Aŋguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga
Sutta 7
Kāmesu-Palāḷita Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Yebhūyyena bhikkhave sattā kāmesu palāḷitā.
Asita-vyābhaŋigiɱ bhikkhave kula-putto ohāya agārasmā anagāriyaɱ pabba-jito hoti,||
saddhā-pabba-jito kula-putto ti alaɱ vacanāya.|| ||
Taɱ kissa hetu?
Labbhā bhikkhave yobbanena kāmā.||
Te ca kho yādisā vā tādisā vā||
ye ca bhikkhave hīnā kāmā,||
ye ca majjhimā kāmā.||
Ye ca paṇītā kāmā||
sabbe kāmā tv'eva saŋkhaɱ gacchanti.
■
[6] Seyyathā pi, bhikkhave, daharo kumāro mando uttāna-seyyako dhātiyā pamādam anvāya kaṭṭhaɱ vā kaṭhalaɱ vā mukhe āhareyya,||
tam enaɱ dhāti sīghaɱ sīghaɱ mana-sikareyya,||
sīghaɱ sīghaɱ mana-sikaritvā||
sīghaɱ sīghaɱ āhareyya,||
no ce sakkuṇeyya sīghaɱ sīghaɱ āharituɱ||
vāmena hatthena sīsaɱ pariggahetvā dakkhiṇena hatthena vaŋkaŋguliɱ karitvā salohitam pi āhareyya.|| ||
Taɱ kissa hetu?|| ||
Atth'esā bhikkhave kumārassa vihesā, nesā n'atthīti vadāmi.|| ||
Karaṇīyañ ca kho etaɱ bhikkhave dhātiyā attha-kāmāya hitesiniyā anukampi-kāya anukampaɱ upādāya.|| ||
Yato ca kho so bhikkhave kumāro vuddho hoti alaɱpañño anapekkhā pana bhikkhave dhāti tasmiɱ kumāre hoti 'atta-gutto-dāni kumāro nālaɱ pamādāyā' ti.|| ||
■
Evam eva kho bhikkhave yāvakivañ ca bhikkhuno saddhāya akataɱ hoti kusalesu dhammesu,||
hiriyā akataɱ hoti kusalesu dhammesu,||
ottappena akataɱ hoti kusalesu dhammesu,||
viriyena akataɱ hoti kusalesu dhammesu,||
pañññāya akataɱ hoti kusalesu dhammesu,||
anurakkhitabbo tāva me so bhikkhave bhikkhu hoti.|| ||
Yato ca kho bhikkhave bhikkhuno saddhāya kataɱ hoti kusalesu dhammesu,||
hiriyā kataɱ hoti kusalesu dhammesu,||
ottappena kataɱ hoti kusalesu dhammesu,||
viriyena kataɱ hoti kusalesu dhammesu,||
paññāya kataɱ hoti kusalesu dhammesu,||
anapekho dān'āhaɱ bhikkhave tasmiɱ bhikkhusmiɱ homi:|| ||
'Atta-gutto-dāni bhikkhu nālaɱ pamādāyā ti.|| ||