ti.|| ||

 


 

Sutta 265

[265.1][pts][olds] "Dve'me bhikkhave dhammā sukha-vipākā.|| ||

Katame dve?|| ||

Amakkho ca||
apaḷāso ca.|| ||

Ime kho bhikkhave dve dhammā sukha-vipākā" ti.|| ||

 


 

Sutta 266

[266.1][pts][olds] "Dve'me bhikkhave dhammā sukha-vipākā.|| ||

Katame dve?|| ||

Anissā ca||
amacchariyañ ca.|| ||

Ime kho bhikkhave dve dhammā sukha-vipākā" ti.|| ||

 


 

Sutta 267

[267.1][pts][olds] "Dve'me bhikkhave dhammā sukha-vipākā.|| ||

Katame dve?|| ||

Amāyā ca||
asāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā sukha-vipākā" ti.|| ||

 


 

Sutta 268

[268.1][pts][olds] "Dve'me bhikkhave dhammā sukha-vipākā.|| ||

Katame dve?|| ||

Hiri ca||
ottappañ ca.|| ||

Ime kho bhikkhave dve dhammā sukha-vipākā" ti.|| ||

 


 

Sutta 269

[269.1][pts][olds] "Dve'me bhikkhave dhammā savyāpajjhā.|| ||

Katame dve?|| ||

Kodho ca||
upanāho ca.|| ||

Ime kho bhikkhave dve dhammā savyāpajjhā" ti.|| ||

 


 

Sutta 270

[270.1][pts][olds] "Dve'me bhikkhave dhammā savyāpajjhā.|| ||

Katame dve?|| ||

Makkho ca||
palāso ca.|| ||

Ime kho bhikkhave dve dhammā savyāpajjhā" ti.|| ||

 


 

Sutta 271

[271.1][pts][olds] "Dve'me bhikkhave dhammā savyāpajjhā.|| ||

Katame dve?|| ||

Issā ca||
macchariyañ ca.|| ||

Ime kho bhikkhave dve dhammā savyāpajjhā" ti.|| ||

 


 

Sutta 272

[272.1][pts][olds] "Dve'me bhikkhave dhammā savyāpajjhā.|| ||

Katame dve?|| ||

Māyā ca||
sāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā savyāpajjhā" ti.|| ||

 


 

Sutta 273

[273.1][pts][olds] "Dve'me bhikkhave dhammā savyāpajjhā.|| ||

Katame dve?|| ||

Ahirikañ ca||
anottappañ ca.|| ||

Ime kho bhikkhave dve dhammā savyāpajjhā" ti.|| ||

 


 

Sutta 274

[274.1][pts][olds] "Dve'me bhikkhave dhammā avyāpajjhā.|| ||

Katame dve?|| ||

A-k-kodho ca||
anupanāho ca.|| ||

Ime kho bhikkhave dve dhammā avyāpajjhā" ti.|| ||

 


 

Sutta 275

[275.1][pts][olds] "Dve'me bhikkhave dhammā avyāpajjhā.|| ||

Katame dve?|| ||

Amakkho ca||
apaḷāso ca.|| ||

Ime kho bhikkhave dve dhammā avyāpajjhā" ti.|| ||

 


 

Sutta 276

[276.1][pts][olds] "Dve'me bhikkhave dhammā avyāpajjhā.|| ||

Katame dve?|| ||

Anissā ca||
amacchariyañ ca.|| ||

Ime kho bhikkhave dve dhammā avyāpajjhā" ti.|| ||

 


 

Sutta 277

[277.1][pts][olds] "Dve'me bhikkhave dhammā avyāpajjhā.|| ||

Katame dve?|| ||

Amāyā ca||
asāṭheyyañ ca.|| ||

Ime kho bhikkhave dve dhammā avyāpajjhā" ti.|| ||

 


 

Sutta 278

[278.1][pts][olds] "Dve'me bhikkhave dhammā avyāpajjhā.|| ||

Katame dve?|| ||

Hiri ca||
ottappañ ca.|| ||

Ime kho bhikkhave dve dhammā avyāpajjhā" ti.|| ||

 

Kodha Vagga

 


Contact:
E-mail
Copyright Statement