Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

A¸guttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 1061-1110

2. Atimāna Peyyālaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 1061

Atimānassa Abhiññāya Suttaṃ 1

[1061.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1062

Atimānassa Abhiññāya Suttaṃ 2

[1062.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1063

Atimānassa Abhiññāya Suttaṃ 3

[1063.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||

Atimānassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1064

Atimānassa Abhiññāya Suttaṃ 4

[1064.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādhindriyaṃ,||
paññ'indriyaṃ.|| ||

Atimānassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1065

Atimānassa Abhiññāya Suttaṃ 5

[1065.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave abhiññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhābalaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhibalaṃ,||
paññābalaṃ.|| ||

Atimānassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 1066

Atimānassa Pariññāya Suttaṃ 1

[1066.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1067

Atimānassa Pariññāya Suttaṃ 2

[1067.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1068

Atimānassa Pariññāya Suttaṃ 3

[1068.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||

Atimānassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1069

Atimānassa Pariññāya Suttaṃ 4

[1069.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādhindriyaṃ,||
paññ'indriyaṃ.|| ||

Atimānassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1070

Atimānassa Pariññāya Suttaṃ 5

[1070.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pariññāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhābalaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhibalaṃ,||
paññābalaṃ.|| ||

Atimānassa bhikkhave pariññāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 1071

Atimānassa Parikkhayāya Suttaṃ 1

[1071.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1072

Atimānassa Parikkhayāya Suttaṃ 2

[1072.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1073

Atimānassa Parikkhayāya Suttaṃ 3

[1073.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||

Atimānassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1074

Atimānassa Parikkhayāya Suttaṃ 4

[1074.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādhindriyaṃ,||
paññ'indriyaṃ.|| ||

Atimānassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1075

Atimānassa Parikkhayāya Suttaṃ 5

[1075.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pari-k-khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhābalaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhibalaṃ,||
paññābalaṃ.|| ||

Atimānassa bhikkhave pari-k-khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 1076

Atimānassa Pahānāya Suttaṃ 1

[1076.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1077

Atimānassa Pahānāya Suttaṃ 2

[1077.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1078

Atimānassa Pahānāya Suttaṃ 3

[1078.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||

Atimānassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1079

Atimānassa Pahānāya Suttaṃ 4

[1079.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādhindriyaṃ,||
paññ'indriyaṃ.|| ||

Atimānassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1080

Atimānassa Pahānāya Suttaṃ 5

[1080.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave pahānāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhābalaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhibalaṃ,||
paññābalaṃ.|| ||

Atimānassa bhikkhave pahānāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 1081

Atimānassa Khayāya Suttaṃ 1

[1081.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1082

Atimānassa Khayāya Suttaṃ 2

[1082.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1083

Atimānassa Khayāya Suttaṃ 3

[1083.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||

Atimānassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1084

Atimānassa Khayāya Suttaṃ 4

[1084.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādhindriyaṃ,||
paññ'indriyaṃ.|| ||

Atimānassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1085

Atimānassa Khayāya Suttaṃ 5

[1085.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave khayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhābalaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhibalaṃ,||
paññābalaṃ.|| ||

Atimānassa bhikkhave khayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 1086

Atimānassa Vayāya Suttaṃ 1

[1086.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1087

Atimānassa Vayāya Suttaṃ 2

[1087.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1088

Atimānassa Vayāya Suttaṃ 3

[1088.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||

Atimānassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1089

Atimānassa Vayāya Suttaṃ 4

[1089.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādhindriyaṃ,||
paññ'indriyaṃ.|| ||

Atimānassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1090

Atimānassa Vayāya Suttaṃ 5

[1090.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave vayāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhābalaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhibalaṃ,||
paññābalaṃ.|| ||

Atimānassa bhikkhave vayāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 1091

Atimānassa Virāgāya Suttaṃ 1

[1091.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1092

Atimānassa Virāgāya Suttaṃ 2

[1092.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1093

Atimānassa Virāgāya Suttaṃ 3

[1093.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||

Atimānassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1094

Atimānassa Virāgāya Suttaṃ 4

[1094.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādhindriyaṃ,||
paññ'indriyaṃ.|| ||

Atimānassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1095

Atimānassa Virāgāya Suttaṃ 5

[1095.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave virāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhābalaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhibalaṃ,||
paññābalaṃ.|| ||

Atimānassa bhikkhave virāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 1096

Atimānassa Nirodhāya Suttaṃ 1

[1096.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1097

Atimānassa Nirodhāya Suttaṃ 2

[1097.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1098

Atimānassa Nirodhāya Suttaṃ 3

[1098.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||

Atimānassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1099

Atimānassa Nirodhāya Suttaṃ 4

[1099.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādhindriyaṃ,||
paññ'indriyaṃ.|| ||

Atimānassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1100

Atimānassa Nirodhāya Suttaṃ 5

[1100.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave nirodhāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhābalaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhibalaṃ,||
paññābalaṃ.|| ||

Atimānassa bhikkhave nirodhāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 1101

Atimānassa Cāgāya Suttaṃ 1

[1101.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1102

Atimānassa Cāgāya Suttaṃ 2

[1102.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1103

Atimānassa Cāgāya Suttaṃ 3

[1103.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||

Atimānassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1104

Atimānassa Cāgāya Suttaṃ 4

[1104.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādhindriyaṃ,||
paññ'indriyaṃ.|| ||

Atimānassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1105

Atimānassa Cāgāya Suttaṃ 5

[1105.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave cāgāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhābalaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhibalaṃ,||
paññābalaṃ.|| ||

Atimānassa bhikkhave cāgāya ime pañca dhammā bhāvetabbā' ti.|| ||

 

§

 

Sutta 1106

Atimānassa PaÂinissaggāya Suttaṃ 1

[1106.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave paÂinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Asubhasaññā,||
mara¼asaññā,||
ād¨navasaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave paÂinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1107

Atimānassa PaÂinissaggāya Suttaṃ 2

[1107.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave paÂinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anattasaññā,||
mara¼asaññā,||
āhāre paÂikk¬lasaññā,||
sabba-loke anabhiratasaññā.|| ||

Atimānassa bhikkhave paÂinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1108

Atimānassa PaÂinissaggāya Suttaṃ 3

[1108.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave paÂinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Aniccasaññā,||
anicce dukkhasaññā,||
dukkhe anattasaññā,||
pahānasaññā,||
virāgasaññā.|| ||

Atimānassa bhikkhave paÂinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1109

Atimānassa PaÂinissaggāya Suttaṃ 4

[1109.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave paÂinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādhindriyaṃ,||
paññ'indriyaṃ.|| ||

Atimānassa bhikkhave paÂinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||

 


 

Sutta 1110

Atimānassa PaÂinissaggāya Suttaṃ 5

[1110.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh¬ Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Atimānassa bhikkhave paÂinissaggāya pañca dhammā bhāvetabbā.|| ||

Katame pañca?|| ||

Saddhābalaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhibalaṃ,||
paññābalaṃ.|| ||

Atimānassa bhikkhave paÂinissaggāya ime pañca dhammā bhāvetabbā' ti.|| ||


Contact:
E-mail
Copyright Statement