Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
14. Rāja Vaggo

Sutta 133

Dhamma-Rāja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[149]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Yo pi kho bhikkhave rājā cakka-vatti Dhammiko Dhamma-rājā,||
so pi na arājakaṃ cakkaṃ pavattetī ti.|| ||

Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko pana bhante rañño cakka-vattissa Dhammikassa Dhamma-rañño rājā" ti?|| ||

"Dhammo bhikkhū" ti Bhagavā avoca.|| ||

 

§

 

"Idha bhikkhu rājā cakka-vatti Dhammiko Dhamma-rājā||
Dhammaṃ yeva nissāya||
Dhammaṃ sak'karonto||
Dhammaṃ garu-karonto||
Dhammaṃ apacāya-māno||
Dhammaddhajo||
Dhamma-ketu||
Dhammādhipateyyo||
Dhamimikaṃ rakkhāvaraṇa-guttiṃ saṃvidahati antojanasmiṃ.|| ||

Puna ca paraṃ bhikkhu rājā cakka-vatti Dhammiko Dhamma-rājā||
Dhammaṃ yeva nissāya||
Dhammaṃ sakkaronto||
Dhammaṃ garukaronato||
Dhammaṃ apacāya-māno||
Dhammadadhajo||
Dhamma-ketu||
Dhammādhipateyyo||
Dhammikaṃ rakkhāvaraṇa-guttiṃ saṃvidahati khattiyesu anuyuttesu,||
balakāyasmiṃ,||
brāhmaṇa-gahapatikesu,||
nega-majāna-padesu,||
samaṇa-brāhmaṇesu,||
miga-pakkhisu.|| ||

[150] Sa kho so bhikkhu rājā cakka-vatti Dhammiko Dhamma-rājā||
Dhammaṃ yeva nissāya||
Dhammaṃ sakkarontā||
Dhammaṃ garu-karonto||
Dhammaṃ apacāya-māno||
Dhammaddhajo||
Dhamma-ketu||
Dhammādhipateyyo||
Dhammikaṃ||
rakkhāvaraṇa-guttiṃ||
saṃvida-hitvā||
antojanasmiṃ,||
Dhammikaṃ rakkhācaraṇa-guttiṃ saṃvida-hitvā khattiyesu anuyuttesu,||
balakāyasmiṃ,||
brahmaṇa-gahapatikesu nega-majāna-padesu,||
samaṇa-brāhmaṇesu,||
miga-pakkisu,||
Dhammen'eva cakkaṃ pavatteti,||
taṃ hoti cakkaṃ appati-vattiyaṃ kenaci manussa-bhutena pacc'atthi-kena pāṇinā.|| ||

 

§

 

Evam eva kho bhikkhu Tathāgato arahaṃ Sammā Sambuddho Dhammiko Dhamma-rājā||
Dhammaṃ yeva nissāya||
Dhammaṃ sakkaronto||
Dhammaṃ garu-karonto||
Dhammaṃ apacāya-māno||
Dhammaddhajo||
Dhamma-ketu||
Dhammādhipateyyo||
Dhammikaṃ rakkhāvaraṇa-guttiṃ saṃvidahati bhikkhusu.|| ||

Eva-rūpaṃ kāya-kammaṃ sevitabbaṃ,||
eva-rūpaṃ kāya-kammaṃ na sevitabbaṃ,||
eva-rūpaṃ vacī-kammaṃ sevitabbaṃ,||
eva-rūpaṃ vacī-kammaṃ na sevitabbaṃ,||
eva-rūpaṃ mano-kammaṃ sevitabbaṃ,||
eva-rūpaṃ mano-kammaṃ na sevitabbaṃ,||
eva-rūpo ājīvo sevitabbo,||
eva-rūpo ājivo na sevitabbo,||
eva-rūpo gāmani-gamo sevitabbo,||
eva-rūpo gāmani-gamo na sevitabbo" ti.|| ||

Puna ca paraṃ bhikkhu Tathāgato arahaṃ Sammā Sambuddho dhamimiko Dhamma-rājā||
Dhammaṃ yeva nissāya||
Dhammaṃ sakkaronto||
Dhammaṃ garu-karonto||
Dhammaṃ apacāya-māno||
Dhammaddhajo||
Dhamma-ketu||
Dhammādhipateyyo||
Dhammikaṃ rakkhāvaraṇa-guttiṃ saṃvidahati bhikkhunīsu.|| ||

Eva-rūpaṃ kāya-kammaṃ sevitabbaṃ,||
eva-rūpaṃ kāya-kammaṃ na sevitabbaṃ||
eva-rūpaṃ vacikammaṃ sevitabbaṃ||
eva-rūpaṃ vacikammaṃ na sevibbaṃ||
eva-rūpaṃ mano-kammaṃ sevitabbaṃ,||
eva-rūpaṃ mano-kammaṃ na sevitabbaṃ,||
eva-rūpo ājīvo sevitabbo,||
eva-rūpo ājivo na sevitabbo,||
eva-rūpo gāmani-gamo sevitabbo,||
eva-rūpo gāmani-gamo na sevitabboti.|| ||

Puna ca paraṃ bhikkhu Tathāgato arahaṃ Sammā Sambuddho dhamimiko Dhamma-rājā||
Dhammaṃ yeva nissāya||
Dhammaṃ sakkaronto||
Dhammaṃ garu-karonto||
Dhammaṃ apacāya-māno||
Dhammaddhajo||
Dhamma-ketu||
Dhammādhipateyyo||
Dhammikaṃ rakkhāvaraṇa-guttiṃ saṃvidahati upāsakesu.|| ||

Eva-rūpaṃ kāya-kammaṃ sevitabbaṃ,||
eva-rūpaṃ kāya-kammaṃ na sevitabbaṃ||
eva-rūpaṃ vacikammaṃ sevitabbaṃ||
eva-rūpaṃ vacī-kammaṃ na sevitabbaṃ,||
eva-rūpaṃ mano-kammaṃ sevitabbaṃ,||
eva-rūpaṃ mano-kammaṃ na sevitabbaṃ,||
eva-rūpo ājivo sevitabbo,||
eva-rūpo ājivo na sevitabbo,||
eva-rūpo gāmani-gamo sevitabbo,||
eva-rūpo gāmani-gamo na sevitabbo ti.|| ||

Puna ca paraṃ bhikkhu Tathāgato arahaṃ Sammā Sambuddho dhamimiko Dhamma-rājā||
Dhammaṃ yeva nissāya||
Dhammaṃ sakkaronto||
Dhammaṃ garu-karonto||
Dhammaṃ apacāya-māno||
Dhammaddhajo||
Dhamma-ketu||
Dhammādhipateyyo||
Dhammikaṃ rakkhāvaraṇa-guttiṃ saṃvidahati upāsikāsu.|| ||

Eva-rūpaṃ kāya-kammaṃ sevitabbaṃ||
eva-rūpaṃ kāya-kammaṃ na sevitatabbaṃ,||
eva-rūpaṃ vacī-kammaṃ sevitabbaṃ,||
eva-rūpaṃ vacī-kammaṃ na sevitabbaṃ,||
eva-rūpaṃ mano-kammaṃ sevitabbaṃ,||
eva-rūpaṃ mano-kammaṃ na sevitabbaṃ,||
eva-rūpo ājivo sevitabbo,||
eva-rūpo ājivo na sevitabbo,||
eva-rūpo gāmani-gamo sevitabbo,||
eva-rūpo gāmani-gamo na sevitabbo" ti.|| ||

Sa kho so bhikkhu Tathāgato arahaṃ Sammā Sambuddho [151] Dhammiko Dhamma-rājā||
Dhammaṃ yeva nissāya||
Dhammaṃ sakkaronto||
Dhammaṃ garu-karonto||
Dhammaṃ apacāya-māno||
Dhammaddhajo||
Dhamma-ketu||
Dhammādhipateyyo||
Dhammikaṃ rakkhāvaraṇa-guttiṃ saṃvida-hitvā bhikkhusu,||
Dhammikaṃ rakkhāvaraṇa-guttiṃ saṃvida-hitvā bhikkhunīsu,||
Dhammikaṃ rakkhāvaraṇa-guttiṃ saṃvida-hitvā upāsakesu,||
Dhammikaṃ rakkhāvaraṇa-guttiṃ saṃvida-hitvā upāsikāsu,||
Dhammen'eva anuttaraṃ Dhammcakkaṃ pacatteti,||
taṃ hoti cakkaṃ appati-vattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin ti.|| ||


Contact:
E-mail
Copyright Statement