Aṅguttara Nikāya
					Pañcaka Nipāta
					VI: Nīvaraṇa Vagga
					Sutta 57
Ṭhāna Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmattesi "bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
Pañc'imāni bhikkhave ṭhanāni abhiṇhaṃ pacc'avekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabba-jiteta vā.|| ||
Katamāni pañca?|| ||
2. Jarā-dhammo'mhi jaraṃ anatīto' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
Vyādhi-dhammo'mhi vyādhiṃ anatīto' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
Maraṇa-dhammo'mhi maraṇaṃ anatīto' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
'Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ [72] itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
'Kammassako'mhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo,||
					yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā,||
					tassa dāyādo bhavissāmī' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
3. Kathañ ca bhikkhave attha-vasaṃ paṭicca||
					'jarā-dhammo'mhi jaraṃ anatīto' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||
Atthī bhikkhave sattāṇaṃ yobbane yobbana-mado,||
					yena madena mattā kāyena du-c-caritaṃ caranti,||
					vācāya du-c-caritaṃ caranti,||
					manasā du-c-caritaṃ caranti.|| ||
Tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato yo yobbane yobbana-mado,||
					so sabbaso vā pahīyati,||
					tanu vā pana hoti.|| ||
Idaṃ kho bhikkhave attha-vasaṃ paṭicca||
					'jarā-dhammomhi jaraṃ antito' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbjitena vā.|| ||
■
Kathañ ca bhikkhave attha-vasaṃ paṭicca||
					'vyādhi-dhammo'mhi vyādhiṃ anatīto' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthivā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||
Atthi bhikkhave sattāṇaṃ ārogye ārogyamado,||
					yena madena mattā kāyena du-c-caritaṃ caranti,||
					vācāya du-c-caritaṃ caranti,||
					manasā du-c-caritaṃ caranti.|| ||
Tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato yo ārogye ārogyamado,||
					so sabbaso vā pahīyati,||
					tanu vā pana hoti.|| ||
Idaṃ kho bhikkhave attha-vasaṃ paṭicca||
					'vyādhi-dhammo'mhi vyādhiṃ anatito' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
■
Kathañ ca bhikkhave attha-vasaṃ paṭicca||
					'maraṇa-dhammo'mhi maraṇaṃ anatito' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||
Atthi bhikkhave sattāṇaṃ jivite jivitamado,||
					yena madena mattā kāyena du-c-caritaṃ caranti,||
					vācāya [73] du-c-caritaṃ caranti,||
					vācāya du-c-caritaṃ caranti,||
					manasā du-c-caritaṃ caranti.|| ||
Tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato yo jivite jivitamado,||
					so sabbaso vā pahīyati,||
					tanu vā pana hoti.|| ||
Idaṃ kho bhikkhave attha-vasaṃ paṭicca||
					'maraṇa-dhammo'mhi maraṇaṃ anatīto' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthīyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
■
Kathañ ca bhikkhave attha-vasaṃ paṭicca||
					'sabbehi me piyehi manāpehi nānābhāvo vinābhāvo' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||
Atthi bhikkhave sattāṇaṃ piyesu chanda-rāgo,||
					yena rāgena rattā kāyena du-c-caritaṃ caranti,||
					vācāya du-c-caritaṃ caranti,||
					manasā du-c-caritaṃ caranti.|| ||
Tassa taṃ ṭhānaṃ abhiṇnahaṃ pacc'avekkhato yo piyesu chanda-rāgo,||
					so sabbaso vā pahīyati,||
					tanu vā pana hoti.|| ||
Idaṃ kho bhikkhave attha-vasaṃ paṭicca||
					'sabbehi me piyehi manāpehi nānābhāvo vinābhāvo' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
■
Kathañ ca bhikkhave attha-vasaṃ paṭicca||
					'kammassakho'mhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmi' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā?|| ||
Atthi bhikkhave sattāṇaṃ||
					kāya-du-c-caritaṃ||
					vacī-du-c-caritaṃ||
					mano-du-c-caritaṃ.|| ||
Tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato sabbaso vā taṃ pahīyati,||
					tanu vā pana hoti.|| ||
Idaṃ kho bhikkhave attha-vasaṃ paṭicca||
					'kammassakho'mhi kamma-dāyādo kammayonī kamma-bandhū kamma-paṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmi' ti||
					abhiṇhaṃ pacc'avekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabba-jitena vā.|| ||
Sace so bhikkhave ariya-sāvako iti paṭisañcikkhati: [74] 'na kho ahañ c'ev'eko jarā-dhammo jaraṃ anatīto,||
					atha kho yāvatā sattāṇaṃ āgati gati cuti uppatti,||
					sabbe sattā jarā-dhammā jaraṃ anatītā' ti||
					tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato Maggo sañjāyati.|| ||
So taṃ Maggaṃ āsevati,||
					bhāvayato,||
					bahulī-karoto||
					saṃyojanāni pahīyanti,||
					anussāyā vyantī honti.|| ||
'Na kho ahañ c'ev'eko vyādhi-dhammo vyādhiṃ anatito,||
					atha kho yāvatā sattāṇaṃ āgati gati cuti uppatti,||
					sabbe sattā vyādhi-dhammā vyādhiṃ anatitā' ti||
					tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato Maggo sañjāyati.
So taṃ Maggaṃ āsevati,||
					bhāveti,||
					bahulī-karoti.|| ||
Tassa taṃ Maggaṃ āsevato bhāvayato bahulī-karoto saṃyojanā pahīyanti,||
					anusayā vyanti honti.|| ||
■
'Na kho ahañ c'ev'eko maraṇa-dhammo maraṇaṃ anatīto,||
					atha kho yāvatā sattāṇaṃ āgati gati cuti upapatti,||
					sabbe sattā maraṇa-dhammā maraṇaṃ ananītā' ti||
					tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato Maggo sañjāyati.|| ||
So taṃ Maggaṃ āsevati,||
					bhāveti,||
					bahulī-karoti.|| ||
Tassa taṃ Maggaṃ āsevato bhāvayato bahulī-karoto saṃyojanā pahīyanti,||
					anusayā vyanti honti.|| ||
■
'Na kho mayh'amev'ekassa sabbehi piyehi manāpehi nānābhāvo vinābhāvo,||
					atha kho yāvatā sattāṇaṃ āgati gati cuti upapatti,||
					sabbesaṃ sattāṇaṃ manāpehi nānābhāvo vinābhāvo' ti||
					tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato Maggo sañjāyati.|| ||
So taṃ Maggaṃ āsevati,||
					bhāveti,||
					bahulī-karoti.|| ||
Tassa taṃ Maggaṃ āsevato bhāvayato bahulī-karoto saṃyojanā pahīyanti,||
					anusayā vyanti honti.|| ||
■
'Na kho ahañ c'ev'eko kammassakho'mhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo,||
					yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā,||
					tassa dāyādo bhavissāmi,||
					atha kho yāvatā sattāṇaṃ āgati gati cuti upapatti,||
					sabbe sattā kammassakā kamma-dāyādā kamma-yoni kamma-bandhu kamma-paṭisaraṇā,||
					yaṃ kammaṃ karissanti kalyāṇaṃ vā pāpakaṃ vā,||
					tassa dāyādā [75] bhavissantī' ti||
					tassa taṃ ṭhānaṃ abhiṇhaṃ pacc'avekkhato Maggo sañjāyati.|| ||
So taṃ Maggaṃ āsevati,||
					bhāveti,||
					bahulī-karoti.|| ||
Tassa taṃ Maggaṃ āsevato bhāvayato bahulī-karoto saṃyojanā pahīyanti,||
					anusayā vyanti honti.|| ||
Vyādhi-dhammā jarā-dhammā atho maraṇa-dhammino,||
					yathā dhammā tathā santā, jigucchanti puthujjanā.|| ||
Ahañ c'etaṃ jiguccheyyaṃ evaṃ dhammesu pāṇisu,||
					tam etaṃ paṭirūpassa mama evaṃ vihārino.|| ||
So'haṃ evaṃ viharanto ñatvā dhammaṃ nirūpadhiṃ,||
					Ārogye ca yobbanasmiñ jivitasmiñ ca yo mado,||
					sabbe made abhibhosmi nekkhammaṃ daṭṭhu khemato.|| ||
Tassa me ahu ussāho Nibbānaṃ abhipassato,||
					nāhaṃ bhabbo etarahi kāmāni patisevituṃ,||
					Anivattī bhavissāmi Brahma-cariyaparāyaṇo ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search