Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
9. Thera Vagga

Sutta 87

Sīla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañcahi bhikkhave dhammehi||
samannāgato thero bhikkhu sabrahma-cārinaṃ||
piyo ca hoti||
manāpo ca||
garu ca||
bhāvanīyo ca.|| ||

Katamehi pañcahi?|| ||

Sīlavā hoti, Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara sampanno aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||

Bahu-s-suto hoti suta-dharo suta-sanni-cayo,||
ye te dhammā ādi-kalyāṇā||
majjhe kalyāṇā||
[114] pariyosāna-kalyāṇā sātthā sa-vyañjanā kevala-paripuṇṇaṃ parisuddhaṃ brahma-cārīyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Kalyāṇa-vāco hoti kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.|| ||

Catuntaṃ jhanānaṃ ābhiceta-sikānaṃ diṭṭha-dhamme-sukha-vihārānaṃ nikāma-lābhī hoti,||
akiccha-lābhī akasira-lābhī.|| ||

Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttīṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Imehi kho bhikkhave pañcahi dhammehi||
samannāgato thero bhikkhu sabrahma-cārīnaṃ||
piyo ca hoti||
manāpo ca||
garu ca||
bhāvaniyo cā' ti.|| ||


Contact:
E-mail
Copyright Statement