Aŋguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo
Sutta 157
Dukkathā Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Pañcannaɱ bhikkhave, pugaglānaɱ kathā dukkathā puggalaɱ puggalaɱ upanidhāya.|| ||
Katamesaɱ pañcannaɱ?|| ||
Assaddhassa bhikkhave,||
saddhā-kathā dukkathā,||
dussīlassa||
sīla-kathā dukkathā,||
appa-s-sutassa||
bāhu-sacca-kathā dukkathā,||
macchariyassa||
cāga-kathā dukkathā,||
duppaññassa||
paññā-kathā dukkakathā.|| ||
§
Kasmā ca bhikkhave, assaddhassa||
saddhā-kathā dukkathā?|| ||
Assaddho bhikkhave, saddhā-kathāya kaccha-mānāya abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca||
dosañ ca||
appaccayaɱ ca pātu-karoti.|| ||
Taɱ kissa hetu?|| ||
Taɱ hi so bhikkhave saddhā-sampadaɱ attani na samanupassati||
na ca labhati tato nidānaɱ pīti-pāmujjaɱ.|| ||
Tasmā assaddhassa||
saddhā-kathā dukkathā.|| ||
■
Kasmā ca bhikkhave, dussīlassa||
sīla-kathā dukkathā?|| ||
Dussīlo bhikkhave, sīla-kathāya kaccha-mānāya abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca||
dosañ ca||
appaccayaɱ ca pātu-karoti.|| ||
Taɱ kissa hetu?|| ||
Taɱ hi so bhikkhave, sīla-sampadaɱ attani na sampassati,||
na ca labhati tato nidānaɱ pīti-pāmujjaɱ.|| ||
Tasmā dussīlassa||
sīla-kathā dukkathā.|| ||
■
Kasmā ca bhikkhave, appa-s-sutassa||
bāhu-sacca-kathā dukkathā?|| ||
Appassuto bhikkhave, bāhu-sacca-kathāya kaccha-mānāya abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca||
dosañ ca||
appaccayaɱ ca pātu-karoti.|| ||
Taɱ kissa hetu?|| ||
Taɱ hi so bhikkhave, suta-sammpadaɱ attani na sampassati||
na ca labhati tato nidānaɱ pīti-pāmujjaɱ.|| ||
Tasmā appa-s-sutassa||
bāhu-sacca-kathā dukkathā.|| ||
■
Kasmā ca bhikkhave, macchariyassa||
cāga-kathā dukkathā?|| ||
Macchari bhikkhave cāga-kathāya kaccha-mānāya abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca||
dosañ ca||
appaccayaɱ ca pātu-karoti.|| ||
Taɱ kissa hetu?|| ||
Taɱ hi so bhikkhave, cāga-sampadaɱ attani na sampassati||
na ca [182] labhati tato nidānaɱ pīti-pāmujjaɱ.|| ||
Tasmā macchariyassa||
cāga-kathā dukkathā.|| ||
■
Kasmā ca bhikkhave, duppaññassa||
paññā-kathā dukkathā?|| ||
Duppañño bhikkhave paññā-kathāya kaccha-mānāya abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca||
dosañ ca||
appaccayaɱ ca pātu-karoti.|| ||
Taɱ kissa hetu?|| ||
Taɱ hi so bhikkhave, paññā-sampadaɱ attani na sampassati||
na ca labhati tato nidānaɱ pīti-pāmujjaɱ.|| ||
Tasmā duppaññassa||
paññā-kathā dukkathā.|| ||
Imesaɱ kho bhikkhave pañcannaɱ puggalānaɱ kathā dukkathā puggalaɱ puggalaɱ upanidhāya.|| ||
Pañcannaɱ bhikkhave puggalānaɱ kathā sukathā puggalaɱ puggalaɱ upanidhāya.|| ||
Katamesaɱ pañcannaɱ?|| ||
Saddassa bhikkhave||
saddha-kathā sukathā,||
silavato||
sīla-kathā sukathā,||
bahu-s-sutassa||
bāhu-sacca-kathā sukathā,||
cāgavato||
cāga-kathā sukathā,||
paññavato||
paññā-kathā sukathā.|| ||
§
Kasmā ca bhikkhave, saddhassa||
saddhā-kathā sukathā?|| ||
Saddho bhikkhave, saddhā-kathāya kaccha-mānāya nābhisajjati||
na kuppati||
na vyāpajjati||
na patitthiyati,||
na kopañ ca||
dosañ ca||
appaccayaɱ ca pātu-karoti.|| ||
Taɱ kissa hetu?|| ||
Taɱ hi so bhikkhave, saddhā-sampadaɱ attani sampassati||
labhati ca tato nidānaɱ pīti-pāmujjaɱ.|| ||
Tasmā saddhassa||
saddhā-kathā sukathā.|| ||
■
Kasmā ca bhikkhave, sīla-vato||
sīla-kathā sukathā?|| ||
Sīlavā bhikkhave, sīla-kathāya kaccha-mānāya nābhisajjati||
na kuppati||
na vyāpajjati||
na patitthiyati,||
na kopañ ca||
dosañ ca||
appaccayaɱ ca pātu-karoti.|| ||
Taɱ kissa hetu?|| ||
Taɱ hi so bhikkhave, sīla-sampadaɱ attani sampassati||
labhati ca tato nidānaɱ pīti-pāmujjaɱ.|| ||
Tasmā silavato||
sīla-kathā sukathā.|| ||
■
Kasmā ca bhikkhave, bahu-s-sutassa||
bahusacca-kathā sukathā?|| ||
Bahu-s-suto bhikkhave, bāhu-sacca-kathāya kaccha-mānāya nābhisajjati||
na kuppati||
na vyāpajjati||
na [183] patitthiyati,||
na kopañ ca||
dosañ ca||
appaccayaɱ ca pātu-karoti.|| ||
Taɱ kissa hetu?|| ||
Taɱ hi so bhikkhave, suta-sampadaɱ attani sampassati||
labhati ca tato nidānaɱ pīti-pāmujjaɱ.|| ||
Tasmā bahu-s-sutassa||
bāhu-sacca-kathā sukathā.|| ||
■
Kasmā ca bhikkhave, cāgavato||
cāga-kathā sukathā?|| ||
Cāgavā bhikkhave, cāga-kathāya kaccha-mānāya nābhisajjati||
na kuppati||
na vyāpajjati||
na patitthiyati,||
na kopañ ca||
dosañ ca||
appaccayaɱ ca pātu-karoti.|| ||
Taɱ kissa hetu?|| ||
Taɱ hi so bhikkhave, vāgasampadaɱ attani sampassati||
labhati ca tato nidānaɱ pīti-pāmujjaɱ.|| ||
Tasmā cāgavato||
cāga-kathā sukathā.|| ||
■
Kasmā ca bhikkhave, paññavato||
paññā-kathā sukathā?|| ||
Paññavā bhikkhave, paññā-kathāya kaccha-mānāya nābhisajjati||
na kuppati||
na vyāpajjati||
na patitthiyati,||
na kopañ ca||
dosañ ca||
appaccayaɱ ca pātu-karoti.|| ||
Taɱ kissa hetu?|| ||
Taɱ hi so bhikkhave, paññā-sampadaɱ attani sampassati||
labhati ca tato nidānaɱ pīti-pāmujjaɱ.|| ||
Tasmā paññāvato||
paññā-kathā sukathā.|| ||
Imesaɱ kho bhikkhave pañcannaɱ puggalānaɱ kathā sukathā puggalaɱ puggalaɱ upanidhāyā" ti.|| ||