Aŋguttara Nikāya
Pañcaka Nipāta
13. Gilāna Vaggo
Sutta 122
Sati-Sūpaṭṭhita Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Yo hi koci bhikkhave bhikkhu vā bhikkhuni vā pañca dhamme bhāveti,||
pañca dhamme bahulī-karoti,||
tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikankhaɱ:||
diṭṭhe'va dhamme aññā,||
sati vā upadisese Anāgāmitā.|| ||
Katame pañca?|| ||
Idha, bhikkhave, bhikkhuno ajjhattaɱ yeva sati s'upaṭṭhitā hoti,||
dhammānaɱ uday'attha-gāminiyā paññāya,||
asubhānupassī kāye viharati,||
āhāre paṭikkula-saññi,||
sabba-loke anabhirata-saññi,||
sabba-sankhāraresu anicc'ānupassī.|| ||
Yo hi koci bhikkhave bhikkhu vā bhikkhuni vā ime pañca dhamme bhāveti,||
ime pañca dhamme bahulī-karoti,||
tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikankhaɱ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||