Aṅguttara-Nikāya
Pañcaka-Nipāta
Gilāna Vagga
Sutta 127
Vapakāsa Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
Pañcahi bhikkhave dhammehi samannāgato bhikkhu nālaṃ Saṅghamhā vapakāsituṃ.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, bhikkhu a-santuṭṭho hoti itiritarena civarena,||
a-santuṭṭho hoti itaritarena piṇaḍa-pātena,||
a-santuṭṭho hoti itaritarena sen'āsanena,||
a-santuṭṭho hoti itaritarena gilāna-paccaya-bhesajja-parikkhārena,||
kāma-saṅkappa-bahulo ca viharati.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu nālaṃ Saṅghamhā vapakāsituṃ.|| ||
§
Pañcahi bhikkhave dhammehi samannāgato bhikkhu alaṃ Saṅghamhā vapakāsituṃ.|| ||
Katamehi pañcahi?|| ||
[146] Idha, bhikkhave, bhikkhu santuṭṭho hoti itaritarena civarena,||
santuṭṭho hoti itaritarena piṇḍa-pātena,||
santuṭṭho hoti itaritarena sen'āsanena,||
santuṭṭho hoti itaritarena gilāna-paccaya-bhesajja-parikkhārena,||
nekkhamma-saṅkappa-bahulo ca viharati.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu alaṃ Saṅghamhā vapakāsitun ti.|| ||