Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
8. Yodhājīva Vagga

Sutta 76

Dutiya Yodhājīvūpama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[93]

[1][pts][than] Sāvatthi nidānaṃ:|| ||

Pañc'ime bhikkhave yodh'ājīvā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame pañca?|| ||

2. Idha, bhikkhave, ekacco yodh'ājīvo asicammaṃ gahetvā [94] dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṃṅgāmaṃ otarati.|| ||

So tasmiṃ saṅgāme ussahati,||
vāyamati.|| ||

Tam enaṃ ussahantaṃ vāyamantaṃ pare hananti,||
pariyāpādenti.|| ||

Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṃ bhikkhave paṭhamo yodh'ājīvo santo saṃvijjamāno lokasmiṃ.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco yodh'ājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitavā viyūḷhaṃ saṅgāmaṃ otarati.|| ||

So tasmiṃ saṅgāme ussahati,||
vāyamati.|| ||

Tam enaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti.|| ||

Tam enaṃ apanenti.|| ||

Apanetvā ñātakānaṃ nenti.|| ||

So ñātakehi nīyamāno appatvā'va ñātake antarā magge kālaṃ karoti.|| ||

Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṃ bhikkhave dutiyo yodh'ājīvo santo saṃvijjamāno lokasmiṃ.|| ||

4. Puna ca paraṃ bhikkhave idh'ekacco yodh'ājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati.|| ||

So tasmiṃ saṅgāme ussahati,||
vāyamati.|| ||

Tam enaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti.|| ||

Tam enaṃ apanenti.|| ||

Apanetvā ñātakānaṃ nenti.|| ||

Tam enaṃ ñātakā upaṭṭhahanti,||
paricaranti.|| ||

So ñātakehi upaṭṭhahiyamāno paricariyamāno tenevābādhena kālaṃ karoti.|| ||

Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṃ bhikkhave tatiyo yodh'ājīvo santo saṃvijjamāno lokasmiṃ.|| ||

5. Puna ca paraṃ bhikkhave idh'ekacco yodh'ājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati.|| ||

So tasmiṃ saṅgāme ussahati,||
vāyamati.|| ||

Tam enaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti.|| ||

Tam enaṃ apanenti.|| ||

Apanetvā ñātakānaṃ nenti.|| ||

Tam enaṃ ñātakā upaṭṭhahanti,||
paricaranti.|| ||

So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhāti tamhā ābādhā.|| ||

Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṃ bhikkhave catuttho yodh'ājīvo santo saṃvijjamāno lokasmiṃ.|| ||

6. Puna ca paraṃ bhikkhave idh'ekacco yodh'ājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati.|| ||

So taṃ saṅgāmaṃ abhivijinitvā vijita-[95] saṅgāmo tam eva saṅgāmasīsaṃ ajjhā-vasati.|| ||

Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṃ bhikkhave pañcamo yodh'ājīvo santo saṃvijjamāno lokasmiṃ.|| ||

Ime kho bhikkhave pañca yodh'ājīvo santo saṃvijj'amānā lokasmiṃ.|| ||

 

§

 

7. Evam eva kho bhikkhave pañc'ime yodh'ājīvūpamā puggalā santo saṃvijj'amānā bhikkhusu.|| ||

Katame pañca?|| ||

8. Idha, bhikkhave, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati.|| ||

So pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya tam eva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi.|| ||

So tattha pasasti mātu-gāmaṃ dunnivatthaṃ vā duppārutaṃ vā.|| ||

Tassa taṃ mātu-gāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti.|| ||

So rāgānuddhaṃsena cittena sikkhaṃ apacca-k-khāya dubbalyaṃ anāvī-katvā methunaṃ dhammaṃ patisevati.|| ||

Seyyathā pi so bhikkhave yodh'ājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati,||
so tasmiṃ saṅgāme ussahati vāyamati,||
tam enaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti.|| ||

Tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo bhikkhave idh'ekacco puggalo hoti.|| ||

Ayaṃ bhikkhave paṭhamo yodh'ājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.|| ||

9. Puna ca paraṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati.|| ||

So pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya tam eva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi.|| ||

So tattha passati mātu-gāmaṃ dunnivatthaṃ vā duppārutaṃ vā.|| ||

Tassa taṃ mātu-gāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti.|| ||

So rāgānuddhaṃsena cittena pariḍayhat'eva kāyena pariḍayhati cetasā.|| ||

Tassa evaṃ hoti: yan nūn-ā-haṃ ārāmaṃ [96] gantvā bhikkhunaṃ āroceyyaṃ:|| ||

"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto.|| ||

Na Sakkomi Brahma-cariyaṃ santānetuṃ.|| ||

Sikkhādubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattissāmi" ti.|| ||

So ārāmaṃ gacchanto appatvā'va ārāmaṃ antarāmagge sikkhā-dubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattati.|| ||

Seyyathā pi so bhikkhave yodh'ājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati,||
so tasmiṃ saṅgāme ussahati vāyamati,||
tam enaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti,||
tam enaṃ apanenti,||
apanetvā ñātakānaṃ nenti.|| ||

So ñatakehi nīyamāno appatvā'va ñātake antarāmagge kālaṃ karoti,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco puggalo hoti.|| ||

Ayaṃ bhikkhave dutiyo yodh'ājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.|| ||

10. Puna ca paraṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati.|| ||

So pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya tam eva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi.|| ||

So tattha passati mātu-gāmaṃ dunnivatthaṃ vā duppārutaṃ vā.|| ||

Tassa taṃ mātu-gāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti.|| ||

So rāgānuddhaṃsena cittena pariṅayhat'eva kāyena pariṅayhati cetasā.|| ||

Tassa evaṃ hoti: yan nūn-ā-haṃ ārāmaṃ gantvā bhikkhunaṃ āroceyyaṃ:|| ||

"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto.|| ||

Na Sakkomi Brahma-cariyaṃ santānetuṃ.|| ||

Sikkhādubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattissāmī" ti.|| ||

So ārāmaṃ gantvā bhikkhūnaṃ āroceti:|| ||

"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto.|| ||

Na Sakkomi Brahma-cariyaṃ santānetuṃ.|| ||

Sikkhādubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattissāmī" ti.|| ||

Tam enaṃ sabrahma-cārī ovadanti anusāsanti: [97]|| ||

"Appassādā āvuso kāmā vuttā Bhagavatā, bahu-dukkhā, bah'ūpāyāsā,||
ādīnavo ettha bhīyyo.|| ||

Aṭṭhikaṅ-khalūpamā kāmā vuttā Bhagavatā, bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Maṃsapesūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Tiṇukkūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Supinakūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Yācitakūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādinavo ettha bhiyyo.|| ||

Rukkha-phalūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo.|| ||

Asisūn'ūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Satti-sūlūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Sappasirūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Abhiramatu āyasmā Brahma-cariyaṃ.|| ||

Mā āyasmā sikkhā-dubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattī" ti.|| ||

So sabrahma-cārīhi evaṃ ovadiyamāno evaṃ anusāsiyamāno evam āha:|| ||

"Kiñ cā pi āvuso app'assādā kāmā vuttā Bhagavatā, bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo',||
atha kho nevāhaṃ Sakkomi Brahma-cariyaṃ santānetuṃ,||
sikkhā-dubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattissāmī" ti.|| ||

So sikkhā-dubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hināyāvattati.|| ||

Seyyathā pi so bhikkhave yodh'ājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati,||
so tasmiṃ saṅgāme ussahati vāyamati,||
tam enaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti,||
tam enaṃ apanenti, [98] apanetvā ñātakānaṃ nenti,||
tam enaṃ ñātakā upaṭṭhahanti paricaranti.|| ||

So ñātakehi upaṭṭhahiyamāno paricariyamāno ten'eva ābādhena kālaṃ karoti,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco puggalo hoti.|| ||

Ayaṃ bhikkhave tatiyo yodh'ājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.|| ||

11. Puna ca paraṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati.|| ||

So pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya tam eva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi.|| ||

So tattha passati mātu-gāmaṃ dunnivatthaṃ vā duppārutaṃ vā tassa taṃ mātu-gāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti.|| ||

So rāgānuddhaṃsena cittena pariḍayhat'eva kāyena,||
pariḍayhati cetasā.|| ||

Tassa evaṃ hoti:|| ||

Yan nūn-ā-haṃ ārāmaṃ gantvā āroceyyaṃ:|| ||

"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto,||
na Sakkomi Brahma-cariyaṃ santānetuṃ.|| ||

Sikkhādubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hināyāvattissāmī" ti.|| ||

So ārāmaṃ gantvā bhikkhūnaṃ āroceti:|| ||

"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto,||
na Sakkomi Brahma-cariyaṃ santānetuṃ.|| ||

Sikkhādubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattissāmī" ti.|| ||

Tam enaṃ sabrahma-cārī ovadanti anusāsanti:|| ||

"Appassādā āvuso kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṭṭhikaṅ-khalūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Maṃsapesūpamākāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Tiṇukkūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahu-dukkhā bahupāyāsā ādinavo ettha hiyyo.|| ||

Maṃsapesupamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Supinakūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Yācitakūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Rukkha-phalūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā||
ādīnavo ettha bhiyyo.|| ||

Asisūn'ūpamā [99] kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Satti-sūlūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Sappasirūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Abhiramatu āyasmā brahama-cariyaṃ.|| ||

Mā āyasmā sikkhā-dubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattī" ti.|| ||

So sabrahma-cārīhi evaṃ ovadiyamāno||
evaṃ anusāsiyamāno||
evam āha:||
|| ||

'Ussahissāmi āvuso,||
vāyamissāmi āvuso,||
abhiramissāmi avuso.|| ||

Na dānāhaṃ āvuso sikkhā-dubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattissāmī" ti.|| ||

Seyyathā pi so bhikkhave yodh'ājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati,||
so tasmiṃ saṅgāme ussahati,||
vāyamati,||
tam enaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti,||
tam enaṃ apanenti,||
apanetvā ñātakānaṃ nenti,||
tam enaṃ ñātakā upaṭṭhahanti paricaranti.|| ||

So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhati tamhā ābādhā,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco puggalo hoti.|| ||

Ayaṃ bhikkhave catuttho yodh'ājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.|| ||

12. Puna ca paraṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati.|| ||

So pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya tam eva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati rakkhitena kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi.|| ||

So cakkhunā rūpaṃ disvā||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ vivarantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot'indriyaṃ,||
sot'indriye saṃvaraṃ āpajjati.|| ||

Ghāṇena gandhaṃ ghāyitvā,||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī||
yatvādhi-karaṇam enaṃ ghāṇ'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghāṇ'indriyaṃ,||
ghāṇ'indriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā,||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī||
yatvādhi-karaṇam enaṃ jiv'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jiv'indriyaṃ,||
jiv'indriye saṃvaraṃ āpajjati.|| ||

[100] Kāyena phoṭṭhabbaṃ phusitvā,||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī||
yatvādhi-karaṇam enaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī||
yatvādhi-karaṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati man'indriyaṃ||
man'indriye saṃvaraṃ āpajjati.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto vivittaṃ sen'āsanaṃ bhajati,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

So arañña-gato vā rukkha-mūla-gato vā||
suññ-ā-gāra-gato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya||
so ime pañcā nīvaraṇe pahāya||
cetaso upakkilese paññāya dubbagīkaraṇe||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
vivekajaṃ pīītisukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodibhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhijaṃ pītisukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca vihāsiṃ||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedesiṃ,||
yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha¼gamā||
adukkhaṃ||
asukhaṃ||
upekhā sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'upakkilese mudu-bhute kammaniye ṭhite āneñja-p-patto āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

Idaṃ dukkha-samudayan ti yathā-bhūtaṃ pajānāti.|| ||

Idaṃ dukkha-nirodhan ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti||
yathā-bhūtaṃ pajānāti.|| ||

Ime āsavā ti||
yathā-bhūtaṃ pajānāti.

Ayaṃ āsava-samudayo ti||
yathā-bhūtaṃ pajānāti.

Ayaṃ āsava-nirodho ti||
yathā-bhūtaṃ pajānāti.

Ayaṃ āsava-nirodha-gāminī paṭipadā ti||
yathā-bhūtaṃ pajānāti.|| ||

Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataµ karaṇīyaµ||
nāparaṃ itthattāyā ti pajānāti.|| ||

Seyyathā pi so bhikkhave yodh'ājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati,||
so taṃ saṅgāmaṃ abhivijinitvā vijita-saṅgāmo tam eva saṅgāmasīsaṃ ajjhā-vasati,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco puggalo hoti.|| ||

Ayaṃ bhikkhave pañcamo yodh'ājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.|| ||

Ime kho bhikkhave pañca yodh'ājīvūpamā puggalā santo saṃvijj'amānā bhikkhūsū ti.|| ||


Contact:
E-mail
Copyright Statement