Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
11. Phāsu-Vihāra Vagga

Sutta 107

Sīla-Sampanna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[134]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato bhikkhu||
āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añajali-karaṇiyo||
anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu sila-sampanno hoti,||
samādhi-sampanno hoti,||
paññā-sampanno hoti,||
vimutti-sampanno hoti,||
vimutti-ñāṇa-dassana-sampanno hoti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo pāhuneyyo dakkhiṇeyyo añajali-karaṇiyo||
anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||


Contact:
E-mail
Copyright Statement