Aṅguttara-Nikāya
					Pañcaka-Nipāta
					IV. Sumanā Vagga
					Sutta 32
Cundī Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṃ me sutaṃ.|| ||
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||
Atha kho Cundī rāja-kumārī pañcahi rathasatehi pañcahi kumāri satehi parivutā yena Bhagavā ten'upasaṅkami.
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinnā kho cundī rāja-kumārī Bhagavantaṃ etad avoca:|| ||
2. Amhākaṃ bhante bhātā Cundo nāma rāja-kumāro.|| ||
So evam āha:|| ||
"Yad'eva so hoti itthī vā puriso vā Buddhaṃ saraṇaṃ gato,||
					dhammaṃ saraṇaṃ gato,||
					saḍghaṃ saraṇaṃ gato,||
					pāṇātipātā paṭivirato,||
					adinn'ādānā paṭivirato,||
					kāmesu micchā-cārā paṭivirato,||
					musā-vādā paṭivirato,||
					surā-mera-yamajja-pamā-daṭṭhānā paṭivirato,||
					so kāyassa bhedā param maraṇā sugatiṃ yeva uppajjati, no duggatin' ti."|| ||
Sāhaṃ bhante Bhagavantaṃ pucchāmi:|| ||
'Kathaṃ-rūpe nu kho bhante Satthari pasanno kāyassa bhedā param maraṇā sugatiṃ yeva uppajjati,||
					no duggatiṃ ti?|| ||
Sāhaṃ bhante Bhagavantaṃ pucchāmi:|| ||
'Kathaṃ-rūpe nu kho bhante dhamme pasanno kāyassa bhedā param maraṇā sugatiṃ yeva uppajjati,||
					no duggatiṃ ti?|| ||
'Kathaṃ-rūpe nu kho bhante saṅghe pasanno kāyassa bhedā param maraṇā sugatiṃ yeva uppajjati,||
					no duggatiṃ ti?|| ||
'Kathaṃ-rūpesu sīlesu paripūra-kāri kāyassa bhedā param maraṇā sugatiṃ yeva uppajjati,||
					no duggatiṃ ti?|| ||
3. Yāvatā Cundi sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā,||
					rūpino vā arūpino vā,||
					saññino vā asaññino vā n'eva-saññi-nā-saññino vā,||
					Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||
Ye kho Cundī Buddhe pasannā,||
					agge te pasannā.|| ||
Agge kho pana pasannānaṃ aggo vipāko hoti.|| ||
Yāvatā Cundī dhammā saṅkhatā vā asaṅkhatā vā,||
					virāgo tesaṃ aggam akkhāyati,||
					yad idaṃ madanimmadano pipāsa-vinayo ālaya-samugghāto vaṭṭūpacchedo taṇha-k-khayo virāgo nirodho Nibbānaṃ.|| ||
Ye kho [36] Cundī virāge dhamme pasannā.|| ||
Agge te pasannā,||
					agge kho pana pasannānaṃ aggo vipāko hoti.|| ||
Yāvatā Cundī saṅghā vā gaṇā vā,||
					Tathāgata-sāvaka-saṅgho tesaṃ aggam akkhāyati,||
					yad idaṃ cattāri purisa-yugāni aṭṭha purisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||
Ye kho Cundī saṅghe pasannā,||
					agge te pasannā,||
					agge kho pana pasannānaṃ aggo vipāko hoti.|| ||
Yāvatā Cundī sīlāni,||
					ariya-kantāni tesaṃ aggam akkhāyati,||
					yad idaṃ akhaṇaṇḍāni acchiddāni asa-balāni akammā-sāni bhujissāni viññuppa-satthāni aparām-aṭṭhāni samādhi saṃvaṭṭanikāni.|| ||
Ye kho Cundī ariya kantesu sīlesu paripūra-kārino,||
					agge te paripūra-kārino.|| ||
Agge kho pana paripūra-kārīnaṃ aggo vipāko hotī ti.|| ||
Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ||
							Agge Buddhe pasannānaṃ dakkhiṇeyye anuttare,||
							Agge dhamme pasannānaṃ virāg'ūpasame sukhe||
							Agge saṅghe pasannānaṃ puñña-k-khette anuttare,||
							Aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati||
							Aggaṃ āyuva vaṇṇo ca yaso kitti sukhaṃ balaṃ||
							Aggassa dātā medhāvī agga-dhamma-samāhito||
							Devabhūto manusso vā aggappatto pamodatī ti.|| ||