Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
II: Bala Vagga

Sutta 18

Parahita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[13]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañcahi bhikkhave dhammehi samannāgato bhikkhu parahitāya paṭipanto hoti,||
no attahitāya.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu attanā na sīla-sampanno hoti,||
paraṃ sīla-sampadāya sam-ā-dapeti.|| ||

Attanā na samādhi-sampanno hoti,||
paraṃ samādhi-sampadāya sam-ā-dapeti.|| ||

Attanā na paññā-sampanno hoti,||
paraṃ paññā-sampadāya sam-ā-dapeti.|| ||

Attanā na vimutti-sampanno hoti,||
paraṃ vimutti-sampadāya sam-ā-dapeti.|| ||

Attanā na vimutti-ñāṇa-dassana-sampannano hoti,||
paraṃ-vimutti-ñāṇa-dassana-sampadāya sam-ā-dapeti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu parahitāya paṭipanno hoti,||
no attahitāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement