Aŋguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo
Sutta 154
Paṭhama Sad'Dhamma-Sammosa Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Pañc'ime bhikkhave, dhammā Sad'Dhammassa sammosāya antara-dānāya saŋvattanti.|| ||
Katame pañca?|| ||
Idha, bhikkhave, bhikkhu na sakkaccaɱ dhammaɱ suṇanti;||
na sakkaccaɱ dhammaɱ pariyāpuṇanti;||
na sakkaccaɱ dhammaɱ dhārenti;||
na sakkaccaɱ dhatānaɱ dhammānaɱ atthaɱ upparikkhanti;||
na sakkaccaɱ attham aññāya dhammam||
aññāya dhamm-ā-nudhammaɱ paṭipajjanti.|| ||
Ime kho bhikkhave, pañca dhammā Sad'Dhammassa sammosāya antara-dhānāya saŋvattanti.|| ||
§
Pañc'ime bhikkhave, dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saŋvattanti.|| ||
Katame pañca?|| ||
Idha, bhikkhave, bhikkhu sakkaccaɱ dhammaɱ suṇanti;||
sakkaccaɱ dhammaɱ pariyāpuṇanti;||
sakkaccaɱ dhammaɱ dhārenti;||
sakkaccaɱ dhatānaɱ dhammānaɱ atthaɱ upaparikkhanti;||
sakkaccaɱ attham aññāya dhammam aññāya dhamm-ā-nudhammaɱ paṭipajjanti.|| ||
[177] Ime kho bhikkhave pañca dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saŋvattantī" ti.|| ||