Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
II: Bala Vagga

Sutta 17

Attahita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[12]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañcahi bhikkhave dhammehi samannāgato bhikkhu attahitāya paṭipanno hoti,||
no parahitāya.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu antanā sīlas-ampanno hoti,||
no paraṃ sīla-sampadāya sam-ā-dapeti.|| ||

Attanā samādhi-samipanno hoti,||
no paraṃ samādhi-samipadāya sam-ā-dapeti.|| ||

Attanā paññā-sampanno hoti,||
no paraṃ paññā-sampadāya sam-ā-dapeti.|| ||

Attanā vimutti-sampanno hoti,||
no paraṃ vimutti-sampadāya sam-ā-dapeti.|| ||

Attanā vimutti-ñāṇa-dassana-sampanto hoti,||
no paraṃ vimuttiti-ñāṇa-dassana-sampadāya sam-ā-dapeti.|| ||

[13] Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu attahitāya paṭipanno hoti, no parahitāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement