Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
10. Kakudha Vagga

Sutta 97

Tatiya Akuppa Suttaṃ aka Kathā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[120]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ahi bhikkhave dhammehi samannāgato bhikkhu ānāpāna-satiṃ bhāvento||
na cirass'eva akuppaṃ paṭivijjhati.|| ||

Katamehi pañcahi:|| ||

Idha, bhikkhave, bhikkhu appaṭṭho hoti||
appakicco||
subharo||
susantoso||
jivita-parikkhāresu;|| ||

appāhāro hoti anodarikattaṃ anuyutto,|| ||

[121] appamiddho hoti jāgariyaṃ anuyutto,|| ||

yāyaṃ kathā ābhisallekhikā ceto-vivaraṇa-sappāyā,||
seyyath'idaṃ:|| ||

Appiccha-kathā,||
santuṭṭhī-kathā,||
pavive-kathā,||
asaṃsagga-kathā,||
viriyāramha-kathā,||
sīla-kathā,||
samādhi-kathā,||
paññā-kathā,||
vimutti-kathā,||
vimutti-ñāṇa-dassana-kathā,||
eva-rūpāya-kathāya,||
nikāma-lābhī hoti,||
akiccha-lābhī,||
akasira-lābhī.|| ||

Yathā-vimuttaṃ cittaṃ pacc'avekkhati.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu ānāpāna-satiṃ bhāvento||
na cirass'eva akuppaṃ paṭivijjhatī ti.|| ||


Contact:
E-mail
Copyright Statement