Aṅguttara Nikāya
					Pañcaka Nipāta
					14. Rāja Vaggo
					Sutta 139
Akkhama Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave aṅgehi samannāgato rañño nāgo na rājā-raho hoti na rāja-bhoggo.|| ||
Na rañño aṅgantv'eva saṅkhaṃ gacchati.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, rañño nāgo||
					akkhamo hoti rūpānaṃ,||
					akkhamo saddanaṃ,||
					akkhamo gandhānaṃ,||
					akkhamo rasānaṃ,||
					akkhamo phoṭṭhabbānaṃ.|| ||
■
Kathañ ca bhikkhave rañño nāgo akkhamo hoti rūpānaṃ?|| ||
Idha, bhikkhave, rañño nāgo saṅgāma-gato hatthikāyaṃ vā disvā assakāyaṃ vā disvā rathakāyaṃ vā disvā pattikāyaṃ vā disvā saṃsīdati visīdati na santhamhati na Sakkoti saṅgāmaṃ otarituṃ evaṃ kho bhikkhave rañño nāgo akkhamo hoti rūpānaṃ.|| ||
-◦-
Kathañ ca bhikkave rañño nāgo akkhamo hoti saddānaṃ?|| ||
Idha, bhikkhave, rañño nāgo saṅgāma-gato hatthisaddaṃ vā sutvā,||
					assasaddaṃ vā sutvā rathasaddaṃ vā sutvā pattisaddaṃ vā sutvā bheripaṇava saṅkhatiṇavaninnādasaddaṃ vā sutvā saṃsīdati visīdati na santhamhati na Sakkoti saṅgāmaṃ otarituṃ.|| ||
Evaṃ kho bhikkhave rañño nāgo akkhamo hoti saddānaṃ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo akkhamo hoti gandhānaṃ?|| ||
[158] idha bhikkhave rañño nāgo saṅgāma-gato ye te rañño nāgā abhijātā saṅgāmāvacarā,||
					tesaṃ muttakarisassa gandhaṃ ghāyitvā saṃsīdati visīdati,||
					na santhamhati na Sakkoti saṅgāmaṃ otarituṃ.|| ||
Evaṃ kho bhikkhave rañño nāgo akkhamo hoti gandhānaṃ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo akkhamo hoti rasānaṃ?|| ||
Idha, bhikkhave, rañño nāgo saṅgāma-gato ekissā vā tiṇodakadattiyā vimānito,||
					dvihi vā tihi vā catugi vā pañcahi vā tiṇodakadattī hi vimānito||
					saṃsīdati,||
					visīdati,||
					na santhamhati,||
					na Sakkoti saṅgāmaṃ otarituṃ.|| ||
Evaṃ kho bhikkhave rañño nāgo akkhamo hoti rasānaṃ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo akkhamo hoti phoṭṭhabbānaṃ?|| ||
Idha, bhikkhave, rañño nāgo saṅgāma-gato ekena vā saravedhena- viddho,||
					dvihi vā tihi vā catūhi vā pañca hi vā saravedhehi - viddho saṃsīdati,||
					visīdati,||
					na santhamhati,||
					na Sakkoti saṅgāmaṃ otarituṃ.|| ||
Evaṃ kho bhikkhave rañño nāgo akkhamo hoti phoṭṭhabbānaṃ.|| ||
Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo na rājā-raho hoti na rāja-bhoggo.|| ||
Na rañño aṅganetvava saṅkhaṃ gacchati.|| ||
§
Evam eva kho bhikkhave pañcahi aṅgehi samannāgato bhikkhu na āhuneyyo hoti,||
					na pāhuneyyo,||
					na dakkhiṇeyyo,||
					na añjali-karaṇiyo,||
					na anuttaraṃ puñña-k-khettaṃ lokassa.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, bhikkhu akkhamo hoti rūpānaṃ,||
					akkhamo saddānaṃ,||
					akkhamo gandhānaṃ,||
					akkhamo rasānaṃ,||
					akkhamo phoṭṭhabbānaṃ.|| ||
■
Kathañ ca bhikkhave bhikkhu akkhamo hoti rūpānaṃ?|| ||
Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe sāra-j-jati.|| ||
Na Sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti rūpānaṃ.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu akkhamo hoti saddānaṃ?|| ||
Idha, bhikkhave, bhikkhu sotena saddaṃ sutvā rājaniye sadde na sāra-j-jati.|| ||
Na Sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhav.|| ||
Bhikkhu akkhamo hoti saddānaṃ.|| ||
-◦-
[159] Kathañ ca bhikkhave bhikkhu akkhamo hoti gandhānaṃ?|| ||
Idha, bhikkhave, bhikkhu ghānena gandhaṃ ghāyitvā rājaniye gandhe sāra-j-jati.|| ||
Na Sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhav.|| ||
Bhikkhu akkhamo hoti gandhānaṃ.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu akkhamo hoti rasānaṃ?|| ||
Idha, bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā rajaniye rase sāra-j-jati.|| ||
Na Sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhav.|| ||
Bhikkhu akkhamo hoti rasānaṃ.|| ||
■
Kathañ ca bhikkhave bhikkhu akkhamo hoti phoṭṭhabbānaṃ?|| ||
Idha, bhikkhave, bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajaniye phoṭṭhabbe sāra-j-jati.|| ||
Na Sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti phoṭṭhabbānaṃ.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu na āhuneyyo hoti,||
					na pāhuneyyo,||
					na dakkhiṇeyyo,||
					na añjali-karaṇiyo,||
					na anuttaraṃ puñña-k-khettaṃ lokassa.|| ||
Pañc'ahi bhikkhave aṅgehi samannāgato rañño nāgo rājaraho hoti rāja-bhoggo.|| ||
Rañño aṅgantv'eva va saṅkhaṃ gacchati.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, rañño nāgo,||
					khamo hoti rūpānaṃ,||
					khamo hoti saddānaṃ,||
					khamo hoti gandhānaṃ,||
					khamo hoti rasānaṃ,||
					khamo hoti phoṭṭhabbānaṃ.|| ||
■
Kathañ ca bhikkhave rañño nāgo khamo hoti rūpānaṃ?|| ||
Idha, bhikkhave, rañño nāgo saṅgāma-gato hatthikāyaṃ vā disvā assakāyaṃ vā disvā rathakāyaṃ vā disvā pattikāyaṃ vā disvā||
					na saṃsīdati,||
					na visīdati,||
					santhamhti,||
					Sakkoti saṅgāmaṃ otarituṃ.|| ||
Evaṃ kho bhikkhave rañño nāgo khamo hoti rūpānaṃ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo khamo hoti saddānaṃ?|| ||
[160] Idha, bhikkhave, rañño nāgo saṅgāma-gato hatthisaddaṃ vā sutvā assasaddaṃ vā sutvā rathasaddaṃ vā sutvā pattisaddaṃ vā sutvā bheripaṇavasaṅkhatiṇavaninnādasaddaṃ vā sutvā||
					na saṃsīdati,||
					na visīdati,||
					santhamhti,||
					Sakkoti saṅgāmaṃ otarituṃ.|| ||
Evaṃ kho bhikkhave rañño nāgo khamo hoti saddānaṃ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo khamo hoti gandhānaṃ?|| ||
Idha, bhikkhave, rañño nāgo saṅgāma-gato ye te rañño nāgā abhijātā saṅgāmāvacarā,||
					tesaṃ muttakarisassa gandhaṃ ghāyitvā||
					na saṃsīdati,||
					na visīdati,||
					santhamhati,||
					Sakkoti saṅgāmaṃ otarituṃ.|| ||
Evaṃ kho bhikkhave rañño nāgo khamo hoti gandhānaṃ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo khamo hoti rasānaṃ?|| ||
Idha, bhikkhave, rañño nāgo saṅgāma-gato ekissā vā tiṇodakadattiyā vimānito,||
					dvihi vā tihi vā catūhi vā pañcahi vā tiṇodakadattihi vimānito||
					na saṃsīdati,||
					na visīdati,||
					satthamhati,||
					Sakkoti saṅgāmaṃ otarituṃ.|| ||
Evaṃ kho bhikkhave rañño nāgo khamo hoti rasānaṃ.|| ||
-◦-
Kathañ ca bhikkhave rañño nāgo khamo hoti phoṭṭhabbānaṃ?|| ||
Idha, bhikkhave, rañño rañño nāgo saṅgāma-gato ekena vā saravedhena viddho,||
					dvihi vā tihi vā catūhi vā pañcahi vā saravedhehi viddho||
					na saṃsīdati,||
					na visīdati,||
					santhamhati,||
					Sakkoti saṅgāmaṃ otarituṃ.|| ||
Evaṃ kho bhikkhave rañño nāgo khamo hoti phoṭṭhabbānaṃ.|| ||
Imehi kho bhikkhave pañc'ahi aṅgehi samannāgato rañño nāgo rājā-raho hoti rāja-bhoggo rañño aṅgantevava saṅkhaṃ gacchati.|| ||
§
Evame kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇiyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||
Katamehi pañcahi?|| ||
Idha, bhikkhave, bhikkhu khamo hoti rūpānaṃ.|| ||
Khamo saddānaṃ,||
					khamo gandhānaṃ,||
					khamo rasānaṃ,||
					khamo [161] phoṭṭhabbānaṃ.|| ||
■
Kathañ ca bhikkhave bhikkhu khamo hoti rūpānaṃ?|| ||
Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe na sāra-j-jati.|| ||
Sakkoti cittaṃ samādahituṃ.|| ||
Evaṃ kho bhikkhave bhikkhu khamo hoti rūpānaṃ.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu khamo hoti saddānaṃ?|| ||
Idha, bhikkhave, bhikkhu sotena saddaṃ sutvā rajanīye sadde na sāra-j-jati.|| ||
Sakkoti cittaṃ samādahituṃ.|| ||
Evaṃ kho bhikkhave bhikkhu khamo hoti saddānaṃ.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu khamo hoti gandhānaṃ? Idha, bhikkhave, bhikkhu ghānena gandhaṃ ghāyitvā rajanīye gandhe na sāra-j-jati.|| ||
Sakkoti cittaṃ samādahituṃ.|| ||
Evaṃ kho bhikkhave bhikkhu khamo hoti gandhānaṃ.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu khamo hoti rasānaṃ?|| ||
Idha, bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā rajanīye rase na sāra-j-jati.|| ||
Sakkoti cittaṃ samādahituṃ.|| ||
Evaṃ kho bhikkhave bhikkhu khamo hoti rasānaṃ.|| ||
-◦-
Kathañ ca bhikkhave bhikkhu khamo hoti phoṭṭhabbānaṃ?|| ||
Idha, bhikkhave, bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajanīye phoṭṭhabbe na sāra-j-jati.|| ||
Sakkoti cittaṃ samādahituṃ.|| ||
Evaṃ kho bhikkhave bhikkhu khamo hoti phoṭṭhabbānaṃ.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇiyo anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search