Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
14. Rāja Vaggo

Sutta 136

Dutiya Patthanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave, aṅgehi samannāgato rañño khattiyassa muddhā-vasittassa jeṭṭho putto oparajjaṃ pattheti.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, rañño khattiyassa muddhā-vasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca,||
saṃsuddha gahaṇiko,||
yāva sattamā pitā-mah'ayugā.|| ||

Akkhitto anupakkuṭṭho jāti-vādena.|| ||

Abhirūpo hoti dassaniyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato mātā-pitunnaṃ piyo hoti manāpo.|| ||

Balakāyassa piyo hoti manāpo.|| ||

Paṇḍito hoti viyatto medhāvi paṭibalo atitānāgatapacc'uppanno atthe cintetuṃ.|| ||

 

§

 

Tassa evaṃ hoti:|| ||

'Ahaṃ kho'mhi ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko,||
yāva sattamā pitā-mah'ayugā akkhitto anupakkuṭṭho jāti-vādena.|| ||

Kasmāhaṃ oparajjaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi abhirūpo dassaniyo pāsādiko paramāya vaṇaṇapokkharatāya samannāgato.|| ||

Kasamāhaṃ oparajjaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi mātā-pitunnaṃ piyo manāpo.|| ||

Kasamāhaṃ oparajjaṃ na pattheyyaṃ?|| ||

[155] Ahaṃ kho'mhi balakāyassa piyo manāpo.|| ||

Kasmāhaṃ oparajjaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi paṇḍito viyatto medhāvi paṭibalo atitānāgatapacc'uppanne atthe cintetuṃ.|| ||

Kasmāhaṃ oparajjaṃ na pattheyyan ti?|| ||

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño khattiyassa muddhā-vasittassa jeṭṭho putto oparajjaṃ pattheti.|| ||

 


 

Evam eva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ pattheti.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu sīlavā hoti Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvi samādāya sikkhati sikkhā-padesu.

Bahu-s-suto hoti suta-dharo suta-sanni-cayo.|| ||

Ye te dhammā ādi-kalyāṇā majjhakalyāṇā dhatā vacasā paricitā manusānupekkhitā diṭṭhiyā suppaṭi-viddhā,||
catusu sati paṭṭhānesu s'ūpatthika-citto hoti.|| ||

Āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya,||
kusalānaṃ dhammānaṃ upasampadāya,||
thāmavā daḷahaparakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā.|| ||

 

§

 

Tassa evaṃ hoti:|| ||

Ahaṃ kho'mhi sīlavā Pātimokkha-saṃvara saṃvuto viharāmi,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvi samādāya sikkhāmi sikkhā-padesu.|| ||

Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi bahu-s-suto suta-dharo suta-sanni-cayo 'ye te dhammā ādi-kalyāṇā,||
majjhe-kalyāṇā pariyosāna-kalyāṇā sātthā savyañjanā.|| ||

Kevala-paripuṇaṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpā me dhammā bahu-s-sutā honti.|| ||

Dhatā ca vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi catusu sati-paṭṭhānesu supatthika-citto.|| ||

Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi āraddha-viriyo viharāmi akusalānaṃ dhammānaṃ pahānāya,||
kusalānaṃ dhammānaṃ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ?|| ||

Ahaṃ kho'mhi paññavā uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya [156] sammā dukkha-k-khaya-gāminiyā.|| ||

Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyanti?|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetī' ti.|| ||


Contact:
E-mail
Copyright Statement