Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
5. Muṇḍarāja-Vagga

Sutta 48

Alabbha-Nīyaṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[54]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañc'imāni bhikkhave alabbha-nīyāni ṭhānāni samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṃ.|| ||

Katamāni pañca?|| ||

'Jarā-dhammaṃ mā jīrī' ti.|| ||

Alabbha-nīyaṃ ṭhānaṃ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṃ.|| ||

'Vyādhi-dhammaṃ mā vyādhīyī' ti.|| ||

Alabbha-nīyaṃ ṭhānaṃ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṃ.|| ||

'Maraṇa-dhammaṃ mā mīyī'||
ti.|| ||

Alabbha-nīyaṃ ṭhānaṃ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṃ.|| ||

'Khaya-dhammaṃ mā khīyī' ti.|| ||

Alabbha-nīyaṃ ṭhānaṃ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṃ.|| ||

'Nassana-dhamm mā nassī' ti.|| ||

Alabbha-nīyaṃ ṭhānaṃ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṃ.|| ||

 

§

 

Assutavato bhikkhave puthu-j-janassa jarā-dhammaṃ jīrati.|| ||

So jarā-dhamme jiṇṇe na iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa jarā-dhammaṃ jīrati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ sattāṇaṃ jarā-dhammaṃ jīrati.|| ||

Ahañ c'eva kho pana jarā-dhamme jiṇṇe soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ,||
urattāḷiṃ kandeyyaṃ,||
sammohaṃ apajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So jarā-dhamme jiṇṇe socati,||
kilamati,||
paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṃ yeva paritāpeti.|| ||

Puna ca paraṃ bhikkhave a-s-sutavato puthu-j-janassa [55] vyādhi-dhammaṃ vyādhīyati.|| ||

So vyādhi-dhammaṃ vyādhite na iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa vyādhi-dhammaṃ vyādhīyati.|| ||

Athakho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ sattāṇaṃ vyādhi-dhammaṃ vyādhīyati.|| ||

Ahañ c'eva kho pana vyādhi-dhammaṃ vyādhite soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ,||
urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So vyādhi-dhammaṃ vyādhite socati,||
kilamati,||
paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Ayaṃ vuccati Bhikkhave a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṃ yeva paritāpeti.|| ||

Puna ca paraṃ bhikkhave a-s-sutavato puthu-j-janassa maraṇa-dhammaṃ mīyati.|| ||

So maraṇa-dhammaṃ mate na iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa maraṇa-dhammaṃ mīyati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ sattāṇaṃ maraṇa-dhammaṃ mīyati ti.|| ||

Ahañ c'eva kho pana maraṇa-dhammaṃ mate soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ,||
urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So maraṇa-dhammaṃ mate socati,||
kilamati,||
paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṃ yeva paritāpeti.|| ||

Puna ca paraṃ bhikkhave a-s-sutavato puthu-j-janassa khaya-dhammaṃ khīyati.|| ||

So khaya-dhammaṃ khīṇe na iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa khaya-dhammaṃ khīyati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ sattāṇaṃ khaya-dhammaṃ khīyati.|| ||

Ahañ c'eva kho pana khaya-dhammaṃ khīṇe soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ,||
urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So khaya-dhammaṃ khīṇe socati,||
kilamati,||
paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṃ yeva paritāpeti.|| ||

Puna ca paraṃ bhikkhave a-s-sutavato puthu-j-janassa nassana-dhammaṃ nassati.|| ||

So nassana-dhammaṃ naṭṭhe na iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa nassana-dhammaṃ nassati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ sattāṇaṃ nassana-dhammaṃ nassati.|| ||

Ahañ c'eva kho pana nassana-dhamme naṭṭhe soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ,||
urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So nassana-dhammaṃ naṭṭhe socati,||
kilamati,||
paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṃ yeva paritāpeti.|| ||

 

§

 

Sutavato ca kho bhikkhave ariya-sāvakassa jarā-dhammaṃ jīrati.|| ||

So jarā-dhamme jiṇṇe iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa jarā-dhammaṃ jīrati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
uppatti,||
sabbesaṃ sattāṇaṃ jarā-dhammaṃ jīrati.|| ||

Ahañ c'eva kho pana jarā-dhamme jiṇṇe soceyyaṃ.|| ||

Kilameyyaṃ,||
parideveyyaṃ,||
urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So jarā-dhamme jiṇṇe na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave ariya-sāvako abbahī savisaṃ soka-sallaṃ yena viddho a-s-sutavā puthujjano attāṇaṃ yeva paritāpeti.|| ||

Asoko visallo ariya-sāvako attāṇaṃ yeva parinibbāpeti.|| ||

Puna ca paraṃ bhikkhave sutavato ariya-sāvakassa vyādhi-dhammaṃ vyādhīyati.|| ||

So vyādhi-dhammaṃ vyādhite iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa vyādhi-dhammaṃ vyādhīyati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ sattāṇaṃ vyādhi-dhammaṃ vyādhīyati.|| ||

Ahañ c'eva kho pana vyādhi-dhammaṃ vyādhite soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So vyādhi-dhammaṃ vyādhite na socati,||
na kilamati na paridevati,||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave sutavā ariya-sāvako abbahī savisaṃ soka-sallaṃ yena viddho a-s-sutavā puthujjano attāṇaṃ yeva paritāpeti.|| ||

Asoko visallo ariya-sāvako attāṇaṃ yeva parinibbāpeti.|| ||

Puna ca paraṃ bhikkhave sutavato ariya-sāvakassa maraṇa-dhammaṃ mīyati.|| ||

So maraṇa-dhammaṃ mate iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa maraṇa-dhammaṃ mīyati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ maraṇa-dhammaṃ mīyati.|| ||

Ahañ c'eva kho pana maraṇa-dhammaṃ mate soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So maraṇa-dhammaṃ mate na socati,||
na kilamati na paridevati,||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave sutavā ariya-sāvako abbahī savisaṃ soka-sallaṃ yena viddho a-s-sutavā puthujjano attāṇaṃ yeva paritāpeti.|| ||

Asoko visallo ariya-sāvako attāṇaṃ yeva parinibbāpeti.|| ||

Puna ca paraṃ bhikkhave sutavato ariya-sāvakassa khaya-dhammaṃ khīyati.|| ||

So khaya-dhammaṃ khīṇe iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa khaya-dhammaṃ khīyati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ khaya-dhammaṃ khīyati.|| ||

Ahañ c'eva kho pana khaya-dhammaṃ khīṇe soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So khaya-dhammaṃ khīṇe na socati,||
na kilamati na paridevati,||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave sutavā ariya-sāvako abbahī savisaṃ soka-sallaṃ yena viddho a-s-sutavā puthujjano attāṇaṃ yeva paritāpeti.|| ||

Asoko visallo ariya-sāvako attāṇaṃ yeva parinibbāpetī ti.|| ||

Puna ca paraṃ bhikkhave sutavato ariya-sāvakassa nassana-dhammaṃ nassati.|| ||

So nassana-dhammaṃ naṭṭhe iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa nassana-dhammaṃ nassati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ nas- [56] sana-dhammaṃ nassati.|| ||

Ahañ c'eva kho pana nassana-dhammaṃ naṭṭhe soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So nassana-dhammaṃ naṭṭhe na socati,||
na kilamati na paridevati,||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave sutavā ariya-sāvako abbahī savisaṃ soka-sallaṃ yena viddho a-s-sutavā puthujjano attāṇaṃ yeva paritāpeti.|| ||

Asoko visallo ariya-sāvako attāṇaṃ yeva parinibbāpetī ti.|| ||

Imāni kho bhikkhave pañca alabbha-nīyāni ṭhānāni samaṇena vā brāhmaṇena devena vā mārena vā brahmunā kenaci vā lokasmin ti.|| ||

 

§

 

Na socanāya na paridevanāya attho alabbho api appako pi,||
socantam enaṃ dukkhitaṃ viditvā paccatthikā atta-manā bhavanti.|| ||

Yato ca kho paṇḍito āpadāsu na vedhati attavinicchayaññū,||
paccatthikāssa dukkhitā bhavanti disvā mukhaṃ avikāraṃ purāṇaṃ.|| ||

Jappena mantena subhāsitena anuppadānena paveṇiyā ca,||
yathāyathā yattha labhetha atthaṃ tathā tathā tattha parakkameyya.|| ||

Sace pajāneyya alabbhaneyyo mayā ca aññena vā esa attho||
asocamāno adhivāsayeyya kammaṃ daḷhaṃ kinti karomi'dānī ti.|| ||


Contact:
E-mail
Copyright Statement