Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
8. Yodhājīva Vagga

Sutta 79

Tatiya Anāgata-Bhaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[105]

[1][than][pts] Pañc'imāni bhikkhave anāgata-bhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti||
tāni vo paṭibujjhitab- [106] bāni paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ.|| ||

Katamāni pañaca?|| ||

2. Bhavissanti bhikkhave bhikkhu anāgatam addhānaṃ abhāvita-kāyā abhāvita-sīlā abhāvita-cittā abhāvita-paññā.|| ||

Te abhāvita-kāyā samānā abhāvita-sīlā abhāvita-cittā abhāvita-paññā aññe upasampādessanti.|| ||

Te pi na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya.|| ||

Te pi bhavissanti abhāvita-kāyā abhāvita-sīlā abhāvita-cittā abhāvita-paññā.|| ||

Te abhāvita-kāyā samānā abhāvita-sīlā abhāvita-cittā abhāvita-paññā aññe upasampādessanti.|| ||

Te pi na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya.|| ||

Te pi bhavissanti abhāvita-kāyā abhāvita-sīlā abhāvita-cittā abhāvita-paññā.|| ||

Iti kho bhikkhave dhamma-sandosā cinaya-sandoso,||
vinaya-sandosā dhamma-sandoso.|| ||

Idaṃ, bhikkhave, paṭhamaṃ anāgata-bhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||

Taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||

3. Puna ca paraṃ bhikkhave bhavissanti bhikkhu anāgatam addhānaṃ abhāvita-kāyā abhāvita-sīlā abhāvita-cittā abhāvita-paññā.|| ||

Te abhāvita-kāyā samānā abhāvita-sīlā abhāvita-cittā abhāvita-paññā aññesaṃ nissayaṃ dassanti.|| ||

Te na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya.|| ||

Te pi bhavissanti abhāvita-kāyā abhāvita-sīlā abhāvita-cittā abhāvita-paññā.|| ||

Te abhāvita-kāyā samānā abhāvita-sīlā abhāvita-cittā abhāvita-paññā aññesaṃ nissayaṃ dassanti.|| ||

Te pi na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya.|| ||

Te pi bhavissanti abhāvita-sīlā abhāvita-cittā abhāvita-paññā.|| ||

Iti kho bhikkhave dhamma-sandosā vinaya-sandoso,||
vinaya-sandosā dhamma-sandoso.|| ||

Idaṃ, bhikkhave, dutiyaṃ anāgata-bhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||

Taṃ vo paṭibujjhitabbaṃ.|| ||

Paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||

[107] 4. Puna ca paraṃ bhikkhave bhavissanti bhikkhu anāgatam addhānaṃ abhāvita-kāyā abhāvita-sīlā abhāvita-cittā abhāvita-paññā.|| ||

Te abhāvita-kāyā samānā abhāvita-sīlā abhāvita-cittā abhāvita-paññā abhidhammakathaṃ vedallakathaṃ kathento kaṇhaṃ dhammaṃ okkamamānā na paṭibujjhissanti.|| ||

Iti kho bhikkhave dhamma-sandosā vinaya-sandoso,||
vinaya-sandosā dhamma-sandoso.|| ||

Idaṃ, bhikkhave, tatiyaṃ anāgata-bhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||

Taṃ vo paṭibujjhitabbaṃ.|| ||

Paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||

5. Puna ca paraṃ bhavissanti bhikkhu anāgatam addhānaṃ abhāvita-kāyā abhāvita sīlā abhāvita-cittā abhāvita-paññā.|| ||

Te abhāvita-kāyā samānā abhavita-sīlā abhāvita-cittā abhāvita-paññā,||
ye te suttantā Tathāgata-bhāsitā gambhirā gambhiratthā lokuttarā suññatā-paṭisaṃyuttā,||
tesu bhaññamānesu na sussusanti,||
na sotaṃ odahissanti,||
na aññā-cittaṃ upaṭṭhapessanti,||
na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti.|| ||

Ye pana te suttantā kavikatā kāveyyā citta-k-kharā citta-vyañajanā bāhirakā sāvaka-bhāsitā,||
tesu bhaññamānesu sussusanti,||
sotaṃ odahissanti,||
aññā-cittaṃ upaṭṭhapessanti.|| ||

Te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti.|| ||

Iti kho bhikkhave dhamma-sandosā vinaya-sandoso,||
vinaya-sandosā dhamma-sandoso.|| ||

Idaṃ, bhikkhave, catutthaṃ anāgata-bhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||

Taṃ vo paṭibujjhitabbaṃ,||
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||

6. Puna ca paraṃ bhikkhave bhavissanti bhikkhu anāgatam addhānaṃ abhāvita-kāyā abhāvita-sīlā abhāvita-cittā abhāvita-paññā.|| ||

Te abhāvita-kāyā samānā abhāvita-sīlā abhāvita-cittā [108] abhāvita-paññā therā bhikkhu bāhulikā bhavissanti sāthalikā okkamane pubbaṅgamā paviveke nikkhitta-dhurā.|| ||

Na viriyaṃ ārabhissanti appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Tesaṃ pacchimā janatā diṭṭh'ānugatiṃ āpajjissati.|| ||

Sā pi bhavissati bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhitta-dhurā na viriyaṃ ārabhissati appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Iti kho bhikkhave dhamma-sandosā vinaya-sandoso,||
vinaya-sandosā dhamma-sandoso.|| ||

Idaṃ, bhikkhave, pañcamaṃ anāgata-bhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||

Taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||

Imāni kho bhikkhave pañca anāgata-bhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti.|| ||

Tāni vo paṭibujjhitabbāni.|| ||

Paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbanti.|| ||


Contact:
E-mail
Copyright Statement