Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
14. Rāja Vaggo

Sutta 139

Akkhama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañcahi bhikkhave aṅgehi samannāgato rañño nāgo na rājā-raho hoti na rāja-bhoggo.|| ||

Na rañño aṅgantv'eva saṅkhaṃ gacchati.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, rañño nāgo||
akkhamo hoti rūpānaṃ,||
akkhamo saddanaṃ,||
akkhamo gandhānaṃ,||
akkhamo rasānaṃ,||
akkhamo phoṭṭhabbānaṃ.|| ||

Kathañ ca bhikkhave rañño nāgo akkhamo hoti rūpānaṃ?|| ||

Idha, bhikkhave, rañño nāgo saṅgāma-gato hatthikāyaṃ vā disvā assakāyaṃ vā disvā rathakāyaṃ vā disvā pattikāyaṃ vā disvā saṃsīdati visīdati na santhamhati na Sakkoti saṅgāmaṃ otarituṃ evaṃ kho bhikkhave rañño nāgo akkhamo hoti rūpānaṃ.|| ||

-◦-

Kathañ ca bhikkave rañño nāgo akkhamo hoti saddānaṃ?|| ||

Idha, bhikkhave, rañño nāgo saṅgāma-gato hatthisaddaṃ vā sutvā,||
assasaddaṃ vā sutvā rathasaddaṃ vā sutvā pattisaddaṃ vā sutvā bheripaṇava saṅkhatiṇavaninnādasaddaṃ vā sutvā saṃsīdati visīdati na santhamhati na Sakkoti saṅgāmaṃ otarituṃ.|| ||

Evaṃ kho bhikkhave rañño nāgo akkhamo hoti saddānaṃ.|| ||

-◦-

Kathañ ca bhikkhave rañño nāgo akkhamo hoti gandhānaṃ?|| ||

[158] idha bhikkhave rañño nāgo saṅgāma-gato ye te rañño nāgā abhijātā saṅgāmāvacarā,||
tesaṃ muttakarisassa gandhaṃ ghāyitvā saṃsīdati visīdati,||
na santhamhati na Sakkoti saṅgāmaṃ otarituṃ.|| ||

Evaṃ kho bhikkhave rañño nāgo akkhamo hoti gandhānaṃ.|| ||

-◦-

Kathañ ca bhikkhave rañño nāgo akkhamo hoti rasānaṃ?|| ||

Idha, bhikkhave, rañño nāgo saṅgāma-gato ekissā vā tiṇodakadattiyā vimānito,||
dvihi vā tihi vā catugi vā pañcahi vā tiṇodakadattī hi vimānito||
saṃsīdati,||
visīdati,||
na santhamhati,||
na Sakkoti saṅgāmaṃ otarituṃ.|| ||

Evaṃ kho bhikkhave rañño nāgo akkhamo hoti rasānaṃ.|| ||

-◦-

Kathañ ca bhikkhave rañño nāgo akkhamo hoti phoṭṭhabbānaṃ?|| ||

Idha, bhikkhave, rañño nāgo saṅgāma-gato ekena vā saravedhena- viddho,||
dvihi vā tihi vā catūhi vā pañca hi vā saravedhehi - viddho saṃsīdati,||
visīdati,||
na santhamhati,||
na Sakkoti saṅgāmaṃ otarituṃ.|| ||

Evaṃ kho bhikkhave rañño nāgo akkhamo hoti phoṭṭhabbānaṃ.|| ||

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo na rājā-raho hoti na rāja-bhoggo.|| ||

Na rañño aṅganetvava saṅkhaṃ gacchati.|| ||

 

§

 

Evam eva kho bhikkhave pañcahi aṅgehi samannāgato bhikkhu na āhuneyyo hoti,||
na pāhuneyyo,||
na dakkhiṇeyyo,||
na añjali-karaṇiyo,||
na anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu akkhamo hoti rūpānaṃ,||
akkhamo saddānaṃ,||
akkhamo gandhānaṃ,||
akkhamo rasānaṃ,||
akkhamo phoṭṭhabbānaṃ.|| ||

Kathañ ca bhikkhave bhikkhu akkhamo hoti rūpānaṃ?|| ||

Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe sāra-j-jati.|| ||

Na Sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti rūpānaṃ.|| ||

-◦-

Kathañ ca bhikkhave bhikkhu akkhamo hoti saddānaṃ?|| ||

Idha, bhikkhave, bhikkhu sotena saddaṃ sutvā rājaniye sadde na sāra-j-jati.|| ||

Na Sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhav.|| ||

Bhikkhu akkhamo hoti saddānaṃ.|| ||

-◦-

[159] Kathañ ca bhikkhave bhikkhu akkhamo hoti gandhānaṃ?|| ||

Idha, bhikkhave, bhikkhu ghānena gandhaṃ ghāyitvā rājaniye gandhe sāra-j-jati.|| ||

Na Sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhav.|| ||

Bhikkhu akkhamo hoti gandhānaṃ.|| ||

-◦-

Kathañ ca bhikkhave bhikkhu akkhamo hoti rasānaṃ?|| ||

Idha, bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā rajaniye rase sāra-j-jati.|| ||

Na Sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhav.|| ||

Bhikkhu akkhamo hoti rasānaṃ.|| ||

Kathañ ca bhikkhave bhikkhu akkhamo hoti phoṭṭhabbānaṃ?|| ||

Idha, bhikkhave, bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajaniye phoṭṭhabbe sāra-j-jati.|| ||

Na Sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti phoṭṭhabbānaṃ.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu na āhuneyyo hoti,||
na pāhuneyyo,||
na dakkhiṇeyyo,||
na añjali-karaṇiyo,||
na anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

 


 

Pañc'ahi bhikkhave aṅgehi samannāgato rañño nāgo rājaraho hoti rāja-bhoggo.|| ||

Rañño aṅgantv'eva va saṅkhaṃ gacchati.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, rañño nāgo,||
khamo hoti rūpānaṃ,||
khamo hoti saddānaṃ,||
khamo hoti gandhānaṃ,||
khamo hoti rasānaṃ,||
khamo hoti phoṭṭhabbānaṃ.|| ||

Kathañ ca bhikkhave rañño nāgo khamo hoti rūpānaṃ?|| ||

Idha, bhikkhave, rañño nāgo saṅgāma-gato hatthikāyaṃ vā disvā assakāyaṃ vā disvā rathakāyaṃ vā disvā pattikāyaṃ vā disvā||
na saṃsīdati,||
na visīdati,||
santhamhti,||
Sakkoti saṅgāmaṃ otarituṃ.|| ||

Evaṃ kho bhikkhave rañño nāgo khamo hoti rūpānaṃ.|| ||

-◦-

Kathañ ca bhikkhave rañño nāgo khamo hoti saddānaṃ?|| ||

[160] Idha, bhikkhave, rañño nāgo saṅgāma-gato hatthisaddaṃ vā sutvā assasaddaṃ vā sutvā rathasaddaṃ vā sutvā pattisaddaṃ vā sutvā bheripaṇavasaṅkhatiṇavaninnādasaddaṃ vā sutvā||
na saṃsīdati,||
na visīdati,||
santhamhti,||
Sakkoti saṅgāmaṃ otarituṃ.|| ||

Evaṃ kho bhikkhave rañño nāgo khamo hoti saddānaṃ.|| ||

-◦-

Kathañ ca bhikkhave rañño nāgo khamo hoti gandhānaṃ?|| ||

Idha, bhikkhave, rañño nāgo saṅgāma-gato ye te rañño nāgā abhijātā saṅgāmāvacarā,||
tesaṃ muttakarisassa gandhaṃ ghāyitvā||
na saṃsīdati,||
na visīdati,||
santhamhati,||
Sakkoti saṅgāmaṃ otarituṃ.|| ||

Evaṃ kho bhikkhave rañño nāgo khamo hoti gandhānaṃ.|| ||

-◦-

Kathañ ca bhikkhave rañño nāgo khamo hoti rasānaṃ?|| ||

Idha, bhikkhave, rañño nāgo saṅgāma-gato ekissā vā tiṇodakadattiyā vimānito,||
dvihi vā tihi vā catūhi vā pañcahi vā tiṇodakadattihi vimānito||
na saṃsīdati,||
na visīdati,||
satthamhati,||
Sakkoti saṅgāmaṃ otarituṃ.|| ||

Evaṃ kho bhikkhave rañño nāgo khamo hoti rasānaṃ.|| ||

-◦-

Kathañ ca bhikkhave rañño nāgo khamo hoti phoṭṭhabbānaṃ?|| ||

Idha, bhikkhave, rañño rañño nāgo saṅgāma-gato ekena vā saravedhena viddho,||
dvihi vā tihi vā catūhi vā pañcahi vā saravedhehi viddho||
na saṃsīdati,||
na visīdati,||
santhamhati,||
Sakkoti saṅgāmaṃ otarituṃ.|| ||

Evaṃ kho bhikkhave rañño nāgo khamo hoti phoṭṭhabbānaṃ.|| ||

Imehi kho bhikkhave pañc'ahi aṅgehi samannāgato rañño nāgo rājā-raho hoti rāja-bhoggo rañño aṅgantevava saṅkhaṃ gacchati.|| ||

 

§

 

Evame kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇiyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu khamo hoti rūpānaṃ.|| ||

Khamo saddānaṃ,||
khamo gandhānaṃ,||
khamo rasānaṃ,||
khamo [161] phoṭṭhabbānaṃ.|| ||

Kathañ ca bhikkhave bhikkhu khamo hoti rūpānaṃ?|| ||

Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe na sāra-j-jati.|| ||

Sakkoti cittaṃ samādahituṃ.|| ||

Evaṃ kho bhikkhave bhikkhu khamo hoti rūpānaṃ.|| ||

-◦-

Kathañ ca bhikkhave bhikkhu khamo hoti saddānaṃ?|| ||

Idha, bhikkhave, bhikkhu sotena saddaṃ sutvā rajanīye sadde na sāra-j-jati.|| ||

Sakkoti cittaṃ samādahituṃ.|| ||

Evaṃ kho bhikkhave bhikkhu khamo hoti saddānaṃ.|| ||

-◦-

Kathañ ca bhikkhave bhikkhu khamo hoti gandhānaṃ? Idha, bhikkhave, bhikkhu ghānena gandhaṃ ghāyitvā rajanīye gandhe na sāra-j-jati.|| ||

Sakkoti cittaṃ samādahituṃ.|| ||

Evaṃ kho bhikkhave bhikkhu khamo hoti gandhānaṃ.|| ||

-◦-

Kathañ ca bhikkhave bhikkhu khamo hoti rasānaṃ?|| ||

Idha, bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā rajanīye rase na sāra-j-jati.|| ||

Sakkoti cittaṃ samādahituṃ.|| ||

Evaṃ kho bhikkhave bhikkhu khamo hoti rasānaṃ.|| ||

-◦-

Kathañ ca bhikkhave bhikkhu khamo hoti phoṭṭhabbānaṃ?|| ||

Idha, bhikkhave, bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajanīye phoṭṭhabbe na sāra-j-jati.|| ||

Sakkoti cittaṃ samādahituṃ.|| ||

Evaṃ kho bhikkhave bhikkhu khamo hoti phoṭṭhabbānaṃ.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇiyo anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


Contact:
E-mail
Copyright Statement