Aŋguttara Nikāya
Pañcaka-Nipāta
XVII. Āghāta Vaggo
Sutta 168
Sīla Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts] Sāvatthi nidānaɱ|| ||
Tatra kho āyasmā Sāriputto bhikkhu āmantesi:||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuɱ.|| ||
Āyasmā Sāriputto etad avoca:|| ||
2. "Dussīlassa āvuso sīla-vipannassa hat'upaniso hoti sammā-samādhi.|| ||
—
Sammā-samādhimhi asati sammā-samādhi-vipannassa hat'upanisaɱ hoti yathā-bhūta-ñāṇa-dassanaɱ.|| ||
—
Yathā-bhūta-ñāṇa-dassane asati yathā-bhūta-ñāṇa-dassana-vipannassa hat'upaniso hoti nibbidā virāgo.|| ||
—
Nibbidā-virāge asati nibbidā virāga-vipannassa hat'upanisaɱ hoti vimutti-ñāṇa-dassanaɱ.|| ||
■
3. Seyyathā pi, āvuso, rukkho sākhā-palāsa-vipanno,||
tassa papaṭikā pi na pāripūriɱ gacchati,||
taco pi na pāripūriɱ gacchati,||
pheggu pi na pāripuriɱ gacchati,||
sāro pi na pāripuriɱ gacchati.|| ||
Evam eva kho āvuso dussīlassa sīla-vipannassa hat'upaniso hoti sammā-samādhi,||
sammā-samādhimhi asati sammā-samādhi-vipannassa hat'upanisaɱ hoti yathā-bhūta ñāṇa-dassanaɱ,||
yathā-bhūta-ñāṇa-dassane asati yathā-bhūta-ñāṇa-dassana-vipannassa hat'upaniso hoti nibbidā virāgo,||
nibbidā virāge asati nibbidā virāga-vipannassa hat'upanisaɱ hoti vimutti-ñāṇa-dassanaɱ.|| ||
§
4. Sīla-vato āvuso sīla-sampannassa upanissaya-sampanno hoti sammā-samādhi.|| ||
—
Sammā-samādhimhi sati sammā-samādhi-sampannassa upanissaya-sampannaɱ hoti yathā-bhūta-ñāṇa-dassanaɱ.|| ||
—
Yathā-bhuta-ñāṇa-dassane sati yathā-bhūta-ñāṇa-dassana-sampannassa upanissaya-sampanno hoti nibbidā virāgo.|| ||
—
Nibbidā virāge sati nibbidā virāga-sampannassa upanissaya-sampannaɱ hoti vimutti-ñāṇa-dassanaɱ.|| ||
■
5. Seyyathā pi āvuso rukkho sakhā-palāsa-sampanno, tassa papaṭikā pi pāripūriɱ gacchati,||
taco pi pāripūriɱ gacchati,||
pheggu pi pāripūriɱ gacchati,||
sāro pi [201] pāripūriɱ gacchati.|| ||
■
Evam eva kho āvuso sīla-vato sīla-sampannassa upanissaya-sampanno hoti sammā-samādhi||
sammā-samādhimhi sati sammā-samādhi-sampannassa upanissaya-sampannaɱ hoti yathā-bhūta-ñāṇa-dassanaɱ||
yathā-bhūta-ñāṇa-dassane sati yathā-bhūta-ñāṇa-dassana-sampannassa upanissaya-sampanno hoti nibbidā virāgo||
nibbidā virāge sati nibbidā virāga-sampannassa upanissaya-sampannaɱ hoti vimutti-ñāṇa-dassanaɱ." ti.|| ||