Aŋguttara Nikāya
Pañcaka Nipāta
14. Rāja Vaggo
Sutta 139
Akkhama Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave aŋgehi samannāgato rañño nāgo na rājā-raho hoti na rāja-bhoggo.|| ||
Na rañño aŋgantv'eva saŋkhaɱ gacchati.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, rañño nāgo||
akkhamo hoti rūpānaɱ,||
akkhamo saddanaɱ,||
akkhamo gandhānaɱ,||
akkhamo rasānaɱ,||
akkhamo phoṭṭhabbānaɱ.|| ||
■
Kathañ ca bhikkhave rañño nāgo akkhamo hoti rūpānaɱ?|| ||
Idha, bhikkhave, rañño nāgo saŋgāma-gato hatthikāyaɱ vā disvā assakāyaɱ vā disvā rathakāyaɱ vā disvā pattikāyaɱ vā disvā saɱsīdati visīdati na santhamhati na Sakkoti saŋgāmaɱ otarituɱ evaɱ kho bhikkhave rañño nāgo akkhamo hoti rūpānaɱ.|| ||
-◦-
Kathañ ca bhikkave rañño nāgo akkhamo hoti saddānaɱ?|| ||
Idha, bhikkhave, rañño nāgo saŋgāma-gato hatthisaddaɱ vā sutvā,||
assasaddaɱ vā sutvā rathasaddaɱ vā sutvā pattisaddaɱ vā sutvā bheripaṇava saŋkhatiṇavaninnādasaddaɱ vā sutvā saɱsīdati visīdati na santhamhati na Sakkoti saŋgāmaɱ otarituɱ.|| ||
Evaɱ kho bhikkhave rañño nāgo akkhamo hoti saddānaɱ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo akkhamo hoti gandhānaɱ?|| ||
[158] idha bhikkhave rañño nāgo saŋgāma-gato ye te rañño nāgā abhijātā saŋgāmāvacarā,||
tesaɱ muttakarisassa gandhaɱ ghāyitvā saɱsīdati visīdati,||
na santhamhati na Sakkoti saŋgāmaɱ otarituɱ.|| ||
Evaɱ kho bhikkhave rañño nāgo akkhamo hoti gandhānaɱ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo akkhamo hoti rasānaɱ?|| ||
Idha, bhikkhave, rañño nāgo saŋgāma-gato ekissā vā tiṇodakadattiyā vimānito,||
dvihi vā tihi vā catugi vā pañcahi vā tiṇodakadattī hi vimānito||
saɱsīdati,||
visīdati,||
na santhamhati,||
na Sakkoti saŋgāmaɱ otarituɱ.|| ||
Evaɱ kho bhikkhave rañño nāgo akkhamo hoti rasānaɱ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo akkhamo hoti phoṭṭhabbānaɱ?|| ||
Idha, bhikkhave, rañño nāgo saŋgāma-gato ekena vā saravedhena- viddho,||
dvihi vā tihi vā catūhi vā pañca hi vā saravedhehi - viddho saɱsīdati,||
visīdati,||
na santhamhati,||
na Sakkoti saŋgāmaɱ otarituɱ.|| ||
Evaɱ kho bhikkhave rañño nāgo akkhamo hoti phoṭṭhabbānaɱ.|| ||
Imehi kho bhikkhave pañcahi aŋgehi samannāgato rañño nāgo na rājā-raho hoti na rāja-bhoggo.|| ||
Na rañño aŋganetvava saŋkhaɱ gacchati.|| ||
§
Evam eva kho bhikkhave pañcahi aŋgehi samannāgato bhikkhu na āhuneyyo hoti,||
na pāhuneyyo,||
na dakkhiṇeyyo,||
na añjali-karaṇiyo,||
na anuttaraɱ puñña-k-khettaɱ lokassa.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, bhikkhu akkhamo hoti rūpānaɱ,||
akkhamo saddānaɱ,||
akkhamo gandhānaɱ,||
akkhamo rasānaɱ,||
akkhamo phoṭṭhabbānaɱ.|| ||
■
Kathañ ca bhikkhave bhikkhu akkhamo hoti rūpānaɱ?|| ||
Idha, bhikkhave, bhikkhu cakkhunā rūpaɱ disvā rajanīye rūpe sāra-j-jati.|| ||
Na Sakkoti cittaɱ samādahituɱ evaɱ kho bhikkhave bhikkhu akkhamo hoti rūpānaɱ.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu akkhamo hoti saddānaɱ?|| ||
Idha, bhikkhave, bhikkhu sotena saddaɱ sutvā rājaniye sadde na sāra-j-jati.|| ||
Na Sakkoti cittaɱ samādahituɱ evaɱ kho bhikkhav.|| ||
Bhikkhu akkhamo hoti saddānaɱ.|| ||
-◦-
[159] Kathañ ca bhikkhave bhikkhu akkhamo hoti gandhānaɱ?|| ||
Idha, bhikkhave, bhikkhu ghānena gandhaɱ ghāyitvā rājaniye gandhe sāra-j-jati.|| ||
Na Sakkoti cittaɱ samādahituɱ evaɱ kho bhikkhav.|| ||
Bhikkhu akkhamo hoti gandhānaɱ.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu akkhamo hoti rasānaɱ?|| ||
Idha, bhikkhave, bhikkhu jivhāya rasaɱ sāyitvā rajaniye rase sāra-j-jati.|| ||
Na Sakkoti cittaɱ samādahituɱ evaɱ kho bhikkhav.|| ||
Bhikkhu akkhamo hoti rasānaɱ.|| ||
■
Kathañ ca bhikkhave bhikkhu akkhamo hoti phoṭṭhabbānaɱ?|| ||
Idha, bhikkhave, bhikkhu kāyena phoṭṭhabbaɱ phusitvā rajaniye phoṭṭhabbe sāra-j-jati.|| ||
Na Sakkoti cittaɱ samādahituɱ evaɱ kho bhikkhave bhikkhu akkhamo hoti phoṭṭhabbānaɱ.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu na āhuneyyo hoti,||
na pāhuneyyo,||
na dakkhiṇeyyo,||
na añjali-karaṇiyo,||
na anuttaraɱ puñña-k-khettaɱ lokassa.|| ||
Pañc'ahi bhikkhave aŋgehi samannāgato rañño nāgo rājaraho hoti rāja-bhoggo.|| ||
Rañño aŋgantv'eva va saŋkhaɱ gacchati.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, rañño nāgo,||
khamo hoti rūpānaɱ,||
khamo hoti saddānaɱ,||
khamo hoti gandhānaɱ,||
khamo hoti rasānaɱ,||
khamo hoti phoṭṭhabbānaɱ.|| ||
■
Kathañ ca bhikkhave rañño nāgo khamo hoti rūpānaɱ?|| ||
Idha, bhikkhave, rañño nāgo saŋgāma-gato hatthikāyaɱ vā disvā assakāyaɱ vā disvā rathakāyaɱ vā disvā pattikāyaɱ vā disvā||
na saɱsīdati,||
na visīdati,||
santhamhti,||
Sakkoti saŋgāmaɱ otarituɱ.|| ||
Evaɱ kho bhikkhave rañño nāgo khamo hoti rūpānaɱ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo khamo hoti saddānaɱ?|| ||
[160] Idha, bhikkhave, rañño nāgo saŋgāma-gato hatthisaddaɱ vā sutvā assasaddaɱ vā sutvā rathasaddaɱ vā sutvā pattisaddaɱ vā sutvā bheripaṇavasaŋkhatiṇavaninnādasaddaɱ vā sutvā||
na saɱsīdati,||
na visīdati,||
santhamhti,||
Sakkoti saŋgāmaɱ otarituɱ.|| ||
Evaɱ kho bhikkhave rañño nāgo khamo hoti saddānaɱ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo khamo hoti gandhānaɱ?|| ||
Idha, bhikkhave, rañño nāgo saŋgāma-gato ye te rañño nāgā abhijātā saŋgāmāvacarā,||
tesaɱ muttakarisassa gandhaɱ ghāyitvā||
na saɱsīdati,||
na visīdati,||
santhamhati,||
Sakkoti saŋgāmaɱ otarituɱ.|| ||
Evaɱ kho bhikkhave rañño nāgo khamo hoti gandhānaɱ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo khamo hoti rasānaɱ?|| ||
Idha, bhikkhave, rañño nāgo saŋgāma-gato ekissā vā tiṇodakadattiyā vimānito,||
dvihi vā tihi vā catūhi vā pañcahi vā tiṇodakadattihi vimānito||
na saɱsīdati,||
na visīdati,||
satthamhati,||
Sakkoti saŋgāmaɱ otarituɱ.|| ||
Evaɱ kho bhikkhave rañño nāgo khamo hoti rasānaɱ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo khamo hoti phoṭṭhabbānaɱ?|| ||
Idha, bhikkhave, rañño rañño nāgo saŋgāma-gato ekena vā saravedhena viddho,||
dvihi vā tihi vā catūhi vā pañcahi vā saravedhehi viddho||
na saɱsīdati,||
na visīdati,||
santhamhati,||
Sakkoti saŋgāmaɱ otarituɱ.|| ||
Evaɱ kho bhikkhave rañño nāgo khamo hoti phoṭṭhabbānaɱ.|| ||
Imehi kho bhikkhave pañc'ahi aŋgehi samannāgato rañño nāgo rājā-raho hoti rāja-bhoggo rañño aŋgantevava saŋkhaɱ gacchati.|| ||
§
Evame kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇiyo anuttaraɱ puñña-k-khettaɱ lokassa.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, bhikkhu khamo hoti rūpānaɱ.|| ||
Khamo saddānaɱ,||
khamo gandhānaɱ,||
khamo rasānaɱ,||
khamo [161] phoṭṭhabbānaɱ.|| ||
■
Kathañ ca bhikkhave bhikkhu khamo hoti rūpānaɱ?|| ||
Idha, bhikkhave, bhikkhu cakkhunā rūpaɱ disvā rajanīye rūpe na sāra-j-jati.|| ||
Sakkoti cittaɱ samādahituɱ.|| ||
Evaɱ kho bhikkhave bhikkhu khamo hoti rūpānaɱ.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu khamo hoti saddānaɱ?|| ||
Idha, bhikkhave, bhikkhu sotena saddaɱ sutvā rajanīye sadde na sāra-j-jati.|| ||
Sakkoti cittaɱ samādahituɱ.|| ||
Evaɱ kho bhikkhave bhikkhu khamo hoti saddānaɱ.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu khamo hoti gandhānaɱ? Idha, bhikkhave, bhikkhu ghānena gandhaɱ ghāyitvā rajanīye gandhe na sāra-j-jati.|| ||
Sakkoti cittaɱ samādahituɱ.|| ||
Evaɱ kho bhikkhave bhikkhu khamo hoti gandhānaɱ.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu khamo hoti rasānaɱ?|| ||
Idha, bhikkhave, bhikkhu jivhāya rasaɱ sāyitvā rajanīye rase na sāra-j-jati.|| ||
Sakkoti cittaɱ samādahituɱ.|| ||
Evaɱ kho bhikkhave bhikkhu khamo hoti rasānaɱ.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu khamo hoti phoṭṭhabbānaɱ?|| ||
Idha, bhikkhave, bhikkhu kāyena phoṭṭhabbaɱ phusitvā rajanīye phoṭṭhabbe na sāra-j-jati.|| ||
Sakkoti cittaɱ samādahituɱ.|| ||
Evaɱ kho bhikkhave bhikkhu khamo hoti phoṭṭhabbānaɱ.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇiyo anuttaraɱ puñña-k-khettaɱ lokassāti.|| ||