Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
14. Rāja Vaggo

Sutta 135

Paṭhama Patthanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[152]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave aṅgehi samannāgato rañño khattiyassa muddhā-vasittassa jeṭṭho putto rajjaṃ pattheti.|| ||

Katamehi pañcahi?|| ||

3. Idha, bhikkhave, rañño khattiyassa muddhā-vasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena;|| ||

abhirūpo hoti dassanīyo pāsādiko,||
paramāya vaṇṇa-pokkha-ratāya samannāgato;|| ||

mātā-pitunnaṃ piyo hoti manāpo;|| ||

negamajānapadassa piyo hoti manāpo;|| ||

yāni tāni raññaṃ khattiyānaṃ muddhā-vasittānaṃ sippaṭ-ṭhānāni hatthismiṃ vā assasmiṃ vā rathasmiṃ vā dhanusmiṃ vā tharusmiṃ vā tattha sikkhito hoti anavayo.|| ||

[153] Tassa evaṃ hoti:|| ||

"Ahaṃ kho'mhi ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitā-mah'ayugā, akkhitto anupakkuṭṭho jāti-vādena.|| ||

Kasmāhaṃ rajjaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato.|| ||

Kasmāhaṃ rajjaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi mātā-pitunnaṃ piyo manāpo.|| ||

Kasmāhaṃ rajjaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi negamajānapadassa piyo manāpo.|| ||

Kasmāhaṃ rajjaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi yāni tāni raññaṃ khattiyānaṃ muddhā-vasittānaṃ sippaṭ-ṭhānāni hatthismiṃ vā assasmiṃ vā rathasmiṃ vā dhanusmīṃ vā tharūsmiṃ vā,||
tattha sikkhito anavayo.|| ||

Kasmāhaṃ rajjaṃ na pattheyyan" ti?|| ||

Imehi kho bhikkhave pañcahi dhammehi aṅgehi samannāgato rañño khattiyassa muddhā-vasittassa jeṭṭho putto rajjaṃ pattheti.|| ||

 

§

 

4. Evam eva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ pattheti.|| ||

Kamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu saddho hoti sadda-hati Tathāgatassa bodhiṃ:|| ||

"Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā" ti;|| ||

appābādho hoti appātaṅko,
samavepākiniyā gahaṇiyā samannāgato nātisitāya nāccuṇhāya majjhimāya padhānakkhamāya;|| ||

asaṭho hoti amāyāvī,
yathā-bhūtaṃ attāṇaṃ āvīkattā Satthari vā viññūsu vā sabrahma-cārisu;|| ||

āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya,
kusalānaṃ dhammānaṃ upasampadāya,
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu;|| ||

Paññavā hoti,
uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho'mhi saddho,
saddahāmi Tathāgatassa bodhiṃ:
"Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa sampanṇo Sugato loka-vidū anuttaro purisadmmasārathi Satthā deva-manussānaṃ Buddho Bhagavā" ti.|| ||

Kasmāhaṃ [154] āsavānaṃ khayaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.|| ||

Kasmāhāṃ āsavānaṃ khayaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi asaṭho amāyāvī yathā-bhūtaṃ attāṇaṃ āvīkattā3satthari vā viññūsu vā sabrahma-cārisu.|| ||

Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi āraddha-viriyo viharāmi akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi paññavā uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā.|| ||

Kasmāhaṃ asavānaṃ khayaṃ na pattheyyanti?'|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetī ti.|| ||


Contact:
E-mail
Copyright Statement