Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
12. Andhakavinda Vagga

Sutta 112

Pacchā-Samaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave, dhammehi samannāgato pacchā-samaṇo na ādātabbo.|| ||

3. Katamehi pañcahi?|| ||

Atidure vā gacchati||
accāsanne vā,||
patta-pariyāpannaṃ na gaṇhāti,||
āpatti-sāmantā bhaṇamānaṃ||
na nivāreti,||
bhaṇamānassa antar'antarā kathaṃ opāteni,||
duppañño hoti||
jaḷo||
eḷa-mugo.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato pacchā-samaṇo na ādātabbo.|| ||

 

§

 

4. Pañcahi bhikkhave, dhammehi samannāgato pacchā-samaṇo ādātabbo.|| ||

5. Katamehi pañcahi?|| ||

Nātidure gacchati||
na accāsanne,||
patta-pariyāpannaṃ gaṇhāti,||
āpatti-sāmantā bhaṇamānaṃ nivāreti,||
bhaṇamānassa||
na antar'antarā kathaṃ opāteti,||
paññavā hoti||
ajaḷo||
aneḷa-mugo.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato pacchā-samaṇo ādātabbo" ti.|| ||


Contact:
E-mail
Copyright Statement