Aŋguttara Nikāya
Pañcaka Nipāta
10. Kakudha Vagga
Sutta 94
Phāsu-Vihāra Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave phāsu-vihārā.|| ||
Katame pañca?|| ||
Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaɱ||
sa-vicāraɱ||
vivekajaɱ pīti-sukhaɱ||
paṭhamaɱ-jhānaɱ upasampajja viharati.|| ||
■
Vitakka-vicārānaɱ vupasamā||
ajjhattaɱ sampasādanaɱ||
cetaso ekodi-bhāvaɱ||
avitakkaɱ||
avicāraɱ||
samādhi-jaɱ pīti-sukhaɱ||
dutiyaɱ-jhānaɱ upasampajja viharati.|| ||
■
Pītāyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaɱvedeti,||
yaɱtaɱ ariyā ācikkhanti||
'upakkhako satimā sukha-vihārī' ti,||
tatiyaɱ-jhānaɱ upasampajja viharati.|| ||
■
Āsavānaɱ khayā||
anāsavaɱ ceto-vimuttiɱ||
paññā-vimuttiɱ||
diṭṭhe'va dhamme sayaɱ abhiññā sacci-katvā upasampajja viharati.|| ||
Ime kho bhikkhave pañca phāsu-vihārāti.|| ||