Aŋguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga
Sutta 40
Mahā Sāla Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Himavantaɱ bhikkhave pabba-tarājaɱ nissāya mahā-sālā pañcahi vaḍḍhihi vaḍḍhanti.|| ||
Katamāhi pañcahi?|| ||
2. Sākhā-patta-paḷāsena vaḍḍhanti.|| ||
Tacena vaḍḍhanti.|| ||
Papaṭikāya vaḍḍhanti.|| ||
Pheggunā vaḍḍhanti.|| ||
Sārena vaḍḍhanti.|| ||
Himavannaɱ bhikkhave pabba-tarājaɱ nissāya mahā-sālā imāhi pañcahi vaḍḍhīhi vaḍḍhanti.|| ||
Evam eva kho bhikkhave saddhaɱ kula-patiɱ nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati.|| ||
Katamāhi pañcahi?|| ||
3. Saddhāya vaḍḍhati.|| ||
Sīlena vaḍḍhati.|| ||
Sutena vaḍḍhati.|| ||
Cāgena vaḍḍhati.|| ||
Paññāya vaḍḍhati.|| ||
Saddaɱ bhikkhave kula-patiɱ nissāya antojano imāhi pañcahi vaḍḍhīhi vaḍḍhatī" ti.|| ||
Yathā hi pabbato selo araññasmiɱ brahāvane,||
Taɱ rukkhā upanissāya vaḍḍhante te vanappatī.||
Tath'eva sīla sampannaɱ saddhaɱ kula-patiɱ idha,||
Upanissāya vaḍḍhanti puttadārā ca bandhavā,||
Amaccā ñāti-saŋghā ca ye c'assa anujīvino.||
Tassa sīla-vato sīlaɱ cāgaɱ sucaritāni ca,||
Passamānānukubbanti ye bhavanti vicakkhaṇā.||
Idha dhammaɱ caritvāna Maggaɱ sugatigāminaɱ,||
Nandino deva-lokasmiɱ modanti kāma-kāmino ti.|| ||
Sumanā Vagga Catuttha