Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
15. Tikaṇḍaki Vaggo

Sutta 148

Sappurisa-Dāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[172]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañc'imāni bhikkhave sappurisa-dānāni.|| ||

Katamāni pañca?|| ||

Saddhāya dānaṃ deti,||
sakkaccaṃ dānaṃ deti,||
kālena dānaṃ deti,||
anaggahita-citto dānaṃ deti,||
attāṇaṃ ca paraṃ ca anupabhacca dānaṃ deti.|| ||

Saddhāya kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati,||
aḍḍho ca hoti maha-d-dhano mahā-bhogo.|| ||

Abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato.|| ||

Sakkaccaṃ kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati,||
aḍḍho ca hoti maha-d-dhano mahā-bhogo.|| ||

Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kamma-karāti vā,||
tepi sussūsanti,||
sotaṃ odahanti,||
aññā-cittaṃ upaṭṭhapenti.|| ||

Kālena kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati,||
aḍḍho ca hoti maha-d-dhano mahā-bhogo.|| ||

Kālāgatā c'assa atthā pacurā honti.|| ||

Anaggahita-citto khopana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati,||
aḍḍho ca hoti maha-d-dhano mahā-bhogo.|| ||

Uḷāresu ca pañcasu kāma-guṇesu bhogāya cittaṃ namati.|| ||

[173] Attānañ ca parañ ca anupahac ca kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati,||
aḍḍho ca hoti maha-d-dhano mahā-bhogo.|| ||

Na c'assa kuto ci bhogānaṃ upaghāto āgacchati aggito vā udakato vā rājato vā corato vā appiyadāyādato vā.|| ||

Imāni kho bhikkhave pañca sappurisa-dānānī" ti.|| ||


Contact:
E-mail
Copyright Statement