Aṅguttara-Nikāya
					II. Duka Nipāta
					XVII. Atthavasa Vagga
							Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Suttas 279-748
Sutta 279
[279.1][pts] "Dve'me, bhikkhave,||
					attha-vase paṭicca||
					Tathāgatena sāvakānaṃ||
					sikkhāpadaṃ paññattaṃ.[1]|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho, bhikkhave,||
					dve attha-vase paṭicca||
					Tathāgatena sāvakānaṃ||
					sikkhāpadaṃ paññattan" ti.|| ||
Sutta 280
[280.1][pts] "Dve'me, bhikkhave,||
					attha-vase paṭicca||
					Tathāgatena sāvakānaṃ||
					sikkhāpadaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho, bhikkhave,||
					dve attha-vase paṭicca||
					Tathāgatena sāvakānaṃ||
					sikkhāpadaṃ paññattan" ti.|| ||
Sutta 281
[281.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||
Sutta 282
[282.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||
Sutta 283
[283.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||
Sutta 284
[284.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||
Sutta 285
[285.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||
Sutta 286
[286.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||
Sutta 287
[287.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||
Katame dve?|| ||
A-p-pasannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||
Sutta 288
[288.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||
Sutta 289
[289.1][pts_x][pts][2] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||
Sutta 290
[290.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||
Sutta 291
[291.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||
Sutta 292
[292.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||
Sutta 293
[293.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||
Sutta 294
[294.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||
Sutta 295
[295.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||
Sutta 296
[296.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||
Sutta 297
[297.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||
Sutta 298
[298.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||
Sutta 299
[299.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||
Sutta 300
[300.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||
Sutta 301
[301.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||
Sutta 302
[302.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||
Sutta 303
[303.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||
Sutta 304
[304.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhudadesā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||
Sutta 305
[305.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||
Sutta 306
[306.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||
Sutta 307
[307.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||
Sutta 308
[308.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||
§
Sutta 309
[309.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||
Sutta 310
[310.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||
Sutta 311
[311.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||
Sutta 312
[312.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||
Sutta 313
[313.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||
Sutta 314
[314.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||
Sutta 315
[315.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||
Sutta 316
[316.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||
Sutta 317
[317.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||
Sutta 318
[318.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||
Sutta 319
[319.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||
Sutta 320
[320.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||
Sutta 321
[321.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||
Sutta 322
[322.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||
Sutta 323
[323.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||
Sutta 324
[324.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||
Sutta 325
[325.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||
Sutta 326
[326.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve
Atthavase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||
Sutta 327
[327.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||
Sutta 328
[328.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca
Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||
Sutta 329
[329.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||
Sutta 330
[330.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||
Sutta 331
[331.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||
Sutta 332
[332.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||
Sutta 333
[333.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||
Sutta 334
[334.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||
Sutta 335
[335.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||
Sutta 336
[336.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||
Sutta 337
[337.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||
Sutta 338
[338.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||
Sutta 339
[339.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||
Sutta 340
[340.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||
Sutta 341
[341.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||
Sutta 342
[342.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||
Sutta 343
[343.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||
Sutta 344
[344.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||
Sutta 345
[345.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||
Sutta 346
[346.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ1 pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjaniyakammaṃ paññattan" ti.|| ||
Sutta 347
[347.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||
Sutta 348
[348.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||
Sutta 349
[349.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||
Sutta 350
[350.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||
Sutta 351
[351.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||
Sutta 352
[352.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||
Sutta 353
[353.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||
Sutta 354
[354.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||
Sutta 355
[355.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||
Sutta 356
[356.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ1 pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||
Sutta 357
[357.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||
Sutta 358
[358.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||
Sutta 359
[359.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||
Sutta 360
[360.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||
Sutta 361
[361.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||
Sutta 362
[362.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||
Sutta 363
[363.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||
Sutta 364
[364.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||
Sutta 365
[365.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||
Sutta 366
[366.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||
Sutta 367
[367.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||
Sutta 368
[368.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||
Sutta 369
[369.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||
Sutta 370
[370.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||
Sutta 371
[371.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||
Sutta 372
[372.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||
Sutta 373
[373.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||
Sutta 374
[pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyayakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||
Sutta 375
[375.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||
Sutta 376
[376.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||
Sutta 377
[377.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyayakammaṃ paññattan" ti.|| ||
Sutta 378
[378.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||
Sutta 379
[379.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||
Sutta 380
[380.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||
Sutta 381
[381.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||
Sutta 382
[382.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||
Sutta 383
[383.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||
Sutta 384
[384.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||
Sutta 385
[385.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||
Sutta 386
[386.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||
Sutta 387
[387.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||
Sutta 388
[388.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||
Sutta 389
[389.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||
Sutta 390
[390.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
dummaṇakūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||
Sutta 391
[391.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||
Sutta 392
[392.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||
Sutta 393
[393.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||
Sutta 394
[394.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||
Sutta 395
[395.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||
Sutta 396
[396.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||
Sutta 397
[397.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||
Sutta 398
[398.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||
Sutta 399
[399.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||
Sutta 400
[400.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||
Sutta 401
[401.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||
Sutta 402
[402.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||
Sutta 403
[403.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||
Sutta 404
[404.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||
Sutta 405
[405.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||
Sutta 406
[406.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||
Sutta 407
[407.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||
Sutta 408
[408.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||
Sutta 409
[409.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||
Sutta 410
[410.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||
Sutta 411
[411.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||
Sutta 412
[412.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||
Sutta 413
[413.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||
Sutta 414
[414.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||
Sutta 415
[415.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||
Sutta 416
[416.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||
Sutta 417
[417.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyobhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||
Sutta 418
[418.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||
Sutta 419
[419.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||
Sutta 420
[420.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||
Sutta 421
[421.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||
Sutta 422
[422.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||
Sutta 423
[423.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||
Sutta 424
[424.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||
Sutta 425
[425.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||
Sutta 426
[426.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||
Sutta 427
[427.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||
Sutta 428
[428.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||
Sutta 429
[429.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||
Sutta 430
[430.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||
Sutta 431
[431.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena vosāraṇīyaṃ paññattan" ti.|| ||
Sutta 432
[432.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||
Sutta 433
[433.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||
Sutta 434
[434.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||
Sutta 435
[435.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||
Sutta 436
[436.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||
Sutta 437
[437.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||
Sutta 438
[438.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||
Sutta 439
[439.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||
Sutta 440
[440.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||
Sutta 441
[441.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||
Sutta 442
[442.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||
Sutta 443
[443.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||
Sutta 444
[444.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||
Sutta 445
[445.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya.|| ||
Samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||
Sutta 446
[446.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ1 pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||
Sutta 447
[447.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||
Sutta 448
[448.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||
Sutta 449
[449.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||
Sutta 450
[450.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||
Sutta 451
[451.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||
Sutta 452
[452.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||
Sutta 453
[453.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||
Sutta 454
[454.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||
Sutta 455
[455.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||
Sutta 456
[456.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ1 pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||
Sutta 457
[457.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||
Sutta 458
[458.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||
Sutta 459
[459.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||
Sutta 460
[460.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||
Sutta 461
[461.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||
Sutta 462
[462.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatatikammaṃ paññattan" ti.|| ||
Sutta 463
[463.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||
Sutta 464
[464.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||
Sutta 465
[465.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||
Sutta 466
[466.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ1 pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||
Sutta 467
[467.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||
Sutta 468
[468.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||
Sutta 469
[469.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||
Sutta 470
[470.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||
Sutta 471
[471.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||
Sutta 472
[472.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||
Sutta 473
[473.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||
Sutta 474
[474.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||
Sutta 475
[475.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||
Sutta 476
[476.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ1 pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||
Sutta 477
[477.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||
Sutta 478
[478.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammadiṭṭhitiyā vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||
Sutta 479
[479.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||
Sutta 480
[480.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||
Sutta 481
[481.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||
Sutta 482
[482.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||
Sutta 483
[483.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||
Sutta 484
[484.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||
Sutta 485
[485.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||
Sutta 486
[486.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||
Sutta 487
[487.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyeyyābhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||
Sutta 488
[488.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||
Sutta 489
[489.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||
Sutta 490
[490.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||
Sutta 491
[491.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||
Sutta 492
[492.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||
Sutta 493
[493.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||
Sutta 494
[494.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||
Sutta 495
[495.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||
Sutta 496
[496.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ1 pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||
Sutta 497
[497.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||
Sutta 498
[498.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||
Sutta 499
[499.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||
Sutta 500
[500.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||
Sutta 501
[501.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anupapaññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||
Sutta 502
[502.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||
Sutta 503
[503.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||
Sutta 504
[504.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||
Sutta 505
[505.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||
Sutta 506
[506.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||
Sutta 507
[507.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||
Sutta 508
[508.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anupaññattan" ti.|| ||
Sutta 509
[509.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||
Sutta 510
[510.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||
Sutta 511
[511.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||
Sutta 512
[512.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||
Sutta 513
[513.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||
Sutta 514
[514.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||
Sutta 515
[515.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||
Sutta 516
[516.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññattan" ti.|| ||
Sutta 517
[517.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||
Sutta 518
[pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.||Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||
Sutta 519
[519.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||
Sutta 520
[520.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||
Sutta 521
[521.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||
Sutta 522
[522.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||
Sutta 523
[523.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||
Sutta 524
[524.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||
Sutta 525
[525.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||
Sutta 526
[526.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||
Sutta 527
[527.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||
Sutta 528
[528.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||
Sutta 529
[529.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||
Sutta 530
[530.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||
Sutta 531
[531.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||
Sutta 532
[532.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||
Sutta 533
[533.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||
Sutta 534
[534.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||
Sutta 535
[535.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||
Sutta 536
[536.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||
Sutta 537
[537.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||
Sutta 538
[538.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||
Sutta 539
[539.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||
Sutta 540
[540.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||
Sutta 541
[541.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||
Sutta 542
[542.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||
Sutta 543
[543.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||
Sutta 544
[544.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||
Sutta 545
[545.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||
Sutta 546
[546.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||
Sutta 547
[547.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||
Sutta 548
[548.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||
Sutta 549
[549.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||
Sutta 550
[550.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||
Sutta 551
[551.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||
Sutta 552
[552.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||
Sutta 553
[553.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||
Sutta 554
[554.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||
Sutta 555
[555.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||
Sutta 556
[556.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||
Sutta 557
[557.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||
Sutta 558
[558.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||
Sutta 559
[559.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||
Katame dve?|| ||
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||
Sutta 560
[560.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||
Sutta 561
[561.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||
Sutta 562
[562.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||
Sutta 563
[563.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||
Sutta 564
[564.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||
Sutta 565
[565.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||
Sutta 566
[566.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||
Sutta 567
[567.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||
Sutta 568
[568.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||
Sutta 569
[569.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.
Katame dve?
Saṅgha-suṭṭhutāya,||
					Saṅgha-phāsutāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||
Sutta 570
[570.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||
Katame dve?|| ||
Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
					pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||
Sutta 571
[571.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
					samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||
Sutta 572
[572.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
					samparāyikānaṃ verānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||
Sutta 573
[573.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
					samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||
Sutta 574
[574.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
					samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||
Sutta 575
[575.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||
Katame dve?|| ||
Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
					samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||
Sutta 576
[576.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||
Katame dve?|| ||
Gihīnaṃ anukampāya,||
					pāpicchānaṃ pakkhupacchedāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||
Sutta 577
[577.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||
Katame dve?|| ||
Appa-sannānaṃ pasādāya,||
					pasannānaṃ bhiyyo bhāvāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||
Sutta 578
[578.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||
Katame dve?|| ||
Sad'Dhammaṭṭhitiyā||
					vinayānuggahāya.|| ||
Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||
Sutta 579
[579.1][pts] "Rāgassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca vipassanā ca.|| ||
Rāgassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 580
[580.1][pts] "Rāgassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Rāgassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 581
[581.1][pts] "Rāgassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Rāgassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 582
[582.1][pts] "Rāgassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Rāgassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 583
[583.1][pts] "Rāgassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Rāgassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 584
[584.1][pts] "Rāgassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Rāgassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 585
[585.1][pts] "Rāgassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Rāgassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 586
[586.1][pts] "Rāgassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Rāgassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 587
[587.1][pts] "Rāgassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Rāgassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 588
[588.1][pts] "Rāgassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Rāgassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 589
[589.1][pts] "Dosassa bhikkhave abhiññāya dve dhammā bhāvetabbā" ti.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Dosassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 590
[590.1][pts] "Dosassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Dosassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 591
[591.1][pts] "Dosassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Dosassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 592
[592.1][pts] "Dosassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Dosassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 593
[593.1][pts] "Dosassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Dosassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 594
[594.1][pts] "Dosassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Dosassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 595
[595.1][pts] "Dosassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Dosassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 596
[596.1][pts] "Dosassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Dosassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 597
[597.1][pts] "Dosassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Dosassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 598
[598.1][pts] "Dosassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Dosassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 599
[599.1][pts] "Mohassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mohassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 600
[600.1][pts] "Mohassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mohassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 601
[601.1][pts] "Mohassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mohassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 602
[602.1][pts] "Mohassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mohassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 603
[603.1][pts] "Mohassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mohassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 604
[604.1][pts] "Mohassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mohassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 605
[605.1][pts] "Mohassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mohassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 606
[606.1][pts] "Mohassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mohassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 607
[607.1][pts] "Mohassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mohassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 608
[608.1][pts] "Mohassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mohassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 609
[609.1][pts] "Kodhassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Kodhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 610
[610.1][pts] "Kodhassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Kodhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 611
[611.1][pts] "Kodhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Kodhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 612
[612.1][pts] "Kodhassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Kodhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 613
[613.1][pts] "Kodhassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Kodhassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 614
[614.1][pts] "Kodhassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Kodhassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 615
[615.1][pts] "Kodhassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Kodhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 616
[616.1][pts] "Kodhassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Kodhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 617
[617.1][pts] "Kodhassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Kodhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 618
[618.1][pts] "Kodhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Kodhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 619
[619.1][pts] "Upanāhassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Upanāhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 620
[620.1][pts] "Upanāhassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Upanāhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 621
[621.1][pts] "Upanāhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Upanāhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 622
[622.1][pts] "Upanāhassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Upanāhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 623
[623.1][pts] "Upanāhassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Upanāhassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 624
[624.1][pts] "Upanāhassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Upanāhassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 625
[625.1][pts] "Upanāhassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Upanāhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 626
[626.1][pts] "Upanāhassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Upanāhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 627
[627.1][pts] "Upanāhassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Upanāhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 628
[628.1][pts] "Upanāhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Upanāhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 629
[629.1][pts] "Makkhassa bhikkhave abhiññāya dve dhammā bhāvetabbā" ti.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Makkhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 630
[630.1][pts] "Makkhassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Makkhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 631
[631.1][pts] "Makkhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Makkhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 632
[632.1][pts] "Makkhassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Makkhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 633
[633.1][pts] "Makkhassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Makkhassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 634
[634.1][pts] "Makkhassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Makkhassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 635
[635.1][pts] "Makkhassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Makkhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 636
[636.1][pts] "Makkhassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Makkhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 637
[637.1][pts] "Makkhassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Makkhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 638
[638.1][pts] "Makkhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Makkhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 639
[639.1][pts] "Palāsassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Palāsassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 640
[640.1][pts] "Palāsassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Palāsassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 641
[641.1][pts] "Palāsassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Palāsassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 642
[642.1][pts] "Palāsassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Palāsassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 643
[643.1][pts] "Palāsassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Palāsassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 644
[644.1][pts] "Palāsassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Palāsassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 645
[645.1][pts] "Palāsassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Palāsassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 646
[646.1][pts] "Palāsassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Palāsassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 647
[647.1][pts] "Palāsassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Palāsassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 648
[648.1][pts] "Palāsassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Palāsassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 649
[649.1][pts] "Issāya bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Issāya bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 650
[650.1][pts] "Issāya bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Issāya bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 651
[651.1][pts] "Issāya bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Issāya bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 652
[652.1][pts] "Issāya bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Issāya bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 653
[653.1][pts] "Issāya bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Issāya bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 654
[654.1][pts] "Issāya bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Issāya bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 655
[655.1][pts] "Issāya bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Issāya bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 656
[656.1][pts] "Issāya bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Issāya bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 657
[657.1][pts] "Issāya bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Issāya bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 658
[658.1][pts] "Issāya bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Issāya bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 659
[659.1][pts] "Macchariyassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Macchariyassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 660
[660.1][pts] "Macchariyassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Macchariyassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 661
[661.1][pts] "Macchariyassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Macchariyassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 662
[662.1][pts] "Macchariyassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Macchariyassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 663
[663.1][pts] "Macchariyassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Macchariyassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 664
[664.1][pts] "Macchariyassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Macchariyassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 665
[665.1][pts] "Macchariyassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Macchariyassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 666
[666.1][pts] "Macchariyassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Macchariyassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 667
[667.1][pts] "Macchariyassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Macchariyassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 668
[668.1][pts] "Macchariyassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Macchariyassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 669
[669.1][pts] "Māyāya bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Māyāya bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 670
[670.1][pts] "Māyāya bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Māyāya bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 671
[671.1][pts] "Māyāya bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Māyāya bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 672
[672.1][pts] "Māyāya bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Māyāya bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 673
[673.1][pts] "Māyāya bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Māyāya bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 674
[674.1][pts] "Māyāya bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Māyāya bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 675
[675.1][pts] "Māyāya bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Māyāya bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 676
[676.1][pts] "Māyāya bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Māyāya bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 677
[677.1][pts] "Māyāya bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Māyāya bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 678
[678.1][pts] "Māyāya bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Māyāya bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 679
[679.1][pts] "Sāṭheyyassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sāṭheyyassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 680
[680.1][pts] "Sāṭheyyassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sāṭheyyassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 681
[681.1][pts] "Sāṭheyyassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sāṭheyyassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 682
[682.1][pts] "Sāṭheyyassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sāṭheyyassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 683
[683.1][pts] "Sāṭheyyassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sāṭheyyassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 684
[684.1][pts] "Sāṭheyyassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sāṭheyyassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 685
[685.1][pts] "Sāṭheyyassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sāṭheyyassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 686
[686.1][pts] "Sāṭheyyassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sāṭheyyassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 687
[687.1][pts] "Sāṭheyyassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sāṭheyyassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 688
[688.1][pts] "Sāṭheyyassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sāṭheyyassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 689
[689.1][pts] "Thambhassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Thambhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 690
[690.1][pts] "Thambhassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Thambhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 691
[691.1][pts] "Thambhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Thambhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 692
[692.1][pts] "Thambhassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Thambhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 693
[693.1][pts] "Thambhassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Thambhassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 694
[694.1][pts] "Thambhassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Thambhassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 695
[695.1][pts] "Thambhassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Thambhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 696
[696.1][pts] "Thambhassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Thambhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 697
[697.1][pts] "Thambhassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Thambhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 698
[698.1][pts] "Thambhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Thambhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 699
[699.1][pts] "Sārambhassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sārambhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 700
[700.1][pts] "Sārambhassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sārambhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 701
[701.1][pts] "Sārambhassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sārambhassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 702
[702.1][pts] "Sārambhassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sārambhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 703
[703.1][pts] "Sārambhassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sārambhassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 704
[704.1][pts] "Sārambhassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sārambhassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 705
[705.1][pts] "Sārambhassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sārambhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 706
[706.1][pts] "Sārambhassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sārambhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 707
[707.1][pts] "Sārambhassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sārambhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 708
[708.1][pts] "Sārambhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Sārambhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 709
[709.1][pts] "Mānassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mānassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 710
[710.1][pts] "Mānassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mānassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 711
[711.1][pts] "Mānassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mānassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 712
[712.1][pts] "Mānassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mānassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 713
[713.1][pts] "Mānassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mānassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 714
[714.1][pts] "Mānassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mānassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 715
[715.1][pts] "Mānassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mānassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 716
[716.1][pts] "Mānassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mānassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 717
[717.1][pts] "Mānassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mānassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 718
[718.1][pts] "Mānassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Mānassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 719
[719.1][pts] "Atimānassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Atimānassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 720
[720.1][pts] "Atimānassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Atimānassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 721
[721.1][pts] "Atimānassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Atimānassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 722
[722.1][pts] "Atimānassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Atimānassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 723
[723.1][pts] "Atimānassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Atimānassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 724
[724.1][pts] "Atimānassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Atimānassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 725
[725.1][pts] "Atimānassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Atimānassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 726
[726.1][pts] "Atimānassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Atimānassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 727
[727.1][pts] "Atimānassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Atimānassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 728
[728.1][pts] "Atimānassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Atimānassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 729
[729.1][pts] "Madassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Madassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 730
[730.1][pts] "Madassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Madassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 731
[731.1][pts] "Madassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Madassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 732
[732.1][pts] "Madassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Madassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 733
[733.1][pts] "Madassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Madassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 734
[734.1][pts] "Madassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Madassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 735
[735.1][pts] "Madassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Madassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 736
[736.1][pts] "Madassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Madassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 737
[737.1][pts] "Madassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Madassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 738
[738.1][pts] "Madassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Madassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 739
[739.1][pts] "Pamādassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Pamādassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 740
[740.1][pts] "Pamādassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Pamādassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 741
[741.1][pts] "Pamādassa bhikkhave parikkhayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Pamādassa bhikkhave parikkhayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 742
[742.1][pts] "Pamādassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Pamādassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 743
[743.1][pts] "Pamādassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Pamādassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 744
[744.1][pts] "Pamādassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Pamādassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 745
[745.1][pts] "Pamādassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Pamādassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 746
[746.1][pts] "Pamādassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Pamādassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 747
[747.1][pts] "Pamādassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Pamādassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||
Sutta 748
[748.1][pts] "Pamādassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||
Katame dve?|| ||
Samatho ca||
					vipassanā ca.|| ||
Pamādassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||
Vaggo Sattarasamo Niṭṭhito
Duka Nipāto Samatto
[1] Nos. 279-288 here are exchanged with nos. 289-299 in the PTS Text. I.e., exchange 'sikkhāpadaṃ' for 'patimokkham'.
[2] Links to the 'pts_x' version from 289 forward to 578 are to an expanded, edited version using Woodward's vocabulary. To see the original pts Woodward, use the 'pts' link.

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search