Aŋguttara Nikāya
Pañcaka Nipāta
15. Tikaṇḍaki Vaggo
Sutta 144
Tikaṇḍakī Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sākete viharati Tikaṇḍakīvane.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Sādhu bhikkhave bhikkhu kālena kālaɱ||
a-p-paṭikkūle paṭi-k-kūla-saññī vihareyya.|| ||
■
Sādhu bhikkhave bhikkhu kālena kālaɱ||
paṭikkūle a-p-paṭi-k-kūla-saññī vihareyya.|| ||
■
Sādhu bhikkhave bhikkhu kālena kālaɱ||
a-p-paṭikkūle ca||
paṭikkūle ca||
paṭi-k-kūla-saññī vihareyya.|| ||
■
Sādhu bhikkhave bhikkhu kālena kālaɱ||
paṭikkūle ca||
a-p-paṭikkūle ca||
a-p-paṭi-k-kūla-saññī vihareyya.|| ||
■
Sādhu bhikkhave bhikkhu kālena kālaɱ||
a-p-paṭikkūlraɱ ca||
paṭikkūlaɱ ca||
tadubhayaɱ abhini-vajchetvā upekkhako vihareyya sato sampajāno.|| ||
§
3. Kathañ ca bhikkhave bhikkhu attha-vasaɱ paṭicca a-p-paṭikkūle paṭi-k-kūla-saññī vihareyya?|| ||
"Mā me rajanīyesu dhammesu rāgo udapādī" ti.|| ||
Idaɱ kho bhikkhave bhikkhu attha-vasaɱ paṭicca a-p-paṭikkūle paṭi-k-kūla-saññī vihareyya.|| ||
■
4. Kathañ bhikkhave bhikkhu attha-vasaɱ paṭicca paṭikkūle a-p-paṭi-k-kūla-saññī vihareyya?|| ||
"Mā me dosanīyesu dhammesu doso udapādī" ti.|| ||
Idaɱ kho bhikkhave bhikkhu attha-vasaɱ paṭicca paṭikkūle a-p-paṭi-k-kūla-saññī vihareyya.|| ||
■
5. Kathañ bhikkhave bhikkhu [170] attha-vasaɱ paṭicca||
a-p-paṭikkūle ca||
paṭikkūle ca||
paṭi-k-kūla-saññī vihareyya?|| ||
"Mā me rajanīyesu dhammesu rāgo udapādī" ti.|| ||
"Mā me dosaniyesu dhammesu doso udapādī" ti.|| ||
Idaɱ kho bhikkhave, bhikkhu attha-vasaɱ paṭicca||
a-p-paṭikkūle ca||
paṭikkūle ca||
paṭi-k-kūla-saññī vihareyya.|| ||
■
6. Kathañ bhikkhave bhikkhu attha-vasaɱ paṭicca||
paṭikkūle ca||
a-p-paṭikkūle ca||
a-p-paṭi-k-kūla-saññī vihareyya?|| ||
"Mā me dosanīyesu dhammesu doso udapādī.|| ||
Mā me rajaniyesu dhammesu rāgo udapādī" ti.|| ||
Idaɱ kho bhikkhave, bhikkhu attha-vasaɱ paṭicca||
paṭikkūle ca||
a-p-paṭikkūle ca||
a-p-paṭi-k-kūla-saññī vihareyya.|| ||
■
7. Kathañ bhikkhave bhikkhu attha-vasaɱ paṭicca||
a-p-paṭikkūlaɱ ca||
paṭikkūlaɱ ca||
tadubhayaɱ abhini-vajchetvā upekkhako vihareyya sato sampajāno?|| ||
"Mā me kvacini katthaci kiñ cana rajanīyesu dhammesu rāgo udapādi,||
mā me kvacini katthaci kiñ cana dosanīyesu dhammesu doso udapādi,||
mā me kvacini katthaci kiñ cana mohanīyesu dhammesu moho udapādī" ti.|| ||
Idaɱ kho bhikkhave bhikkhu attha-vasaɱ paṭicca||
a-p-paṭikkūlaɱ ca||
paṭikkūlraɱ ca||
tadubhayaɱ abhini-vajchetvā upakkhako vihareyya sato sampajāno' ti.|| ||