Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
13. Gilāna Vaggo

Sutta 124

Gilānūpaṭṭhāka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[144]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave dhammehi samannāgato gilānūpaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ.|| ||

Katamehi pañcahi?|| ||

Na paṭibalo hoti bhesajjaṃ saṃvidhātuṃ.|| ||

Sappayāsappāyaṃ na jānāti:||
asappāyaṃ upanāmeti;||
sappāyaṃ apanāmeti.|| ||

Āmisantaro gilānaṃ upaṭṭhahati||
no metta-citto.|| ||

Jegucchi hoti uccāraṃ vā,||
passāvaṃ vā,||
vantaṃ vā,||
kheḷaṃ vā,||
nīharituṃ.|| ||

Na paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya,||
sanda-s-setuṃ,||
sam-ā-dapetuṃ,||
samuttejetuṃ,||
sampahaṃsetuṃ.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato gilānūpaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ.|| ||

 


 

Pañcahi bhikkhave dhammehi samannāgato gilānūpaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ.|| ||

Katamehi pañcahi?|| ||

Paṭibalo hoti bhesajjaṃ saṃvidhātuṃ.|| ||

Sappāy-ā-sappāyaṃ jānāti:||
asappāyaṃ apanāmeti,||
sappāyaṃ upanāmeti.|| ||

Metta-citto gilānaṃ upaṭṭhahati,||
no āmisantaro.|| ||

Ajegucchi hoti uccāraṃ vā,||
passāvaṃ vā,||
vantaṃ vā,||
kheḷaṃ vā,||
niharitūṃ.|| ||

Paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya,||
sanda-s-setuṃ,||
sam-ā-dapetuṃ,||
samuttejetuṃ,||
sampahaṃsetuṃ.|| ||

[145] Imehi kho bhikkhave pañcahi dhammehi samannāgato gilānūpaṭṭhāko alaṃ gilānaṃ upaṭṭhātun" ti.|| ||


Contact:
E-mail
Copyright Statement