Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
11. Phāsu-Vihāra Vagga

Sutta 104

Samaṇa Sukhu-Māla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[130]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave,||
dhammehi samannāgato bhikkhu samaṇesu samaṇa-sukhu-mālo hoti.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu yācito'va bahulaṃ cīvaraṃ paribhuñjati,||
appaṃ ayācito.|| ||

Yācito'va bahulaṃ piṇḍa-pātaṃ paribhuñajati,||
appaṃ ayācito.|| ||

Yācito'va bahulaṃ sen'āsanaṃ paribhuñajati,||
appaṃ ayācito.|| ||

Yācito'va bahulaṃ gilāna-paccaya-bhesajja-parikkhāraṃ paribhuñjati,||
appaṃ ayācito.|| ||

Ye hi [131] kho pana sa-brahma-cārihi saddhiṃ viharati,||
tyāssa manāpen'eva bahulaṃ kāya-kammena samud'ācaranti,||
appaṃ amanāpena;|| ||

manāpen'eva bahulaṃ vaci-kammena samud'ācaranti,||
appaṃ amanāpena;|| ||

manāpen'eva bahulaṃ mano-kammena samud'ācaranti,||
appaṃ amanāpenaṃ;|| ||

manāpaṃ yeva bahulaṃ upahāraṃ upaharanti,||
appaṃ amanāpaṃ.|| ||

Yāni kho pana tāni vedayitāni||
pitta-samuṭ-ṭhānāni vā||
semha-samuṭ-ṭhānāni vā||
vāta-samuṭ-ṭhānāni vā||
sanni-pātikāni vā||
utuparināmajāni vā||
visama-parihāra-jāni vā||
opakka-mikāni vā||
kamma-vipāka-jāni vā,||
tānissa na bahu-d-eva uppajjanti||
appābādho hoti.|| ||

Catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī hoti akiccha-lābhī akasira-lābhi.|| ||

Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ime kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu samaṇesu samaṇa-sukhu-mālo hoti.|| ||

 

§

 

Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya,||
'samanesu samaṇa-sukhu-mālo' ti||
mameva taṃ bhikkhave sammā vadamāno vadeyya,||
'samaṇesu samaṇa-sukhu-mālo' ti.|| ||

 

§

 

Ahaṃ hi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi,||
appaṃ ayācito;|| ||

yācitova bahulaṃ paṇḍapātaṃ paribhuñjāmi,||
appaṃ ayācito;|| ||

yācitova bahulaṃ sen'āsanaṃ paribhuñjāmi,||
appaṃ ayācito;|| ||

yācitova bahulaṃ gilāna-paccaya-bhesajja-parikkhāraṃ paribhuñjāmi,||
appaṃ ayācito.|| ||

Ye hi kho pana bhikkhuhi saddhiṃ viharāmi,||
te maṃ manāpen'eva bahulaṃ kāya-kammena samud'ācaranti,||
appaṃ amanāpena;|| ||

manāpen'eva bahulaṃ vacikammena samud'ācaranti,||
appaṃ amanāpena;|| ||

manāpen'eva bahulraṃ mano-kammena samud'ācaranti,||
appaṃ amanāpena;|| ||

manāpaṃ yeva bahulaṃ upahāraṃ upaharanti,||
appaṃ amanāpaṃ.|| ||

Yāni kho pana tāni vedayitāni||
pitta-samuṭ-ṭhānāni vā||
semha-samuṭ-ṭhānāni vā||
vāta-samuṭ-ṭhānāni vā||
sanni-pātikāni vā||
utuparināmajāni vā||
visama-parihāra-jāni vā||
opakka-mikāni vā||
kamma-vipāka-jāni [132] vā,||
tāni me na bahu-d-eva uppajjanti,||
appābādhohamasmi.|| ||

Catunnaṃ kho panamhi jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||

Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihārāmi.|| ||

 

§

 

Yaṃ hī taṃ bhikkhave, sammā vadamāno vadeyya,||
'samaṇesu samaṇa-sukhu-mālo' ti||
mame va taṃ bhikkhave sammā vadamāno vadeyya,||
'samaṇesu samaṇa-sukhu-mālo" ti.|| ||


Contact:
E-mail
Copyright Statement