Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
11. Phāsu-Vihāra Vagga

Sutta 109

Cātud-Disa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato bhikkhu cātud diso hoti.|| ||

Katamehi pañcahi?|| ||

2. Idha, bhikkhave, bhikkhu silavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati||
ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||

3. Bahu-s-suto hoti suta-dharo suta-sanni-cayo.|| ||

Ye te dhammā ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthaṃ sa-vyañjanā kevala-paripuṇaṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā parivitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

4. Santuṭṭho hoti itaritara cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena.|| ||

5. Catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhi hoti akiccha-lābhī akasira-lābhī.|| ||

6. Āsavanaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampaja viharati.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu cātud diso hoti" ti.|| ||


Contact:
E-mail
Copyright Statement