Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
5. Muṇḍarāja-Vagga

Sutta 42

Sappurisa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sappuriso bhikkhave kule jāya-māno bahuno janassa atthāya hitāya sukhāya hoti.|| ||

Mātā-pitunnaṃ atthāya hitāya sukhāya hoti.|| ||

Putta-dārassa atthāya hitāya sukhāya hoti.|| ||

Dāsa-kamma-kara-porisassa atthāya hitāya sukhāya hoti.|| ||

Mittā-maccānaṃ atthāya hitāya sukhāya hoti.|| ||

Samaṇa-brāhmaṇānaṃ atthāya hitāya sukhāya hoti.|| ||

Seyyathā pi, bhikkhave, mahā-megho sabba-sassāni sampādento bahuno-janassa atthāya hitāya sukhāya hoti:|| ||

Evam eva [47] kho bhikkhave sappuriso kule jāya-māno bahuno janassa atthāya hitāya sukhāya hoti:|| ||

Mātā-pitunnaṃ atthāya hitāya sukhāya hoti.|| ||

Putta-dārassa atthāya hitāya sukhāya hoti.|| ||

Dāsa-kamma-kara-porisassa atthāya hitāya sukhāya hoti.|| ||

Mittā-maccānaṃ atthāya hitāya sukhāya hoti.|| ||

Samaṇa-brāhmaṇānaṃ atthāya hitāya sukhāya hotī" ti.|| ||

Hito bahunnaṃ paṭipajja bhoge taṃ devatā rakkhati devaguttaṃ,||
Bahu-s-sutaṃ sīla-vatupapannaṃ dhamme ṭhitaṃ na vijahāti kitti.|| ||

Dhamm'aṭṭhaṃ sīla-sampannaṃ sacca-vādiṃ hirī-manaṃ,||
Nekkhaṃ jambonadasseva ko taṃ ninditumarahati,||
Devā pi naṃ pasaṃ-santi brahmunā pi pasaṃsito ti.|| ||


Contact:
E-mail
Copyright Statement