Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
4. Thera Vaggo

Sutta 86

Paṭisambidā-Patta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[113]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahma-cārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.|| ||

Katamehi pañcahi?|| ||

2. Attha-paṭisambidā-patto hoti,||
dhamma-paṭisambidā-patto hoti,||
nirutti-paṭisambidā-patto hoti,||
paṭibhāna-paṭisambidā-patto hoti||
yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇiyāni,||
tattha dakkho hoti analaso tatrūpāyāya vimaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahma-cārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā ti.|| ||


Contact:
E-mail
Copyright Statement