Aṅguttara Nikāya
					Pañcaka-Nipāta
					12. Andhakavinda Vagga
					Sutta 111
kul'upaga Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Pañcahi bhikkhave, dhammehi samannāgato kul'upago bhikkhu kulesu||
					appiyo ca hoti,||
					amanāpo ca,||
					agaru ca,||
					abhāvaniyo ca.|| ||
Katamehi pañcahi?|| ||
Asanthava-vissāsī ca hoti,||
					anissara-vikappī ca,||
					vyatt'upasevī ca,||
					upakaṇṇaka-jappī ca,||
					atiyā ca-nako ca.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato kul'upago bhikkhu kulesu||
					appiyo ca hoti,||
					amanāpo ca,||
					agaru ca,||
					abhāvanīyo ca.|| ||
Pañcahi bhikkhave, dhammehi samannāgato kul'upago bhikkhu kulesu||
					piyo ca hoti,||
					manāpo ca,||
					garu ca,||
					bhāvanīyo ca.|| ||
Katamehi pañcahi?|| ||
Na Asanthava-vissāsī ca hoti,||
					na anissara-vikappī ca,||
					na vyatt'upasevī ca,||
					na upakaṇṇakajappi ca,||
					na atiyā ca-nako ca.|| ||
[137] Imehi kho bhikkhave, pañcahi dhammehi samannāgato kul'upago bhikkhu kulesu||
					piyo ca hoti,||
					manāpo ca,||
					garu ca,||
					bhāvaniyo cāti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search