Aŋguttara Nikāya
Pañcaka-Nipāta
12. Andhakavinda Vagga
Sutta 116
Vaṇṇa Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yath'ābhataɱ nikkhittā evaɱ Niraye.|| ||
Katamehi pañcahi?|| ||
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaɱ bhāsati;||
ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaɱ bhāsati;||
ananuvicca apariyogāhetvā a-p-pasādanīye ṭhāne pasādaɱ upadaɱ-seti;||
ananuvicca apariyogāhetvā pasādanīye ṭhāne a-p-pasādaɱ upadaɱ-seti,||
saddhādeyyaɱ vinipāteti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yath'ābhataɱ nikkhittā evaɱ Niraye.|| ||
§
Pañcahi bhikkhave dhammehi samannāgatā bhikkhuni yath'ābhataɱ nikkhittā evaɱ sagge.|| ||
Katamehi pañcahi?|| ||
Anuvicca pariyogāhetvā avaṇaṇārahassa avaṇaṇaɱ bhāsati;||
anuvicca pariyogāhetvā vaṇaṇārahassa vaṇaṇaɱ bhāsati;||
[140] anuvicca pariyogāhetvā a-p-pasādanīye ṭhāne a-p-pasādaɱ upadaɱ-seti;||
anuvicca pariyogāhetvā pasādaniye ṭhāne pasādaɱ upadaɱ-seti;||
saddhādeyyaɱ na vinipāteti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhuni yath'ābhataɱ nikkhittā evaɱ saggeti.|| ||