Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga

Sutta 54

Asamaya - Samaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[65]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave asamayā padhānāya.|| ||

Katame pañca?|| ||

[66] 2. Idha, bhikkhave, bhikkhu jiṇṇo hoti jarāya abhibhūto.|| ||

Ayaṃ bhikkhave paṭhamo asamayo padhānāya.|| ||

3. Puna ca paraṃ bhikkhave bhikkhu vyādhito hoti vyādhinā abhibhūto.|| ||

Ayaṃ bhikkhave dutiyo asamayo padhānāya.|| ||

4. Puna ca paraṃ bhikkhave dubbhikkhaṃ hoti dussassaṃ dullabha-piṇḍaṃ na sukaraṃ uñchena paggahena yāpetūṃ.|| ||

Ayaṃ bhikkhave tatiyo asamayo padhānāya.|| ||

5. Puna ca paraṃ bhikkhave bhayaṃ hoti aṭavī-saṅkepo cakka-samārūḷhā jāna-padā pariyāyanti.|| ||

Ayaṃ bhikkhave catuttho asamayo padhānāya.|| ||

6. Puna ca paraṃ bhikkhave saṅgho bhinno hoti.|| ||

Saṅghe kho pana bhikkhave bhinne añña-maññaṃ akkosā ca honti,||
añña-maññaṃ paribhāsā ca honti,||
añña-maññaṃ parikkhepā ca honti,||
añña-maññaṃ pariccajanā ca honti.|| ||

Tattha appa-santā c'eva na p-pasīdanti.|| ||

Pasannānañ ca eka-c-cānaṃ aññathattaṃ hoti.|| ||

Ayaṃ bhikkhave pañcamo asamayo padhānāya.|| ||

Ime kho bhikkhave pañca asamayā padhānāyā" ti.|| ||

 

§

 

7. "Pañacime bhikkhave samayā padhānāya.|| ||

Katame pañca?|| ||

8. Idha, bhikkhave, bhikkhu daharo hoti.|| ||

Yuvā susu kālakeso bhadrena yobbanena samannāgato paṭhamena vayasā.|| ||

Ayaṃ bhikkhave paṭhamo samayo padhānāya.|| ||

9. Puna ca paraṃ bhikkhave bhikkhu appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.|| ||

Ayaṃ bhikkhave dutiyo samayo padhānāya.|| ||

10. Puna ca paraṃ bhikkhave subhikkhaṃ hoti susassaṃ [67] sulabhapiṇḍaṃ,||
sukaraṃ uñjena paggahena yāpetuṃ.|| ||

Ayaṃ bhikkhave tatiyo samayo padhānāya.|| ||

11. Puna ca paraṃ bhikkhave manussā samaggā sammodamānā avivadamānā khīrodakībhutā añña-maññaṃ piyacakkhuhi sampassantā viharanti.|| ||

Ayaṃ bhikkhave catuttho samayo padhānāya.|| ||

12. Puna ca paraṃ bhikkhave saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsu viharati.|| ||

Saṅghe kho pana bhikkhave samagge na c'eva añña-maññaṃ akkosā honti.|| ||

Na ca añña-maññaṃ paribhāsā honti.|| ||

Na ca añña-maññaṃ parikkhepā honti.|| ||

Na ca añña-maññaṃ pariccajanā honti.|| ||

Tttha appa-sannā c'eva pasīdanti.|| ||

Pasannānañ ca bhiyyo-bhāvo hoti.|| ||

Ayaṃ bhikkhave pañcamo samayo padhānāya.|| ||

Ime kho bhikkhave pañca samayā padhānāyā" ti.|| ||


Contact:
E-mail
Copyright Statement