Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
III: Pañc'aṅgika Vagga

Sutta 30

Nāgita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[30]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ yena Icchānaṅgalaṃ nāma Kosalānaṃ brāhmaṇa-gāmo tad avasari.|| ||

Tatra sudaṃ Bhagavā Icchānaṅgale viharati Icchānaṅgala-vana-saṇḍe.|| ||

Assosuṃ kho Icchānaṅgalakā brāhmaṇa-gahapatikā:|| ||

"Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Icchānaṅgalaṃ anuppatto Icchānaṅgale viharati Icchānaṅgala-vana-saṇḍe.|| ||

Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacci-katvā pavedeti.|| ||

So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ,||
Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī" ti.|| ||

Atha kho Icchānaṅgalakā brāhmaṇa-gahapatikā tassā rattiyā accayena pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena Icchānaṅgala-vana-saṇḍo ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā bahi-dvāra-koṭṭhake aṭṭhaṃsu uccā-saddā mahā-saddā.|| ||

[31] 2. Tena kho pana samayen'āyasmā Nāgito Bhagavato upaṭṭhāko hoti.|| ||

Atha kho Bhagavā āyasmantaṃ Nāgitaṃ āmantesi:|| ||

"Ke pan'ete Nāgita uccā-saddā mahā-saddā,||
kevaṭṭā maññe macche vilopen" ti?|| ||

"Ete bhante Icchānaṃgalakā brahmaṇa-gahapatikā pahutaṃ khādanīyaṃ bhojanīyaṃ ādāya bahi-dvāra-koṭṭhake ṭhitā Bhagavantaṃ yeva uddissa bhikkhu-saṅghañ cā" ti.|| ||

"Māhaṃ Nāgita yasena samāgamaṃ,||
mā ca mayā yaso.|| ||

Yo kho Nāgita na-y-imassa nekkhamma-sukhassa paviveka-sukhassa upasama-sukhassa samkhodha-sukhassa nikāma-lābhī assa akiccha-lābhī akasira-lābhī,||
yassāhaṃ nekkhamma-sukhassa paviveka-sukhassa upasama-sukhassa sambodha-sukhassa nikāma-lābhi akiccha-lābhi akasira-lābhi,||
so taṃ mīḷha-sukhaṃ middha-sukhaṃ lābha-sakkāra-siloka-sukhaṃ sādiyeyyā" ti.|| ||

"Adhivāsetu dāni bhanne Bhagavā, adhivāsetu Sugato.|| ||

Adhivāsana-kālo dāni bhante Bhagavato.|| ||

Yena yen'eva dāni bhante Bhagavā gamissati,||
tanninnā'va bhavissanti brāhmaṇa gahapatikā negamā c'eva jāna-padā ca.|| ||

Seyyathā pi bhante thulla-phusitake deve vassante yathāninnaṃ udakāni pavattanti,||
evam eva kho bhante yena yen'eva dāni Bhagavā gamissati,||
tanninnā'va bhavissanti brāhmaṇa-gahapatikā negamā c'eva jāna-padā ca.|| ||

Taṃ kissa hetu?|| ||

Tathāhi bhante Bhagavato sīla-paññāṇan" ti.|| ||

Māhaṃ Nāgita yasena samāgamo,||
mā ca mayā yaso.|| ||

Yo kho Nāgita na-y-imassa nekkhamma-sukhassa paviveka-sukhassa upasama-sukhassa samkhodha-sukhassa nikāma-lābhī assa akiccha-lābhī akasira-lābhī,||
yassāhaṃ nekkhamma-sukhassa paviveka-sukhassa upasama-sukhassa sambodha-sukhassa nikāma-lābhi akiccha-lābhi akasira-lābhi,||
so taṃ mīḷha-sukhaṃ middha-sukhaṃ lābha-sakkāra-siloka-sukhaṃ sādiyeyyā.|| ||

[32] Asita-pīta-khāyita-sāyitassa kho Nāgita uccāra-passāvo.|| ||

Eso tassa nissando.|| ||

Piyānaṃ kho Nāgita viparinā-maññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

Eso tassa nissando.|| ||

Asubha-nimittānuyogaṃ anuyuttassa kho Nāgita subha-nimitte pāṭikkūlyatā saṇṭhāti.|| ||

Eso tassa nissando.|| ||

Chassu kho Nāgita phass'āyatanesu anicc'ānupassīno viharato phasse pāṭikkūlyatā saṇṭhāti.|| ||

Eso tassa nissando.|| ||

Pañcasu kho Nāgita upādāna-k-khandhesu udayabbayānupassino viharato upādāne pāṭikkūlyatā saṇṭhāti.|| ||

Eso tassa nissando" ti.|| ||

Pañc'aṅgika Vagga Tatiya.

 


Contact:
E-mail
Copyright Statement