Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
8. Yodhājīva Vagga

Sutta 80

Catuttha Anāgata-Bhaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[108]

[1][pts][than] Sāvatthi nidānaṃ|| ||

Pañc'imāni bhikkhave anāgata-bhayāni etarahi asamuppannāni āyatiṃ samuppassajjisanti||
tāni vo paṭibujjhitabbāni||
paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ.|| ||

Katamāni pañca?|| ||

2. Bhavissanti bhikkhave bhikkhu anāgatam addhānaṃ civare kalyāṇakāmā,||
te cīvare kalyāṇakāmā samānā riñacissanti||
paṃsukulikattaṃ riñacissanti||
arañña-vana-pa-t-thāni pantāni sen'āsanāni||
gāmani-gama-rāja-dhānīsu osaritvā vāsaṃ kappessanti,||
cīvara-hetu ca aneka-vihitaṃ anesanaṃ appatirūpā āpajji-s-santi.|| ||

Idaṃ, bhikkhave, paṭhamaṃ anāgata-bhayaṃ||
etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||

Taṃ vo paṭibujjhitabbaṃ||
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||

[109] 3. Puna ca paraṃ bhikkhave bhavissanti bhikkhu anāgatam addhānaṃ piṇḍa-pāte kalyāṇakāmā,||
te piṇḍa-pāte kalyāṇakāmā samānā riñacissanti piṇḍa-pātikattaṃ,||
riñacissanti araññe vana-pa-t-thāni pantāni sen'āsanāni||
gāmani-gamarāja-dhāniṃ osaritvā vāsaṃ kappessanti jivhaggena rasaggāni pariyesamānā,||
piṇḍa-pāta-hetu ca aneka-vihitaṃ anesanaṃ appaṭirūpaṃ āpajji-s-santi.|| ||

Idaṃ, bhikkhave, dutiyaṃ anāgata-bhayaṃ||
etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||

Taṃ vo paṭibujjhitabbaṃ||
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||

4. Puna ca paraṃ bhikkhave bhavissanti bhikkhu anāgatam addhānaṃ sen'āsane kalyāṇakāmā,||
te sen'āsane kalyāṇakāmā samānā riñacissanti rukkhamulikattaṃ riñacissanti araññe vana-pa-t-thāni pantāni sen'āsanāni,||
gāmani-gamarāja-dhānisu osaritvā vāsaṃ kappessanti,||
sen'āsana-hetu ca aneka-vihitaṃ anesanaṃ appaṭirūpaṃ āpajji-s-santi.|| ||

Idaṃ, bhikkhave, tatiyaṃ anāgata-bhayaṃ||
etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||

Taṃ vo paṭibujjhitabbaṃ||
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||

5. Puna ca paraṃ bhikkhave bhavissanti bhikkhu anāgatam addhānaṃ bhikkhunī-sikkhamānā-samaṇ'uddesehi saṃsaṭṭhā viharissanti,||
bhikkhunī-sikkhamānā-samaṇ'uddesehi saṃsagge kho pana bhikkhave sati etaṃ pāṭikaṅkhaṃ.|| ||

Anabhiratā vā Brahma-cariyaṃ carissanti,||
aññataraṃ vā saṃkiliṭṭhaṃ āpattīṃ āpajji-s-santi,||
sikkhaṃ vā pacca-k-khāya hīnāyā-vattissanti.|| ||

Idaṃ bhikhave catutthaṃ anāgata-bhayaṃ||
etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||

Taṃ vo paṭibujjhitabbaṃ||
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||

6. Puna ca paraṃ bhikkhave bhavissanti bhikkhu anāgatam addhānaṃ ārāmikasamaṇ'uddesehi saṃsaṭṭhā viharissanti,||
ārāmikasamaṇ'uddesehi saṃsagge kho pana bhikkhave sati etaṃ pāṭikaṅkhaṃ:|| ||

Aneka-vihitaṃ sannidhi-kāra- [110] paribhogaṃ anuyuttā viharanti,||
oḷārikam pi nimittaṃ karissanti paṭhaviyā pi haritagge pi.|| ||

Idaṃ bhikhave pañcamaṃ anāgata-bhayaṃ||
etarahi asamuppannaṃ āyatiṃ samuppajjissati.|| ||

Taṃ vo paṭibujjhitabbaṃ||
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.|| ||

Imāni kho bhikkhave pañca anāgata-bhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti,||
tāni vo paṭibujjhitabbāni,||
paṭibujhitvā ca tesaṃ pahānāya vāyamitabbanti.|| ||


Contact:
E-mail
Copyright Statement