Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
8. Yodhājīva Vagga

Sutta 74

Dutiya Dhamma-Viharin Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[88]

[1][pts][olds][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho añññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

'Dhamma-vihārī dhamma-vihārī' ti bhanne vuccati.|| ||

Kittāvatā nu kho bhante bhikkhu dhamma-vihāri hotī ti?|| ||

2. Idha bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti.|| ||

Suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhuta-dhammaṃ vedallaṃ,||
uttariñ c'assa paññāya atthaṃ na-p-pajānāti.|| ||

Ayaṃ vuccati bhikkhu, bhikkhu pariyatti-bahulo no dhamma-vihārī.|| ||

3. Puna ca paraṃ bhikkhu, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti,||
uttariñ c'assa paññāya atthaṃ na-p-pajānāti.|| ||

Ayaṃ vuccati bhikkhu, bhikkhu paññatti-bahulo no dhamma-vihārī.|| ||

4. Puna ca paraṃ bhikkhu, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti,||
uttariñ c'assa paññāya atthaṃ na-p-pajānāti.|| ||

Ayaṃ vuccati bhikkhu, bhikkhu sajjhāya-bahulo no dhamma-vihārī.|| ||

5. Puna ca paraṃ bhikkhu, bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manas-ā-nupekkhati,||
uttariñ c'assa paññāya atthaṃ na-p-pajānāti.|| ||

Ayaṃ vuccati bhikkhu, bhikkhu vitakka-bahulo no dhamma-vihāri.|| ||

6. Idha bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-vuttakaṃ jātakaṃ abbhuta-dhammaṃ vedallaṃ,||
uttariñ c'assa paññāya atthaṃ pajānāti.|| ||

Evaṃ kho bhikkhu, bhikkhu dhamma-vihārī hoti.|| ||

 

§

 

Iti kho bhikkhu,||
desito mayā pariyatti-bahulo,||
desito paññatti-bahulo,||
desito sajjhāya-bahulo,||
desito vitakka-bahulo,||
desito dhamma-vihārī.|| ||

 

§

 

Yaṃ kho bhikkhu, Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā. Etāni bhikkhu rukkha-mūlāni. Etāni suññ-ā-gārāni.|| ||

Jhāyatha bhikkhu, mā pamādattha.|| ||

Mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ amhākaṃ anusāsanī ti.|| ||


Contact:
E-mail
Copyright Statement