Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
15. Tikaṇḍaki Vaggo

Sutta 146

Bhikkhu Mitta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[171]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave dhmamehi samannāgato bhikkhu mitto na sevitabbo.|| ||

Katamehi pañcahi?|| ||

3. Kammantaṃ kāreti,||
adhikaraṇaṃ ādiyati,||
pāmokkhesu bhikkhusu paṭiviruddho hoti,||
dīgha-cārikaṃ anavattha-cārikaṃ anuyutto viharati,||
na paṭibalo hoti kālena kālaṃ dhammiyā kathāya sanda-s-setuṃ sam-ā-dapetuṃ samuttejetuṃ sampahaṃsetuṃ.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu mitto na sevitabbo.|| ||

 

§

 

4. Pañcahi bhikkhave dhammehi samannāgato bhikkhu mitto, sevitabbo.|| ||

Katamehi pañcahi?|| ||

5. Na kammantaṃ kāreti,||
na adhikaraṇaṃ ādiyati,||
na pāmokkhesu bhikkhusu paṭiviruddho hoti,||
na dīgha-cārikaṃ anacatthacārikaṃ anuyutto viharati,||
paṭibalo hoti kālena kālaṃ dhammiyā kathāya sanda-s-setuṃ sam-ā-dapetuṃ samuttejetuṃ sampahaṃsetuṃ.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhumitto sevitabbo" ti.|| ||


Contact:
E-mail
Copyright Statement