Aŋguttara Nikāya
Pañcaka Nipāta
10. Kakudha Vagga
Sutta 100
Kakudha Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Kosambīyaɱ viharati Ghositārāme.|| ||
Tena kho pana samayena Kakudho nāma Koliyaputto āyasmato Mahā Moggallānassa upaṭṭhāko adhunā kāla-kato aññataraɱ mano-mayaɱ kāyaɱ upapanno||
tassa eva-rūpo atta-bhāva-paṭilābho hoti,||
seyyathā pi nāma dve vā tiṇi vā Māgadhakāni gāmakkhettāni.|| ||
So tena atta-bhāva-paṭilābhena n'eva attānaɱ no paraɱ vyābādheti.|| ||
Atha kho Kakudho deva-putto yen'āyasmā Mahā Moggallāno ten'upasankami.|| ||
Upasaŋkamitvā āyasmantaɱ Mahā Moggallānaɱ abhivādetvā eka-m-antaɱ aṭṭhāsi.|| ||
Eka-m-antaɱ [123] ṭhito kho Kakudho deva-putto āyasmantaɱ Mahā Moggallānaɱ etad avoca:|| ||
"Devadattassa bhante eva-rūpaɱ icchāgataɱ uppajji:|| ||
'Ahaɱ bhikkhu-Saŋghaɱ pariharissāmi' ti.|| ||
Saha cittuppādā ca bhante Devadatto tassā iddhiyā parihīno' ti.|| ||
Idam avoca Kakudho deva-putto,||
idaɱ vatvā āyasmantaɱ Mahā Moggallānaɱ abhivādetvā padakkhiṇaɱ katvā tatth'ev'antara-dhāyi.|| ||
Atha kho āyasmā Mahā Moggallāno yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisidi.|| ||
Eka-m-antaɱ nisinno kho āyasmā Mahā Moggallāno Bhagavantaɱ etad avoca:|| ||
"Kakudho nāma bhante,||
Koliyaputto mam upaṭṭhāko adhunā kāla-kato aññataraɱ mano-mayaɱ kāyaɱ upapanno,||
tassa eva-rūpo atta-bhāva-paṭilābho,||
seyyathā pi nāma dve vā tiṇi vā Māgadhakāni gāmakkhettāni.|| ||
So tena atta-bhāva-paṭilābhena n'ev attānaɱ no paraɱ vyābādheti.|| ||
Atha kho bhante Kakudho deva-putto yen'āhaɱ ten'upasankami.|| ||
Upasaŋkamitvā maɱ abhivādetvā eka-m-antaɱ aṭṭhāsi.|| ||
Eka-m-antaɱ ṭhito kho bhante Kakudho deva-putto maɱ etad avoca:|| ||
'Devadattassa bhante, eva-rūpaɱ icchāgataɱ uppajji:
"Ahaɱ bhikkhu-Saŋghaɱ pariharissāmi" ti|| ||
Saha cittuppādā ca bhante Devadatto tassā iddhiyā parihīno" ti.'|| ||
Idam avoca bhante, Kakudho deva-putto.
Idaɱ vatvā maɱ abhivādetvā padakkhiṇaɱ katvā tatth'ev'antara-dhāyi" ti.|| ||
"Kiɱ pana te Moggallāna,||
Kakudho deva-putto cetasā ceto paricca vidito||
'Yaɱ kiñaci Kakudho deva-putto bhāsati,||
sabbaɱ taɱ tath'eva hoti no aññathā'" ti?|| ||
"Cetasā ceto paricca vidito me bhante Kakudho deva-putto||
'Yaɱ kiñaci Kakudho deva-putto bhāsati,||
sabbaɱ taɱ tath'eva hoti no aññathā'" ti.|| ||
Rakkhass'etaɱ Moggallāna vācaɱ.|| ||
Rakkhass'etaɱ Moggallāna vācaɱ.|| ||
Idāni so mogha-puriso attanā va attānaɱ pātu-karissatiti.|| ||
Pañc'ime Moggallāna Satthāro santo saŋvijj'amānā lokasmiɱ.|| ||
Katame pañca?|| ||
[124] Idha Moggallāna, ekacco sattā aparisuddhasīlo samāno||
'parisuddhasīlo'mbhi' ti paṭijānāti,||
'parisuddhaɱ me sīlaɱ||
pariyodātaɱ asaɱkiliṭṭhan' ti.|| ||
Tam enaɱ sāvakā evaɱ jānanti:|| ||
'Ayaɱ kho bhavaɱ Satthā aparisuddhasīlo samāno||
"parisuddhasīlo'mhī" ti paṭijānāti,||
"parisuddhaɱ me sīlaɱ||
pariyodātaɱ asaɱkiliṭṭhan" ti.|| ||
Mayaɱ c'eva kho pana gihīnaɱ āroceyyāma,||
nāssassa manāpaɱ.|| ||
Yaɱ kho pan'assa amanāpaɱ,||
kathannu mayaɱ tena samudācareyyāma?|| ||
Sammannati kho pana civara-piṇḍa-pāta-senāsana-gilāna-ppaccaya-bhesajja-parikkhārena.|| ||
Yaɱ tumo karissati,||
tumo'va tena paññāyissatī' ti.|| ||
Eva-rūpaɱ kho Moggallāna,||
Satthāraɱ sāvakā silato rakkhananti.|| ||
Eva-rūpo ca pana Satthā sāvakehi sīlato rakkhaɱ paccāsiɱsati.
■
Puna ca paraɱ Moggallāna,||
idh'ekacco Satthā aparisuddhājivo samāno||
'parisuddhājivo'mhi' ti paṭijānāti,||
'parisuddho me ajivo||
pariyodāto asaɱkiliṭṭho' ti.|| ||
Tam enaɱ sāvakā evaɱ jānatti:|| ||
'Ayaɱ kho bhavaɱ Satthā aparisuddhājivo samāno||
"parisuddhājivo'mh" iti paṭijānāti,||
"parisuddho me ājivo||
pariyodāto asaɱkiliṭṭho" ti.|| ||
Mayaɱ c'eva kho pana gihīnaɱ āroceyyāma,||
nāssassa manāpaɱ.|| ||
Yaɱ kho pan'assa amanāpaɱ,||
kathannu mayaɱ tena samudācareyyāma?|| ||
Sammannati kho pana civara-piṇḍa-pāta-senāsana-gilāna-ppaccaya-bhesajja-parikkhārena.|| ||
Yaɱ tumo karissati,||
tumo'va tena paññāyissati" ti.|| ||
Eva-rūpaɱ kho Moggallāna||
Satthāraɱ sāvakā ājivato rakkhanti.|| ||
Eva-rūpo ca pana Satthā sāvakehi ājivato rakkhaɱ paccāsiɱsati.
■
Puna ca paraɱ Moggallāna,||
idh'ekacco Satthā aparisuddha-Dhamma-desano samāno||
'parisuddhaDhamma-desano'mhi' ti paṭijānāti,||
'parisuddho me Dhamma-desanā||
pariyodātā asaɱkiliṭṭhā' ti.|| ||
Tam enaɱ sāvakā evaɱ jānanti:|| ||
'Ayaɱ kho bhavaɱ Satthā aparisuddha-Dhamma-desano samāno||
[125] "parisuddha-Dhamma-desanomhi" ti paṭijānāti,||
"parisuddhā me Dhamma-desanā||
pariyodātā asaɱkiliṭṭhā" ti.|| ||
Mayaɱ c'eva kho pana gihīnaɱ āroceyyāma,||
nāssassa manāpaɱ.|| ||
Yaɱ kho panassa amanāpaɱ,||
kathannu mayaɱ tena samudācareyyāma?|| ||
Sammannati kho pana civara-piṇḍa-pāta-senāsana-gilāna-ppaccaya-bhesajja-parikkhārena.|| ||
Yaɱ tumo karissati,||
tumo'va tena paññāyissati" ti.|| ||
Eva-rūpaɱ kho Moggallāna||
Satthāraɱ sāvakā Dhamma-desanato rakkhanti.|| ||
Eva-rūpo ca pana Satthā sāvakehi Dhamma-desanato rakkhaɱ paccāsiɱsati.
■
Puna ca paraɱ Moggallāna,||
idh'ekacco Satthā aparisuddha-veyyā-karaṇo samāno||
'parisuddhaveyyā-karaṇo'mhi' ti paṭijānāti,||
'parisuddhaɱ me veyyā-karaṇaɱ||
paridotaɱ asaɱkiliṭṭhan' ti.|| ||
Tam enaɱ sāvakā evaɱ jānanti:|| ||
"Ayaɱ kho bhavaɱ Satthā aparisuddha-veyyā-karaṇo samāno||
"parisuddhaveyyā-karaṇo'mhi" ti paṭijānāti,||
"parisuddhaɱ me veyyā-karaṇaɱ||
pariyodātaɱ asaɱkiliṭṭhan" ti.|| ||
Mayaɱ c'eva kho pana gihīnaɱ āroceyyāma,||
nāssassa manāpaɱ.|| ||
Yaɱ kho panassa amanāpaɱ||
kathannu mayaɱ tena samudācareyyāma.|| ||
Sammannati kho pana civara-piṇḍa-pāta-senāsana-gilāna-ppaccaya-bhesajja-parikkhārena.|| ||
Yaɱ tumo karissati,||
tumo'va tena paññāyissati" ti.|| ||
Eva-rūpaɱ kho Moggallāna||
Satthāraɱ sāvakā veyyā-karaṇato rakkhanti.|| ||
Eva-rūpo ca pana Satthā sāvakehi veyyā-karaṇato rakkhaɱ paccāsiɱsati.
■
Puna ca paraɱ Moggallāna,||
idh'ekacco Satthā aparisuddhañāṇadassano samāno||
'parisuddhañāṇadassan'omhi' ti paṭijānāti,||
'parisuddhaɱ me ñāṇa-dassanaɱ||
pariyodātaɱ asaɱkiliṭṭhan' ti.|| ||
Tam enaɱ sāvakā evaɱ jānanti:|| ||
"Ayaɱ kho bhavaɱ Satthā aparisuddhañāṇadassano samāno||
"parisuddhañaṇadassano'mhi" ti paṭijānāti,||
"parisuddhaɱ me ñāṇa-dassanaɱ||
pariyodātaɱ asaɱkiliṭṭhan" ti.|| ||
Mayaɱ c'eva kho pana gihīnaɱ āroceyyāma,||
nāssassa manāpaɱ.|| ||
Yaɱ kho panassa amanāpaɱ,||
kathannu taɱ mayaɱ tena samudācareyyāma.|| ||
[126] Sammannati kho pana civara-piṇḍa-pāta-senāsana-gilāna-ppaccaya-bhesajja-parikkhārena.|| ||
Yaɱ tumo karissati,||
tumo'va tena paññāyissati" ti.|| ||
Eva-rūpaɱ kho Moggallāna,||
Satthāraɱ sāvakā ñāṇa-dassanato rakkhanti.|| ||
Eva-rūpo ca pana Satthā sāvakehi ñāṇa-dassanato rakkhaɱ paccāsiɱsati.|| ||
Ime kho Moggallāna,||
pañca Satthāro santo saŋvijj'amānā lokasmiɱ.
Ahaɱ kho pana Moggallāna,||
parisuddhasīlo samāno||
'parisuddhasīlo'mhi' ti paṭijānāmi,||
'parisuddhaɱ me sīlaɱ||
pariyodātaɱ asaɱkiliṭṭhan' ti.|| ||
Na ca maɱ sāvakā sīlato rakkhanti.|| ||
Na c'āhaɱ sāvakehi sīlato rakkhaɱ paccāsiɱsāmi.|| ||
■
Parisuddhājivo samāno||
'parisuddhājivo'mhi' ti paṭijānāmi,||
'parisuddho me ājivo||
pariyodāto asaɱkiliṭṭho' ti.|| ||
Na ca maɱ sāvakā ājivato rakkhanti.|| ||
Na c'āhaɱ sāvakehi ājivato rakkhaɱ paccāsiɱsāmi.|| ||
■
ParisuddhaDhamma-desano samāno||
'parisuddhadhammadeno'mhi' ti paṭijānāmi,||
'parisuddhā me Dhamma-desanā||
pariyodātā asaɱkiliṭṭhā' ti.|| ||
Na ca maɱ sāvakā Dhamma-desanato rakkhanti.|| ||
Na c'āhaɱ sāvakehi Dhamma-desanato rakkhaɱ paccāsiɱsāmi.|| ||
■
Parisuddhaveyyā-karaṇo samāno||
'parisuddhaveyyā-karaṇo'mhi' ti paṭijānāmi,||
'parisuddhaɱ me veyyā-karaṇaɱ||
pariyodātaɱ asaɱkiliṭṭhan' ti.|| ||
Na ca maɱ sāvakā veyyā-karaṇato rakkhanti.|| ||
Na c'āhaɱ sāvakehi veyyā-karaṇato rakkhaɱ paccāsiɱsāmi.|| ||
■
Parisuddhañāṇadassano samāno||
'parisuddhañāṇadassano'mhi' ti paṭijānāmi,||
'parisuddhaɱ me ñāṇa-dassanaɱ||
pariyodātaɱ asaɱkiliṭṭhan' ti.|| ||
Na ca maɱ sāvakā ñāṇa-dassanato rakkhanti.|| ||
Na c'āhaɱ sāvakehi ñāṇa-dassanato rakkhaɱ paccāsiɱsāmiti.|| ||
Kakudhavaggo pañcamo|| ||