Aṅguttara Nikāya
					Pañcaka Nipāta
					8. Yodhājīva Vagga
					Sutta 80
Catuttha Anāgata-Bhaya Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Sāvatthi nidānaṃ|| ||
Pañc'imāni bhikkhave anāgata-bhayāni etarahi asamuppannāni āyatiṃ samuppassajjisanti||
					tāni vo paṭibujjhitabbāni||
					paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ.|| ||
Katamāni pañca?|| ||
2. Bhavissanti bhikkhave bhikkhu anāgatam addhānaṃ civare kalyāṇakāmā,||
					te cīvare kalyāṇakāmā samānā riñacissanti||
					paṃsukulikattaṃ riñacissanti||
					arañña-vana-pa-t-thāni pantāni sen'āsanāni||
					gāmani-gama-rāja-dhānīsu osaritvā vāsaṃ kappessanti,||
					cīvara-hetu ca aneka-vihitaṃ anesanaṃ appatirūpā āpajji-s-santi.|| ||
Idaṃ, bhikkhave, paṭhamaṃ anāgata-bhayaṃ||
					etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||
Taṃ vo paṭibujjhitabbaṃ||
					paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||
■
[109] 3. Puna ca paraṃ bhikkhave bhavissanti bhikkhu anāgatam addhānaṃ piṇḍa-pāte kalyāṇakāmā,||
					te piṇḍa-pāte kalyāṇakāmā samānā riñacissanti piṇḍa-pātikattaṃ,||
					riñacissanti araññe vana-pa-t-thāni pantāni sen'āsanāni||
					gāmani-gamarāja-dhāniṃ osaritvā vāsaṃ kappessanti jivhaggena rasaggāni pariyesamānā,||
					piṇḍa-pāta-hetu ca aneka-vihitaṃ anesanaṃ appaṭirūpaṃ āpajji-s-santi.|| ||
Idaṃ, bhikkhave, dutiyaṃ anāgata-bhayaṃ||
					etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||
Taṃ vo paṭibujjhitabbaṃ||
					paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||
■
4. Puna ca paraṃ bhikkhave bhavissanti bhikkhu anāgatam addhānaṃ sen'āsane kalyāṇakāmā,||
					te sen'āsane kalyāṇakāmā samānā riñacissanti rukkhamulikattaṃ riñacissanti araññe vana-pa-t-thāni pantāni sen'āsanāni,||
					gāmani-gamarāja-dhānisu osaritvā vāsaṃ kappessanti,||
					sen'āsana-hetu ca aneka-vihitaṃ anesanaṃ appaṭirūpaṃ āpajji-s-santi.|| ||
Idaṃ, bhikkhave, tatiyaṃ anāgata-bhayaṃ||
					etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||
Taṃ vo paṭibujjhitabbaṃ||
					paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||
■
5. Puna ca paraṃ bhikkhave bhavissanti bhikkhu anāgatam addhānaṃ bhikkhunī-sikkhamānā-samaṇ'uddesehi saṃsaṭṭhā viharissanti,||
					bhikkhunī-sikkhamānā-samaṇ'uddesehi saṃsagge kho pana bhikkhave sati etaṃ pāṭikaṅkhaṃ.|| ||
Anabhiratā vā Brahma-cariyaṃ carissanti,||
					aññataraṃ vā saṅkiliṭṭhaṃ āpattīṃ āpajji-s-santi,||
					sikkhaṃ vā paccakkhāya hīnāyā-vattissanti.|| ||
Idaṃ bhikhave catutthaṃ anāgata-bhayaṃ||
					etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||
Taṃ vo paṭibujjhitabbaṃ||
					paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||
■
6. Puna ca paraṃ bhikkhave bhavissanti bhikkhu anāgatam addhānaṃ ārāmikasamaṇ'uddesehi saṃsaṭṭhā viharissanti,||
					ārāmikasamaṇ'uddesehi saṃsagge kho pana bhikkhave sati etaṃ pāṭikaṅkhaṃ:|| ||
Aneka-vihitaṃ sannidhi-kāra- [110] paribhogaṃ anuyuttā viharanti,||
					oḷārikam pi nimittaṃ karissanti paṭhaviyā pi haritagge pi.|| ||
Idaṃ bhikhave pañcamaṃ anāgata-bhayaṃ||
					etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||
Taṃ vo paṭibujjhitabbaṃ||
					paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||
Imāni kho bhikkhave pañca anāgata-bhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti,||
					tāni vo paṭibujjhitabbāni,||
					paṭibujhitvā ca tesaṃ pahānāya vāyamitabbanti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search