Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
11. Phāsu-Vihāra Vagga

Sutta 105

Phāsu-Vihāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[132]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave, phāsu-vihārā.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhuno||
mettaṃ kāya-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārisu||
āvi c'eva raho ca.|| ||

Mettaṃ vacī-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārisu||
āvi c'eva raho ca.|| ||

Mettaṃ mano-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārisu||
āci c'eva raho ca.|| ||

Yāni tāni sīlāni akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhujissāni viññuppa-satthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni,||
tathā-rūpehi sīlehi sīla-sāmañña-gato viharati sabrahma-cārihi||
āvi c'eva raho ca.|| ||

Yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkha-k-khayāya,||
tathā-rūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahma-cārihi||
āvi c'eva raho ca.|| ||

Ime kho bhikkhave pañca phāsu-vihārāti.|| ||


Contact:
E-mail
Copyright Statement