Aṅguttara Nikāya
					Pañcaka Nipāta
					11. Phāsu-Vihāra Vagga
					Sutta 108
Asekha Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato bhikkhu||
					āhuneyyo||
					pāhuneyyo||
					dakkhiṇeyyo||
					añajali-karaṇiyo||
					anuttaraṃ puñña-k-khettaṃ lokassa.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, bhikkhu asekhena sīla-k-khandhena samannāgato hoti,||
					asekhena samādhi-k-khandhena samannāgato hoti,||
					asekhena paññā-k-khandhena samannāgato hoti,||
					asekhena vimutti-k-khandhena samannāgato hoti,||
					asekhena vimutti-ñāṇa-dassana-k-khandhena samannāgato hoti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo pāhuneyyo dakkhiṇeyyo añajali-karaṇiyo||
					anuttaraṃ puñña-k-khettaṃ lokassā ti.|| ||