Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
11. Phāsu-Vihāra Vagga

Sutta 103

Mahā Cora Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, aṅgehi samannāgato mahā-coro||
sandhim pi chindanti,||
nillopam pi harati,||
ekāgārikam pi karoti,||
paripanthe pi tiṭṭhati.|| ||

Katamehi pañcahi?|| ||

2. Idha, bhikkhave, mahā-coro,||
visama-nissito ca hoti,||
gahana-nissito ca,||
balava-nissito ca,||
bhoga-cāgī ca,||
eka-cārī ca.|| ||

 

§

 

3. Kathañ ca bhikkhave, mahā-coro visama-nissito hoti?|| ||

Idha bhikkhave mahā-coro nadī-viduggaṃ vā nissito hoti pabbata-visamaṃ vā.|| ||

Evaṃ kho bhikkhave mahā-coro visama-nissito hoti.|| ||

4. Kathañ ca bhikkhave, mahā-coro gahana-nissito hoti?|| ||

Idha bhikkhave mahā-coro tiṇa-ghanaṃ vā nissito hoti||
rukkha-gahanaṃ vā||
rodhaṃ vā||
mahā-vana-saṇḍaṃ.|| ||

Evaṃ kho bhikkhave mahā-coro gahana-nissito hoti.|| ||

5. Kathañ ca bhikkhave, mahā-coro balava-nissito hoti?|| ||

Idha bhikkhave mahā-coro rājānaṃ vā||
rāja-mahā-mattaṃ vā||
nissito hoti.|| ||

Tassa evaṃ hoti:|| ||

'Sace maṃ koci [129] kiñci vakkhati,||
ime rājāno vā||
rāja-mahā-mattā vā||
pariyodhāya atthaṃ bhaṇissantī' ti.|| ||

Sace naṃ koci kiñci āha,||
tyāssa rājāno vā||
rāja-mahā-mattā vā||
pariyodhāya atthaṃ bhaṇanti.|| ||

Evaṃ kho bhikkhave mahā-coro balava-nissito hoti.|| ||

6. Kathañ ca bhikkhave, mahā-coro bhoga-cāgī hoti?|| ||

Idha bhikkhave mahā-coro aḍḍho hoti maha-d-dhano mahā-bhogo.|| ||

Tassa evaṃ hoti:|| ||

'Sace maṃ koci kiñci vakkhati,||
ito bhogena paṭisantharissāmi' ti.|| ||

Sace naṃ koc kiñci āha,||
tato bhogena paṭisantharati.|| ||

Evaṃ kho bhikkhave mahā-coro bhoga-cāgī hoti.|| ||

7. Kathañ ca bhikkhave, mahā-coro ekacāri hoti?|| ||

Idha bhikkhave mahā-coro ekako niggahaṇāni kattā hoti.|| ||

Taṃ kissa hetu?|| ||

'Mā me guyhamantā bahiddhā sambhedaṃ agamaṃsu' ti.|| ||

Evaṃ kho bhikkhave mahā-coro ekacāri hoti.|| ||

Imehi kho bhikkhave, pañcahi aṅgehi samannāgato mahā-coro||
sandhim pi chindanti,||
nillopam pi harati,||
ekāgārikam pi karoti,||
paripanthe pi tiṭṭhati.|| ||

 


 

8. Evam eva kho bhikkhave,||
pañcahi dhammehi samannāgato pāpa-bhikkhu,||
khataṃ upahataṃ attāṇaṃ pariharati,||
sāvajjo ca hoti sānuvajjo viññunaṃ,||
bahuñ ca apuññaṃ pasavati.|| ||

Katamehi pañcahi?|| ||

9. Idha, bhikkhave, pāpa-bhikkhu,||
visama-nissito ca hoti,||
gahaṅa-nissito ca,||
balava-nissito ca,||
bhoga-cāhī ca,||
eka-cārī ca.|| ||

 

§

 

10. Kathaña bhikkhave, pāpa-bhikkhu visama-nissito hoti?|| ||

Idha bhikkhave pāpa-bhikkhu,||
visamena kāya-kammena samannāgato hoti,||
visamena vacī-kammena samannāgato hoti,||
visamena mano-kammena samannāgato hoti.|| ||

Evaṃ kho bhikkhave pāpa-bhikkhu visama-nissito hoti.|| ||

11. Kathañ ca bhikkhave, pāpa-bhikkhu gahaṅa-nissito hoti?|| ||

[130] Idha bhikkhave pāpa-bhikkhu,||
micichā-diṭṭhiko hoti,||
antaggāhi-kāya diṭṭhiyā samannāgato.|| ||

Evaṃ kho bhikkhave pāpa-bhikkhu gahaṅa-nissito hoti.|| ||

12. Kathañ ca bhikkhave, pāpa-bhikkhu balava-nissito hoti?|| ||

Idha bhikkhave pāpa-bhikkhu,||
rājānaṃ vā,||
rāja-mahā-mattaṃ vā nissito hoti.|| ||

Tassa evaṃ hoti:|| ||

'Sace maṃ koci kiñci vakkhati,||
ime me rājāno vā,||
rāja-mahā-mattā vā,||
pariyodhāya atthaṃ bhaṇissantī' ti.|| ||

Sace naṃ koci kiñci āha,||
tyāssa rājāno vā,||
rāja-mahā-mattā vā,||
pariyodhāya atthaṃ bhaṇnti.|| ||

Evaṃ kho bhikkhave pāpa-bhikkhu balava-nissito hoti.|| ||

13. Kathañ ca bhikkhave, pāpa-bhikkhu bhoga-cāgī hoti?|| ||

Idha bhikkhave pāpa-bhikkhu,||
lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-ppaccaya-bhesajja-parikkhārānaṃ.|| ||

Tassa evaṃ hoti:|| ||

'Sace maṃ koci kiñci vakkhati,||
ito lābhena paṭisantharissāmi' ti.|| ||

Sace naṃ koci kiñci āha,||
tato lābhena paṭisantharati.|| ||

Evaṃ kho bhikkhave pāpa-bhikkhu bhoga-cāgī hoti.|| ||

14. Kathañ ca bhikkhave, pāpa-bhikkhu eka-cārī hoti?|| ||

Idha bhikkhave pāpa-bhikkhu,||
ekako paccantimesu jana-padesu nivāsaṃ kappeti.|| ||

So tattha kulāni upasaṅkamanto lābhaṃ labhati.|| ||

Evaṃ kho bhikkhave pāpa-bhikkhu eka-cārī hoti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato pāpa-bhikkhu,||
khataṃ upahataṃ attāṇaṃ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṃ,||
bahuñ ca apuññaṃ pasavati" ti.|| ||


Contact:
E-mail
Copyright Statement