Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
13. Gilāna Vaggo

Sutta 125

Paṭhama Āyussa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[145]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañc'ime bhikkhave dhammā anāyussā.|| ||

Katame pañca?|| ||

Asappāya-kāri hoti,||
sappāye mattaṃ na jānāti,||
aparinatahojī ca hoti,||
akāla-cārī ca hoti,||
abrahma-cārī ca.|| ||

Ime kho bhikkhave pañca dhammā anāyussā.|| ||

 

§

 

Pañc'ime bhikkhave dhammā āyussā.|| ||

Katame pañca?|| ||

Sappāyakāri hoti,||
sappāye mattaṃ jānāti,||
parinatabhojī va hoti,||
kāla-cārī ca hoti,||
brahma-cārī ca.|| ||

Ime kho bhikkhave pañca dhammā āyussā ti.|| ||


Contact:
E-mail
Copyright Statement