Aŋguttara Nikāya
Pañcaka Nipāta
5. Muṇḍarāja-Vagga
Sutta 48
Alabbha-Nīyaṭhāna Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
Pañc'imāni bhikkhave alabbha-nīyāni ṭhānāni samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiɱ.|| ||
Katamāni pañca?|| ||
'Jarā-dhammaɱ mā jīrī' ti.|| ||
Alabbha-nīyaɱ ṭhānaɱ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiɱ.|| ||
■
'Vyādhi-dhammaɱ mā vyādhīyī' ti.|| ||
Alabbha-nīyaɱ ṭhānaɱ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiɱ.|| ||
■
'Maraṇa-dhammaɱ mā mīyī'||
ti.|| ||
Alabbha-nīyaɱ ṭhānaɱ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiɱ.|| ||
■
'Khaya-dhammaɱ mā khīyī' ti.|| ||
Alabbha-nīyaɱ ṭhānaɱ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiɱ.|| ||
■
'Nassana-dhamm mā nassī' ti.|| ||
Alabbha-nīyaɱ ṭhānaɱ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiɱ.|| ||
§
Assutavato bhikkhave puthu-j-janassa jarā-dhammaɱ jīrati.|| ||
So jarā-dhamme jiṇṇe na iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa jarā-dhammaɱ jīrati.|| ||
Atha kho yāvatā sattānaɱ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaɱ sattānaɱ jarā-dhammaɱ jīrati.|| ||
Ahañ c'eva kho pana jarā-dhamme jiṇṇe soceyyaɱ,||
kilameyyaɱ,||
parideveyyaɱ,||
urattāḷiɱ kandeyyaɱ,||
sammohaɱ apajjeyyaɱ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaɱ okkameyya.|| ||
Kammantā pi nappavatteyyuɱ.|| ||
Amittā pi attamanā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So jarā-dhamme jiṇṇe socati,||
kilamati,||
paridevati,||
urattāḷiɱ kandati,||
sammohaɱ āpajjati.|| ||
Ayaɱ vuccati bhikkhave,||
a-s-sutavā puthujjano viddho savisena soka-sallena attānaɱ yeva paritāpeti.|| ||
■
Puna ca paraɱ bhikkhave a-s-sutavato puthu-j-janassa [55] vyādhi-dhammaɱ vyādhīyati.|| ||
So vyādhi-dhammaɱ vyādhite na iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa vyādhi-dhammaɱ vyādhīyati.|| ||
Athakho yāvatā sattānaɱ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaɱ sattānaɱ vyādhi-dhammaɱ vyādhīyati.|| ||
Ahañ c'eva kho pana vyādhi-dhammaɱ vyādhite soceyyaɱ,||
kilameyyaɱ,||
parideveyyaɱ,||
urattāḷiɱ kandeyyaɱ,||
sammohaɱ āpajjeyyaɱ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaɱ okkameyya.|| ||
Kammantā pi nappavatteyyuɱ.|| ||
Amittā pi attamanā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So vyādhi-dhammaɱ vyādhite socati,||
kilamati,||
paridevati,||
urattāḷiɱ kandati,||
sammohaɱ āpajjati.|| ||
Ayaɱ vuccati Bhikkhave a-s-sutavā puthujjano viddho savisena soka-sallena attānaɱ yeva paritāpeti.|| ||
■
Puna ca paraɱ bhikkhave a-s-sutavato puthu-j-janassa maraṇa-dhammaɱ mīyati.|| ||
So maraṇa-dhammaɱ mate na iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa maraṇa-dhammaɱ mīyati.|| ||
Atha kho yāvatā sattānaɱ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaɱ sattānaɱ maraṇa-dhammaɱ mīyati ti.|| ||
Ahañ c'eva kho pana maraṇa-dhammaɱ mate soceyyaɱ,||
kilameyyaɱ,||
parideveyyaɱ,||
urattāḷiɱ kandeyyaɱ,||
sammohaɱ āpajjeyyaɱ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaɱ okkameyya.|| ||
Kammantā pi nappavatteyyuɱ.|| ||
Amittā pi attamanā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So maraṇa-dhammaɱ mate socati,||
kilamati,||
paridevati,||
urattāḷiɱ kandati,||
sammohaɱ āpajjati.|| ||
Ayaɱ vuccati bhikkhave a-s-sutavā puthujjano viddho savisena soka-sallena attānaɱ yeva paritāpeti.|| ||
■
Puna ca paraɱ bhikkhave a-s-sutavato puthu-j-janassa khaya-dhammaɱ khīyati.|| ||
So khaya-dhammaɱ khīṇe na iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa khaya-dhammaɱ khīyati.|| ||
Atha kho yāvatā sattānaɱ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaɱ sattānaɱ khaya-dhammaɱ khīyati.|| ||
Ahañ c'eva kho pana khaya-dhammaɱ khīṇe soceyyaɱ,||
kilameyyaɱ,||
parideveyyaɱ,||
urattāḷiɱ kandeyyaɱ,||
sammohaɱ āpajjeyyaɱ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaɱ okkameyya.|| ||
Kammantā pi nappavatteyyuɱ.|| ||
Amittā pi attamanā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So khaya-dhammaɱ khīṇe socati,||
kilamati,||
paridevati,||
urattāḷiɱ kandati,||
sammohaɱ āpajjati.|| ||
Ayaɱ vuccati bhikkhave a-s-sutavā puthujjano viddho savisena soka-sallena attānaɱ yeva paritāpeti.|| ||
■
Puna ca paraɱ bhikkhave a-s-sutavato puthu-j-janassa nassana-dhammaɱ nassati.|| ||
So nassana-dhammaɱ naṭṭhe na iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa nassana-dhammaɱ nassati.|| ||
Atha kho yāvatā sattānaɱ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaɱ sattānaɱ nassana-dhammaɱ nassati.|| ||
Ahañ c'eva kho pana nassana-dhamme naṭṭhe soceyyaɱ,||
kilameyyaɱ,||
parideveyyaɱ,||
urattāḷiɱ kandeyyaɱ,||
sammohaɱ āpajjeyyaɱ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaɱ okkameyya.|| ||
Kammantā pi nappavatteyyuɱ.|| ||
Amittā pi attamanā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So nassana-dhammaɱ naṭṭhe socati,||
kilamati,||
paridevati,||
urattāḷiɱ kandati,||
sammohaɱ āpajjati.|| ||
Ayaɱ vuccati bhikkhave a-s-sutavā puthujjano viddho savisena soka-sallena attānaɱ yeva paritāpeti.|| ||
§
Sutavato ca kho bhikkhave ariya-sāvakassa jarā-dhammaɱ jīrati.|| ||
So jarā-dhamme jiṇṇe iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa jarā-dhammaɱ jīrati.|| ||
Atha kho yāvatā sattānaɱ āgati,||
gati,||
cuti,||
uppatti,||
sabbesaɱ sattānaɱ jarā-dhammaɱ jīrati.|| ||
Ahañ c'eva kho pana jarā-dhamme jiṇṇe soceyyaɱ.|| ||
Kilameyyaɱ,||
parideveyyaɱ,||
urattāḷiɱ kandeyyaɱ,||
sammohaɱ āpajjeyyaɱ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaɱ okkameyya.|| ||
Kammantā pi nappavatteyyuɱ.|| ||
Amittā pi attamanā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So jarā-dhamme jiṇṇe na socati,||
na kilamati,||
na paridevati,||
na urattāḷiɱ kandati,||
na sammohaɱ āpajjati.|| ||
Ayaɱ vuccati bhikkhave ariya-sāvako abbahī savisaɱ soka-sallaɱ yena viddho a-s-sutavā puthujjano attānaɱ yeva paritāpeti.|| ||
Asoko visallo ariya-sāvako attānaɱ yeva parinibbāpeti.|| ||
■
Puna ca paraɱ bhikkhave sutavato ariya-sāvakassa vyādhi-dhammaɱ vyādhīyati.|| ||
So vyādhi-dhammaɱ vyādhite iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa vyādhi-dhammaɱ vyādhīyati.|| ||
Atha kho yāvatā sattānaɱ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaɱ sattānaɱ vyādhi-dhammaɱ vyādhīyati.|| ||
Ahañ c'eva kho pana vyādhi-dhammaɱ vyādhite soceyyaɱ,||
kilameyyaɱ,||
parideveyyaɱ urattāḷiɱ kandeyyaɱ,||
sammohaɱ āpajjeyyaɱ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaɱ okkameyya.|| ||
Kammantā pi nappavatteyyuɱ.|| ||
Amittā pi attamanā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So vyādhi-dhammaɱ vyādhite na socati,||
na kilamati na paridevati,||
na urattāḷiɱ kandati,||
na sammohaɱ āpajjati.|| ||
Ayaɱ vuccati bhikkhave sutavā ariya-sāvako abbahī savisaɱ soka-sallaɱ yena viddho a-s-sutavā puthujjano attānaɱ yeva paritāpeti.|| ||
Asoko visallo ariya-sāvako attānaɱ yeva parinibbāpeti.|| ||
■
Puna ca paraɱ bhikkhave sutavato ariya-sāvakassa maraṇa-dhammaɱ mīyati.|| ||
So maraṇa-dhammaɱ mate iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa maraṇa-dhammaɱ mīyati.|| ||
Atha kho yāvatā sattānaɱ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaɱ maraṇa-dhammaɱ mīyati.|| ||
Ahañ c'eva kho pana maraṇa-dhammaɱ mate soceyyaɱ,||
kilameyyaɱ,||
parideveyyaɱ urattāḷiɱ kandeyyaɱ,||
sammohaɱ āpajjeyyaɱ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaɱ okkameyya.|| ||
Kammantā pi nappavatteyyuɱ.|| ||
Amittā pi attamanā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So maraṇa-dhammaɱ mate na socati,||
na kilamati na paridevati,||
na urattāḷiɱ kandati,||
na sammohaɱ āpajjati.|| ||
Ayaɱ vuccati bhikkhave sutavā ariya-sāvako abbahī savisaɱ soka-sallaɱ yena viddho a-s-sutavā puthujjano attānaɱ yeva paritāpeti.|| ||
Asoko visallo ariya-sāvako attānaɱ yeva parinibbāpeti.|| ||
■
Puna ca paraɱ bhikkhave sutavato ariya-sāvakassa khaya-dhammaɱ khīyati.|| ||
So khaya-dhammaɱ khīṇe iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa khaya-dhammaɱ khīyati.|| ||
Atha kho yāvatā sattānaɱ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaɱ khaya-dhammaɱ khīyati.|| ||
Ahañ c'eva kho pana khaya-dhammaɱ khīṇe soceyyaɱ,||
kilameyyaɱ,||
parideveyyaɱ urattāḷiɱ kandeyyaɱ,||
sammohaɱ āpajjeyyaɱ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaɱ okkameyya.|| ||
Kammantā pi nappavatteyyuɱ.|| ||
Amittā pi attamanā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So khaya-dhammaɱ khīṇe na socati,||
na kilamati na paridevati,||
na urattāḷiɱ kandati,||
na sammohaɱ āpajjati.|| ||
Ayaɱ vuccati bhikkhave sutavā ariya-sāvako abbahī savisaɱ soka-sallaɱ yena viddho a-s-sutavā puthujjano attānaɱ yeva paritāpeti.|| ||
Asoko visallo ariya-sāvako attānaɱ yeva parinibbāpetī ti.|| ||
■
Puna ca paraɱ bhikkhave sutavato ariya-sāvakassa nassana-dhammaɱ nassati.|| ||
So nassana-dhammaɱ naṭṭhe iti paṭisañcikkhati:|| ||
'Na kho mayham-ev'ekassa nassana-dhammaɱ nassati.|| ||
Atha kho yāvatā sattānaɱ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaɱ nas- [56] sana-dhammaɱ nassati.|| ||
Ahañ c'eva kho pana nassana-dhammaɱ naṭṭhe soceyyaɱ,||
kilameyyaɱ,||
parideveyyaɱ urattāḷiɱ kandeyyaɱ,||
sammohaɱ āpajjeyyaɱ,||
bhattam pi me na c-chādeyya.|| ||
Kāye pi dubbaṇṇiyaɱ okkameyya.|| ||
Kammantā pi nappavatteyyuɱ.|| ||
Amittā pi attamanā assu.|| ||
Mittā pi dummanā assū' ti.|| ||
So nassana-dhammaɱ naṭṭhe na socati,||
na kilamati na paridevati,||
na urattāḷiɱ kandati,||
na sammohaɱ āpajjati.|| ||
Ayaɱ vuccati bhikkhave sutavā ariya-sāvako abbahī savisaɱ soka-sallaɱ yena viddho a-s-sutavā puthujjano attānaɱ yeva paritāpeti.|| ||
Asoko visallo ariya-sāvako attānaɱ yeva parinibbāpetī ti.|| ||
Imāni kho bhikkhave pañca alabbha-nīyāni ṭhānāni samaṇena vā brāhmaṇena devena vā mārena vā brahmunā kenaci vā lokasmin ti.|| ||
§
Na socanāya na paridevanāya attho alabbho api appako pi,||
socantam enaɱ dukhitaɱ viditvā paccatthikā attamanā bhavanti.|| ||
Yato ca kho paṇḍito āpadāsu na vedhati attavinicchayaññū,||
paccatthikāssa dukhitā bhavanti disvā mukhaɱ avikāraɱ purāṇaɱ.|| ||
Jappena mantena subhāsitena anuppadānena paveṇiyā ca,||
yathāyathā yattha labhetha atthaɱ tathā tathā tattha parakkameyya.|| ||
Sace pajāneyya alabbhaneyyo mayā ca aññena vā esa attho||
asocamāno adhivāsayeyya kammaɱ daḷhaɱ kinti karomi'dānī ti.|| ||