Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VII: Saññā Vagga

Sutta 62

Dutiya Saññā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imā bhikkhave saññā bhāvitā bahulī-katā maha-p-phalā honti mahā-nisaṃsā amato-gadhā amata-pariyosānā.|| ||

Katamā pañca?|| ||

Anicca-saññā,||
anatta-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā.|| ||

[80] Imā kho bhikkhave pañca saññā bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaṃsā amato-gadhā amata-pariyosānā" ti.|| ||


Contact:
E-mail
Copyright Statement