Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVII. Āghāta Vaggo

Sutta 161

Paṭhama Āghāta-Paṭivinaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[185]

[1][pts][than][nymo] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pañc'ime bhikkhave āghāta-paṭivinayā,||
yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo.|| ||

Katame pañca?|| ||

3. Yasmiṃ bhikkhave, puggale āghāto jāyetha,||
mettā tasmiṃ puggale bhāvetabbā.|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

4. Yasmiṃ bhikkhave, puggale āghāto jāyetha,||
karuṇā tasmiṃ puggale bhāvetabbā.|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

5. Yasmiṃ bhikkhave, puggale āghāto jāyetha,||
upekkhā tasmiṃ puggale bhāvetabbā.|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

[186] 6. Yasmiṃ bhikkhave, puggale āghāto jāyetha,||
asati amanisikāro tasmiṃ puggale āpajjitabbā.|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

7. Yasmiṃ bhikkhave, puggale āghāto jāyetha,||
kammassakatā tasmiṃ puggale adhiṭṭhātabbā:|| ||

"Kammassako ayam āyasmā||
kamma-dāyādo||
kamma-yoni||
kamma-bandhu||
kamma-paṭisaraṇo,||
yaṃ kammaṃ karissati kalyāṇaṃ vā||
pāpakaṃ vā,||
tassa dāyādo bhavissatī" ti.|| ||

Evaṃ tasmiṃ puggale āghāto paṭivinetabbo.|| ||

Ime kho bhikkhave, pañca āghāta-paṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo ti.|| ||


Contact:
E-mail
Copyright Statement