Aŋguttara Nikāya
Pañcaka-Nipāta
XVII. Āghāta Vaggo
Sutta 166
Nirodha Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts] Sāvatthi nidānaɱ|| ||
Tatra kho āyasmā Sāriputto bhikkhu āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti.|| ||
Kho te bhikkhū āyasamato Sāriputtassa paccassosuɱ.|| ||
Āyasmā Sāriputto etad avoca:|| ||
"Idh'āvuso, bhikkhu sīla-sampanno||
samādhi-sampanno||
paññā-sampanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaɱ ṭhānaɱ,||
no ce diṭṭhe'va dhamme aññaɱ ārādheyya,||
ati-k-kamm'eva kabaliŋkārāhāra-bhakkhānaɱ devānaɱ saha-vyataɱ aññataraɱ mano-mayaɱ kāyaɱ upapanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaɱ ṭhānan" ti.|| ||
Evaɱ vutte āyasmā Udāyī āyasmantaɱ Sāriputtaɱ etad avoca:|| ||
"Aṭṭhānaɱ kho etaɱ āvuso, Sāriputta, anavakāso||
yaɱ so bhikkhu ati-k-kamm'eva kabaliŋkārāhāra-bhakkhānaɱ devānaɱ saha-vyataɱ aññataraɱ mano-mayaɱ kāyaɱ upapanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
natth'etaɱ ṭhānan" ti.|| ||
■
Dutiyam pi kho āyasmā Sāriputto bhikkhu āmantesi:|| ||
"Idh'āvuso, bhikkhu sīla-sampanno||
samādhi-sampanno||
paññā-sampanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaɱ ṭhānaɱ,||
no ce diṭṭhe'va dhamme aññaɱ ārādheyya,||
ati-k-kamm'eva kabaliŋkārāhāra-bhakkhānaɱ devānaɱ saha-vyataɱ aññataraɱ mano-mayaɱ kāyaɱ upapanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaɱ ṭhānan" ti.|| ||
Evaɱ vutte āyasmā Udāyī āyasmantaɱ Sāriputtaɱ etad avoca:|| ||
"Aṭṭhānaɱ kho etaɱ āvuso, Sāriputta, anavakāso||
yaɱ so bhikkhu ati-k-kamm'eva kabaliŋkārāhāra-bhakkhānaɱ devānaɱ saha-vyataɱ aññataraɱ mano-mayaɱ kāyaɱ upapanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
natth'etaɱ ṭhānan" ti.|| ||
■
Tatiyam pi kho [193] āyasmā Sāriputto bhikkhū āmantesi:|| ||
"Idh'āvuso, bhikkhu sīla-sampanno||
samādhi-sampanno||
paññā-sampanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaɱ ṭhānaɱ,||
no ce diṭṭhe'va dhamme aññaɱ ārādheyya,||
ati-k-kamm'eva kabaliŋkārāhāra-bhakkhānaɱ devānaɱ saha-vyataɱ aññataraɱ mano-mayaɱ kāyaɱ upapanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaɱ ṭhānan" ti.|| ||
Evaɱ vutte āyasmā Udāyī āyasmantaɱ Sāriputtaɱ etad avoca:|| ||
"Aṭṭhānaɱ kho etaɱ āvuso, Sāriputta, anavakāso||
yaɱ so bhikkhu ati-k-kamm'eva kabaliŋkārāhāra-bhakkhānaɱ devānaɱ saha-vyataɱ aññataraɱ mano-mayaɱ kāyaɱ upapanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
natth'etaɱ ṭhānan" ti.|| ||
§
Atha kho āyasmato Sāriputtassa etad ahosi:|| ||
Yāva tatiyam pi kho me āyasmā Udāyī paṭikkosati, na ca me koci bhikkhu anumodati.|| ||
Yan nūnāhaɱ yena Bhagavā ten'upasankameyyanti.|| ||
Atha kho āyasmā Sāriputto yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdī.|| ||
Eka-m-antaɱ nisinno kho āyasmā Sāriputto bhikkhu āmantesi:|| ||
"Idh'āvuso, bhikkhu sīla-sampanno||
samādhi-sampanno||
paññā-sampanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaɱ ṭhānaɱ,||
no ce diṭṭhe'va dhamme aññaɱ ārādheyya,||
ati-k-kamm'eva kabaliŋkārāhāra-bhakkhānaɱ devānaɱ saha-vyataɱ aññataraɱ mano-mayaɱ kāyaɱ upapanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaɱ ṭhānan" ti.|| ||
Evaɱ vutte āyasmā Udāyī āyasmantaɱ Sāriputtaɱ etad avoca:|| ||
"Aṭṭhānaɱ kho etaɱ āvuso, Sāriputta, anavakāso||
yaɱ so bhikkhu ati-k-kamm'eva kabaliŋkārāhāra-bhakkhānaɱ devānaɱ saha-vyataɱ aññataraɱ mano-mayaɱ kāyaɱ upapanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
natth'etaɱ ṭhānan" ti.|| ||
■
Dutiyam pi kho āyasmā Sāriputto bhikkhu āmantesi:|| ||
"Idh'āvuso, bhikkhu sīla-sampanno||
samādhi-sampanno||
paññā-sampanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaɱ ṭhānaɱ,||
no ce diṭṭhe'va dhamme aññaɱ ārādheyya,||
ati-k-kamm'eva kabaliŋkārāhāra-bhakkhānaɱ devānaɱ saha-vyataɱ aññataraɱ mano-mayaɱ kāyaɱ upapanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaɱ ṭhānan" ti.|| ||
Evaɱ vutte āyasmā Udāyī āyasmantaɱ Sāriputtaɱ etad avoca:|| ||
"Aṭṭhānaɱ kho etaɱ āvuso, Sāriputta, anavakāso||
yaɱ so bhikkhu ati-k-kamm'eva kabaliŋkārāhāra-bhakkhānaɱ devānaɱ saha-vyataɱ aññataraɱ mano-mayaɱ kāyaɱ upapanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
natth'etaɱ ṭhānan" ti.|| ||
■
Tatiyam pi kho āyasmā Sāriputto bhikkhū āmantesi:|| ||
"Idh'āvuso, bhikkhu sīla-sampanno||
samādhi-sampanno||
paññā-sampanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaɱ ṭhānaɱ,||
no ce diṭṭhe'va dhamme aññaɱ ārādheyya,||
ati-k-kamm'eva kabaliŋkārāhāra-bhakkhānaɱ devānaɱ saha-vyataɱ aññataraɱ mano-mayaɱ kāyaɱ upapanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
atth'etaɱ ṭhānan" ti.|| ||
Evaɱ vutte āyasmā Udāyī āyasmantaɱ Sāriputtaɱ etad avoca:|| ||
"Aṭṭhānaɱ kho etaɱ āvuso, Sāriputta, anavakāso||
yaɱ so bhikkhu ati-k-kamm'eva kabaliŋkārāhāra-bhakkhānaɱ devānaɱ saha-vyataɱ aññataraɱ mano-mayaɱ kāyaɱ upapanno||
saññā-vedayita-nirodhaɱ samāpajjeyya pi||
vuṭṭhaheyya pi,||
natth'etaɱ ṭhānan" ti.|| ||
§
Atha kho ayasmato Sāriputtassa etad ahosi:|| ||
Bhagavato pi kho me sammukhā āyasmā Udāyī yāvatatiyakaɱ paṭikkosati, na ca me koci bhikkhu anumodati.|| ||
Yan nūnāhaɱ tuṇhi assanni.|| ||
Atha kho Āyasmā Sāriputto tuṇhi ahosi:|| ||
Atha kho Bhagavā ayasmantaɱ Udāyiɱ āmantesi:|| ||
Kaɱ pana tvaɱ Udāyī, mano-mayaɱ kāyaɱ paccesī" ti?.|| ||
Ye te bhante devā arūpino saññā-mayā' ti.|| ||
Kin nu kho kuyhaɱ Udāyī bālassa avyattassa bhaṇitena?|| ||
Tvaɱ pi nāma bhaṇitabbaɱ maññasī" ti?|| ||
Atha kho Bhagavā āyasmantaɱ Ānandaɱ āmantesi:|| ||
Atthi nāma Ānanda theraɱ bhikkhuɱ vihesiyamānaɱ ajjh'upekkhi'ssatha.|| ||
Na hi nāma Ānanda kāruññam pi bhavissati theramhi bhikkhumhi vihesiyamānamhī" ti?|| ||
Atha kho Bhagavā bhikkhu āmantesi:|| ||
Idha bhikkhave, bhikkhu sīla-sampanno samādhi-sampanno paññā-sampanno saññā-vedayita-nirodhaɱ samāpajjeyyapi vuṭṭhaheyyapi atth'etaɱ ṭhānaɱ.|| ||
No ce diṭṭhe'va dhamme aññaɱ ārādheyya, ati-k-kammeva kabaliŋkārāhāra-bhakkhānaɱ devānaɱ saha-vyataɱ aññataraɱ mano-mayaɱ kāyaɱ upapanno saññā-vedayita-nirodhaɱ samāpajjeyyapi vuṭṭhaheyyapi atth'etaɱ ṭhānanti.|| ||
Idam avoca Bhagavā, idaɱ vatvā Sugato uṭṭhāy āsanā vihāraɱ pāvisi.|| ||
§
[195] Atha kho āyasmā Ānando avirapakkantassa Bhagavato yen'āyasmā upavāno ten'upasankami.|| ||
Upasaŋkamitvā āyasmantaɱ upavānaɱ etad avoca:|| ||
"Idh'āvuso upavāna, aññe there bhikkhu vihesenti.|| ||
Mayaɱ te na pucchāma.|| ||
Anacchariyaɱ kho pan'etaɱ āvuso upavāna yaɱ Bhagavā sāyaṇha-samayaɱ patisallānā vuṭṭhito etad eva ārabbha udāhareyya.|| ||
Yathā āyasmantaɱ yevettha upavānaɱ paṭibhāseyya. Idān'eva amhākaɱ sārajjaɱ okkantanti.|| ||
"Atha kho Bhagavā sāyaṇha-samayaɱ patisallanā vuṭṭhito yena upaṭṭhānasālā ten'upasankami.|| ||
Upasaŋkamitvā paññatena āsane nisīdi.|| ||
Nisajja kho Bhagavā āyasmantaɱ upavānaɱ etad avoca:|| ||
Katīhi nu kho upavāna, dhammehi samannāgato thero bhikkhu sabrahma-cārīnaɱ piyo ca hoti manāpo ca garu ca bhāvanīyocā ti?|| ||
Pañcahi bhante, dhammehi samannāgato thero bhikkhu sabrahma-cārīnaɱ piyo ca hoti manāpo ca garu ca bhāvaniyo ca.|| ||
Katamehi pañcahi?|| ||
Idha bhante, thero bhikkhu sīlavā hoti, Pātimokkha-saŋvara-saɱvuto viharati ācāra-gocara sampanno aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||
Bahu-s-suto hoti suta-dharo suta-sanni-cayo,||
ye te dhammā ādi-kalyāṇā||
majjhe kalyāṇā||
pariyosāna-kalyāṇā sātthā savyañ janā kevala-paripuṇṇaɱ parisuddhaɱ brahma-cārīyaɱ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
Kalyāṇa-vāco hoti kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.|| ||
Catuntaɱ jhanānaɱ ābhiceta-sikānaɱ diṭṭha-dhamme-sukha-vihārānaɱ nikāma-lābhī hoti,||
akiccha-lābhī akasira-lābhī.|| ||
Āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttīɱ diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharati.|| ||
Imehi kho bhante pañcahi dhammehi samannāgato thero bhikkhu sabrahma-cārīnaɱ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.|| ||
[196] Sādhu! Sādhu!||
Upavāna, imehi kho upavāna,||
pañcahi dhammehi samannāgato thero bhikkhu sabrahma-cārīnaɱ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.|| ||
Ime ce Upavāna,||
pañca dhammā therassa bhikkhuno na saŋvijjeyyuɱ,||
kena naɱ sabrahma-cārī sakkareyyuɱ garu kareyyuɱ māneyyuɱ pūjeyyuɱ khaṇḍiccena pāliccena valittacatāya?|| ||
Yasmā ca kho Upavāna,||
ime pañca dhammā therassa bhikkhuno saŋvijjanti,||
tasmā naɱ sabrahma-cārī sakkaronti garu-karonti mānenti pujentī" ti.|| ||