Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
10. Kakudha Vagga

Sutta 98

Catuttha Akuppa Suttaṃ aka Ārañña Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ahi bhikkhave dhammehi samannāgato bhikkhu anāpānasatiṃ bahulī-karonto na cirass'eva akuppaṃ paṭivijjhati.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu appaṭṭho hoti||
appakicco subharo susantoso jivita-parikkhāresu,|| ||

appāhāro hoti ānodarikattaṃ anuyutto,|| ||

appamiddho hoti jāgariyaṃ anuyutto,|| ||

āraññako hoti panta-sen'āsano,|| ||

yathā-vimuttaṃ cittaṃ pacc'avekkhati.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu ānāpāna-satiṃ bahulī-karonto na cirass'eva akuppaṃ paṭivijjhat ti.|| ||


Contact:
E-mail
Copyright Statement