Aŋguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo
Sutta 155
Dutiya Sad'Dhamma-Sammosa Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Pañc'ime bhikkhave dhammā Sad'Dhammassa sammosāya antara-dhānya saŋvattanti.|| ||
Katame pañca?|| ||
Idha, bhikkhave, bhikkhu dhammaɱ na pariyāpuṇnti suttaɱ geyyaɱ veyyā-karaṇaɱ gāthaɱ udānaɱ iti-vuttakaɱ jātakaɱ abbhuta-dhammaɱ vedallaɱ.|| ||
Ayaɱ bhikkhave, paṭhamo dhammo Sad'Dhammassa sammosāya antara-dhānya saŋvattati.|| ||
■
Puna ca paraɱ bhikkhave, bhikkhu yathā-sutaɱ yathā-pariyattaɱ dhammaɱ na vitthārena paresaɱ desenti.|| ||
Ayaɱ bhikkhave, dutiyo dhammo Sad'Dhammassa sammosāya antara-dhānya saŋvattati.|| ||
■
Puna ca paraɱ bhikkhave, bhikkhu yathā-sutaɱ yathā-pariyattaɱ dhammaɱ na vitthārena paresaɱ vācenti.|| ||
Ayaɱ bhikkhave, tatiyo dhammo Sad'Dhammassa sammosāya antara-dhānya saŋvattati.|| ||
■
Puna ca paraɱ bhikkhave, bhikkhu yathā-sutaɱ yathā-pariyattaɱ dhammaɱ na vitthārena sajjhāyaɱ karonti.|| ||
Ayaɱ bhikkhave, catuttho dhammo Sad'Dhammassa sammosāya antara-dhānya saŋvattati.|| ||
■
Puna ca paraɱ bhikkhave, bhikkhu yathā-sutaɱ yathā-pariyattaɱ dhammaɱ na cetasā anuvitakkenti, anuvicārenti, manas-ā-nupekkhanti.|| ||
Ayaɱ bhikkhave, pañcamo dhammo Sad'Dhammassa sammosāya antara-dhānya saŋvattati.|| ||
Ime kho bhikkhave, pañca dhammā Sad'Dhammassa sammosāya antara-dhānya saŋvattanti.|| ||
§
Pañc'ime bhikakhave, dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saŋvattanti.|| ||
Katame pañca?|| ||
Idha, bhikkhave, bhikkhu dhammaɱ pariyāpuṇnti suttaɱ geyyaɱ veyyā-karaṇaɱ gāthaɱ udānaɱ iti-vuttakaɱ jātakaɱ abbhuta-dhammaɱ vedallaɱ.|| ||
Ayaɱ bhikkhave, [178] paṭhamo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saŋvattati.|| ||
■
Puna ca paraɱ bhikkhave, bhikkhu yathā-sutaɱ yathā-pariyattaɱ dhammaɱ vitthārena paresaɱ desenti.|| ||
Ayaɱ bhikkhave, dutiyo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saŋvattati.|| ||
■
Puna ca paraɱ bhikkhave, bhikkhu yathā-sutaɱ yathā-pariyattaɱ dhammaɱ vitthārena paresaɱ vācenti.|| ||
Ayaɱ bhikkhave, tatiyo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saŋvattati.|| ||
■
Puna ca paraɱ bhikkhave, bhikkhu yathā-sutaɱ yathā-pariyattaɱ dhammaɱ vitthārena sajjhāyaɱ karonti.|| ||
Ayaɱ bhikkhave, catuttho dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saŋvattati.|| ||
■
Puna ca paraɱ bhikkhave, bhikkhu yathā-sutaɱ yathā-pariyattaɱ dhammaɱ cetasā anuvitakkenti anuvicārenti manas-ā-nupekkhanti.|| ||
Ayaɱ bhikkhave, pañcamo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saŋvattati.|| ||
Ime kho bhikkhave, pañca dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānya saŋvattantī" ti.|| ||